BhG 10.40

nānto sti mama divyānāṃ vibhūtīnāṃ paraṃtapa
eṣa tūddeśataḥ prokto vibhūter vistaro mayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he parantapa (O scorcher of enemies!),
mama (of my) divyānām vibhūtīnām (of divine powers) antaḥ (end) na asti (there is not),
vibhūteḥ tu (but of the power) eṣaḥ vistaraḥ (this extensiveness) mayā (by me) uddeśataḥ (in short) proktaḥ (spoken).

 

grammar

na av.not;
antaḥ anta 1n.1 m.end, limit, settlement, inside, nature;
asti as (to be) Praes. P 1v.1there is;
mama asmat sn. 6n.1my;
divyānām divya 6n.3 f.of the divine (from: div – to shine, diva – heaven);
vibhūtīnām vibhūti 6n.3 f.of powers, might, opulences (from: vi-bhū – to arise, to expand, to manifest);
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati saḥone who torments enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);
eṣaḥ etad sn. 1n.1 m.this;
tu av.but, then, or, and;
uddeśataḥ av.as indication, in short (from: ud-diś – to show, to indiate, uddeśa – indication, exemplification; indeclinable ablative with an ending: –tas);
proktaḥ prokta (pra-vac – to declare, to speak) PP 1n.1 m.spoken;
vibhūteḥ vibhūti 6n.1 f.of power, might, opulence (from: vi-bhū – to arise, to expand, to manifest);
vistaraḥ vistara 1n.1 m.long, extensive, detailed description (from: vi-stṛ – to spread out, to expand);
mayā asmat sn. 3n.1by me;

 

textual variants


mama divyānāṁśubha-divyānāṁ (of the auspicious and divine);
vibhūter → vibhūtir / vibhūti- (power);
 
 



Śāṃkara


nānto’sti mama divyānāṃ vibhūtīnāṃ vistarāṇāṃ parantapa | na hīśvarasya sarvātmano divyānāṃ vibhūtīnām iyattā śakyā vaktuṃ jñātuṃ vā kenacit | eṣa tūddeśata eka-deśena prokto vibhūter vistaraḥ mayā

 

Rāmānuja


mama divyānāṃ kalyāṇīnāṃ vibhūtīnām anto nāsti; eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṃkṣepataḥ proktaḥ

 

Śrīdhara


prakaraṇārtham upasaṃharati nānto ‚stīti | anantatvād vibhūtīnāṃ tāḥ sākalyena vaktuṃ na śakyate | eṣa tu vibhūti-vistara uddeśata saṅkṣepataḥ proktaḥ

 

Madhusūdana


prakaraṇārtham upasaṃharan vibhūtiṃ saṃkṣipati nānto ‚stīti | he parantapa pareṣāṃ śatrūṇāṃ kāma-krodhya-lobhādīnāṃ tāpa-janaka ! mama divyānāṃ vibhūtīnām anta iyattā nāsti | ataḥ sarvajñenāpi sā na śakyate jñātuṃ vaktuṃ vā san-mātra-viṣayatvāt sarvajñatāyāḥ | eṣa tu tvāṃ pratyuddeśata eka-deśena prokto vibhūter vistaro vistāro mayā

 

Viśvanātha


prakaraṇam upasaṃharati nānto ‚stīti eṣa tu vistaro bāhulyam uddeśato nāma-mātrata eva kṛtaḥ

 

Baladeva


prakaraṇam upasaṃharati nānto ‚stīti | vistaro vistāra uddeśata eka-deśata eka-deśena proktaḥ
 
 



Both comments and pings are currently closed.