BhG 10.38

daṇḍo damayatām asmi nītir asmi jigīṣatām
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


damayatām (among those punishing) [aham] (I) daṇḍaḥ asmi (I am the stick),
jigīṣatām (among those desiring victory) [aham] (I) nītiḥ asmi (I am the policy),
guhyānām (among secrets) [aham] (I) maunaṁ asmi (I am silence),
jñānavatām ca (among those who have knowledge) aham (I) jñānaṁ [asmi] (I am the knowledge).

 

grammar

daṇḍaḥ daṇḍa 1n.1 m.stick, staff, punisment (from: dṝ – to split, dāru – tree);
damayatām damayant (dam – to tame, to control, to subdue) caus. PPr 6n.3 m.among those punishing;
asmi as (to be) Praes. P 3v.1I am;
nītiḥ nīti 1n.1 f.leading, guidance, conduct, policy (from: – to lead);
asmi as (to be) Praes. P 3v.1I am;
jigīṣatām jigīṣant (ji – to conquer) des. PPr 6n.3 m.; jetum icchatām itiamong those desiring victory, desiring domination;
maunam mauna 1n.1 n.related to sages, silence, restrain of tongue (from: man – to think, to imagine, muni – sage, saint, seer);
ca av.and;
eva av.certainly, just, merely;
asmi as (to be) Praes. P 3v.1I am;
guhyānām guhya (xguh – to cover, to hide) PF 6n.3 n.among secrets (from: guhya – to be hidden, secret, mystery);
jñānam jñāna 1n.1 n.knowledge, wisdom, intelligence (from: jñā – to know, to understand);
jñānavatām jñāna-vant 6n.3 m.among those who have knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; -mant / -vant – suffix denoting one who possesses);
aham asmat sn. 1n.1I;

 

textual variants


jigīṣatāmnitiraśmi / jigīrṣatām / jihīrṣatām (a ray of policy / among those desiring victory / among those desiring to remove);
jñānavatām → jñānamatām (among those who have knowledge);
 
 



Śāṃkara


daṇḍo damayatāṃ damayitṝṇām asmy adāntānāṃ damana-kāraḥ | nītir asmi jigīṣatāṃ jetum icchatām | maunaṃ caivāsmi guhyānāṃ gopyānām | jñānaṃ jñānavatām aham

 

Rāmānuja


niyamātikramaṇe daṇḍaṃ kurvatāṃ daṇḍo ‚ham / vijigīṣūṇāṃ jayopāyabhūtā nītir asmi / guhyānāṃ saṃbandhiṣu gopāneṣu maunam asmi / jñānavatāṃ jñānaṃ cāham

 

Śrīdhara


daṇḍa iti | damayatāṃ damana-kartṝṇāṃ sambandhī daṇḍo ‚smi | yenāsaṃyatā api saṃyatā bhavanti sa daṇḍo mad-vibhūtiḥ | jetum icchatāṃ sambandhinī sāmād apy upāya-rūpā nītir asmi | guhyānāṃ gopyānāṃ gopana-hetu-maunam avacanam aham asmi | na hi tūṣṇīṃ sthitasyābhiprāyo jñāyate | jñānavatāṃ tattva-jñānināṃ yaj jñānam tad aham asmi

 

Madhusūdana


damayatām adāntān utpathān pathi pravartayatām utpatha-pravṛttau nigraha-hetur daṇḍo ‚ham asmi | jigīṣatāṃ jetum icchatāṃ nītir nyāyo jayopāyasya prakāśako ‚ham asmi | guhyānāṃ gopyānāṃ gopana-hetur maunaṃ vācaṃ-yamatvam aham asmi | nahi tūṣṇīṃ sthitasyābhiprāyo jñāyate | guhyānāṃ gopyānāṃ madhye sa-saṃnyāsa-śravaṇa-manana-pūrvakam ātmano nididhyāsana-lakṣaṇaṃ maunaṃ vāham asmi | jñānavatāṃ jñānināṃ yac-chravaṇa-manana-nididhyāsana-paripāka-prabhavam advitīyātma-sākṣātkāra-rūpaṃ sarvājñāna-virodhi jñānaṃ tad aham asmi

 

Viśvanātha


damana-kartṝṇāṃ sambandhī daṇḍo ‚ham

 

Baladeva


damayatāṃ daṇḍa-kartṝṇāṃ sambandhī daṇḍo ‚ham | yenotpathagāḥ sat-pathe caranti sa daṇḍo mad-vibhūtir ity arthaḥ | jigīṣatāṃ jetum icchatāṃ sambandhinī nītir nyāyo ‚ham | guhyānāṃ śravaṇādibhyāṃ tasya śraiṣṭhyāt | jñānavatāṃ parāvarat-tattva-vidāṃ sambandhī tat-tad-viṣayaka-jñānam aham
 
 



Both comments and pings are currently closed.