BhG 10.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi dvātriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the thirty-second chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde mahā-puruṣa-vibhūti-yogo / vibhūti-yogo / śubha-divya-vibhūti-yogo / yogo / vibhūti-puruṣa-yogo / vibhūti-vistara-yogo / bhavad-vibhūti-yogo / vibhūti-vistaro nāma daśamo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the tenth chapter entitled: The Yoga of Power of the Great Man / The Yoga of Power / The Yoga of Auspicious and Divine Power / The Yoga / The Yoga of Man and Power / The Yoga of Extensive Power / The Yoga  of the Lord’s Power / The Extensiveness of Power.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


indriya-dvārataś citte bahir dhāvati saty api |
īśa-dṛṣṭi-vidhānāya vibhūtir daśame ‚bravīt ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
vibhūti-yogo nāma daśamo ‚dhyāyaḥ ||

 

Madhusūdana


kurvanti ke ‚pi kṛtinaḥ kvacid apy anante
svāntaṃ vidhāya viṣyāntara-śāntim eva |
tvat-pāda-padma-vigalan-makaranda-bindum
āsvādya mādyati muhur madhubhin mano me ||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām adhikāri-bhedena vibhūti-yogo nāma daśamo ‚dhyāyaḥ

 

Viśvanātha


viśvaṃ śrī-kṛṣṇa evātaḥ sevas tad-dattayā dhiyā |
sa evāsvādya-mādhurya ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu daśamo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


yac chakti-leśāt sūryādyā bhavanty atyugra-tejasaḥ |
yad-aṃśena dhṛtaṃ viśvaṃ sa kṛṣṇo daśame ‚rcayet ||
 
 

Both comments and pings are currently closed.