BhG 10.37

vṛṣṇīnāṃ vāsudevo smi pāṇḍavānāṃ dhanaṃjayaḥ
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vṛṣṇīnām (among the Vṛṣṇis) [aham] (I) vāsudevaḥ asmi (I am Vāsudeva),
pāṇḍavānām (among the sons of Pāṇḍu) [aham] (I) dhanaṁjayaḥ [asmi] (I am Dhanaṁjaya),
munīnām api (and among sages) aham (I) vyāsaḥ [asmi] (I am Vyāsa),
kavīnām (among poets) [aham] (I) uśanāḥ kaviḥ [asmi] (I am the poet Uśanas).

 

grammar

vṛṣṇīnām vṛṣṇi 6n.3 m.among the Vṛṣṇis (from: vṛṣ – to be powerful, vṛṣṇi – powerful);
vāsudevaḥ vāsudeva 1n.1 m.son of Vasudeva (from: vasu – wealth, one of eight Vasus; vāsu – soul, soul of the world; div – to shine, to play, deva – god, divinity);
asmi as (to be) Praes. P 3v.1I am;
pāṇḍavānām pāṇḍava 6n.3 m.among the sons of Pāṇḍu (from: pāṇḍu – white, pale);
dhanaṁjayaḥ dhanaṁ-jaya 1n.1 m.; yo dhanaṁ jayati saḥwinner of wealth, Dhanaṁjaya (from: dhana – booty, prey, riches; ji – to conquer, jaya – victory);
munīnām muni 6n.3 m.of the sages, of the saints, of the seers (from: man – to think, to imagine);
api av.although, moreover, besides, even;
aham asmat sn. 1n.1I;
vyāsaḥ vyāsa 1n.1 m.Vyāsa, arranging (from: vi-as – to divide, to dispose, to arrange);
kavīnām kavi 6n.3 m.among the poets, bards, seers (from: kav – to describe, to paint);
uśanā uśanas 1n.1 m.Uśanas, teacher of demons, planet Venus (from: vaś – to desire, to subjugate, to command);
kaviḥ kavi 1n.1 m.poet, bard, seer (from: kav – to describe, to paint);

 

textual variants


apy ahaṁ asmy ahaṁ (I am);
uśanā → uśanāḥ (Uśanā);
 
 



Śāṃkara


vṛṣṇīnāṃ yādavānāṃ vāsudevo’smy ayam evāhaṃ tvatsakhaḥ | pāṇḍāvānāṃ dhanaṃjayas tvam eva | munīnīṃ mananaśīlānāṃ sarvapadārthajñāninām apy ahaṃ vyāsaḥ, kavīnāṃ ktrāntadarśinām uśanā kavir asmi

 

Rāmānuja


vasudevasūnutvam atra vibhūtiḥ, arthāntarābhāvād eva / pāṇḍavānāṃ dhanañjayo ‚rjuno ‚ham / munayaḥ mananenātmayāthātmyadarśinaḥ; teṣāṃ vyāso ‚ham / kavayaḥ vipaścitaḥ

 

Śrīdhara


vṛṣṇīnām iti | vāsudevo yo ‚haṃ tvām upadiśāmi | dhanañjayas tvam eva yad vibhūtiḥ | munīnāṃ vedārtha-manana-śīlānāṃ veda-vyāso ‚ham | kavīnāṃ krānta-darśinām uśanā nāma kaviḥ śukraḥ

 

Madhusūdana


sākṣād īśvarasyāpi vibhūti-madhye pāṭhas tena rūpeṇa cintanārtha iti prāg evoktam | vṛṣṇīnāṃ madhye vāsudevo vasudeva-putratvena prasiddhas tvad-upadeṣṭāyam aham | tathā pāṇḍavānāṃ madhye dhanañjayas tvam evāham | munīnāṃ manana-śīlānām api madhye veda-vyāso ‚ham | kavīnāṃ krānta-darśināṃ sūkṣmārtha-vivekināṃ madhye uśanā kavir iti khyātaḥ śukro ‚ham

 

Viśvanātha


vṛṣṇīnāṃ madhye vāsudevo vasudevo mat-pitā mad-vibhūtiḥ | prajñāditvāt svārthiko ‚ṇ [Pāṇ 5.4.38] vṛṣṇīnām aham evāsmi ity anukter asyānyārthatā neṣṭā

 

Baladeva


vṛṣṇīnāṃ madhye vāsudevo vasudeva-putraḥ saṅkarṣaṇo ‚ham | na ca vāsudevaḥ kṛṣṇo ‚ham iti vyākhyeyaṃ tasya svayaṃrūpasya vibhūtitvāyogāt | mahat-sraṣṭādīnāṃ vāmana-kapilādīnāṃ ca sākṣād īśvaratve ‚pi vibhūtitvenoktiḥ svāṃśāvatāratvāt tena rūpeṇa cintyatva-vivakṣayā vā yujyate | svāṃśatvaṃ cānabhivyañjita-sarva-śaktitvaṃ bodhyam | pāṇḍavānāṃ madhye dhanañjayas tvam aham asmi | nāvatāratvenānyebhyaḥ śraiṣṭhyāt | munīnāṃ devārtha-manana-parāṇāṃ madhye vyāso bādarāyaṇo ‚ham | mad-avatāratvena tasyānyebhyaḥ śraiṣṭhyāt | kavīnāṃ sūkṣmārtha-vivecakānāṃ madhye uśanāḥ śukro ‚ham | yaḥ kavir iti khyātaḥ
 
 



Both comments and pings are currently closed.