BhG 9.3

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa
aprāpya māṃ nivartante mṛtyu-saṃsāra-vartmani

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he parantapa (O scorcher of enemies!),
asya dharmasya (of this dharma) aśraddadhānāḥ (who are faithless) puruṣāḥ (people) mām (me) aprāpya (after not obtaining)
mṛtyu-saṁsāra-vartmani (on the path of cycles of death) nivartante (they return).

 

grammar

aśraddadhānāḥ a-śrad-dadhāna 1n.3 m.who are faithless (from: śrat- – in compounds: faith; dhā – to put [faith], PPr dadhāna – putting);
puruṣāḥ puruṣa 1n.3 m.people (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
dharmasya dharma 6n.1 m.of the law, of dharma (from: dhṛ – to hold);
asya idam sn. 6n.1 m.of this;
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati saḥone who torments enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);
aprāpya na pra-āp (to obtain) absol. –  after not obtaining;
mām asmat sn. 2n.1me;
nivartante ni-vṛt (to stop, to turn back) Praes. Ā 1v.3they return;
mṛtyu-saṁsāra-vartmani mṛtyu-saṁsāra-vartman 7n.1 n.; TP: mṛtyoḥ saṁsārasya vartmanītion the path of cycles of death (from: mṛ – to die, mṛtyu – death; sam-xsṛ – to flow together, to undergo transmigration; saṁsāra – passing, transmigration, world; vṛt – to move, to happen, to act, vartman – track of a wheel, path, way, course);

 

textual variants


dharmasyāsyajñānasyāsya (of this knowledge);

 
 



Śāṃkara


ye punaḥ—

aśraddadhānāḥ śraddhā-virahitā ātma-jñānasya dharmasyāsya svarūpe tat-phale ca nāstikāḥ pāpa-kāriṇaḥ, asurāṇām upaniṣadaṃ deha-mātrātma-darśanam eva pratipannāḥ | asutṛpaḥ pāpāḥ puruṣā aśraddadhānāḥ | paraṃtapa ! aprāpya māṃ parameśvaram, mat-prāptau naivāśaṅketi mat-prāpti-mārga-bheda-bhakti-mātram apy aprāpya ity arthaḥ | nivartante niścayena vartante | kva ?—mṛtyu-saṃsāra-vartmani mṛtyu-yuktaḥ saṃsāro mṛtyu-saṃsāras, tasya vartma naraka-tiryag-ādi-prāpti-mārgaḥ, tasminn eva vartanta ity arthaḥ

 

Rāmānuja


asyopāsanākhyasya dharmasya niratiśayapriyamadviṣayatayā svayaṃ niratiśayapriyarūpasya paramaniśśreyasarūpamatprāptisādhanasyāvyayasyopādānayogyadaśāyāṃ prāpya aśraddadhānāḥ viśvāsapūrvakatvarārahitāḥ puruṣāḥ mām aprāpya mṛtyurūpe saṃsāravartmani nitarāṃ vartante / aho mahad idam āścaryam ityarthaḥ

 

Śrīdhara


nanv evam asyātisukaratve ke nāma saṃsāriṇaḥ syuḥ | tatrāha aśraddadhānā iti | asya bhakti-sahita-jñāna-lakṣaṇasya | dharmasyeti karmaṇi ṣaṣṭhī | imaṃ dharmam aśraddadhānā āstikyenāsvīkurvanta upāyāntarair mat-prāptaye kṛta-prayatnā api mām aprāpya mṛtyu-yukte saṃsāra-vartmani nimitte nivartante | mṛtyu-vyāpte saṃsāra-mārge paribhramantīty arthaḥ

 

Madhusūdana


evam asya sukaratve sarvotkṛṣṭatve ca sarve ‚pi kuto ‚tra na pravartante, tathā ca na ko ‚pi saṃsārī syād ity ata āha aśraddadhānā iti | asyātma-jñānākhyasya dharmasya svarūpe sādhane phale ca śāstra-pratipādite ‚pi aśraddadhānā veda-virodhi-kuhetu-darśana-dūṣitāntaḥkaraṇatayā prāmāṇyam amanyamānāḥ pāpa-kāriṇo ‚sura-sampadam ārūḍhāḥ sva-mati-kalpitenopāyena kathaṃcid yatamānā api śāstra-vihitopāyābhāvād aprāpya māṃ mat-prāpti-sādhanam apy alabdhvā nivartante niścayena vartante | kva mṛtyu-yukte saṃsāra-vartmani sarvadā janana-maraṇa-prabandhena nāraki-tiryag-ādi-yoniṣv eva bhramantīty arthaḥ

 

Viśvanātha


nanv evam asyātisukha-karatve sati ko nāma saṃsārī syāt | tatrāha aśraddadhānā iti | asyeti karmaṇi ṣaṣṭhī ārṣī | imaṃ dharmam aśraddadhānāḥ śāstra-vākyaiḥ pratipāditaṃ bhakteḥ sarvotkarṣaṃ stuty-artha-vādam eva manyamānā āstikyena na svīkurvanti ye, ta upāyāntarair mat-prāptaye kṛta-prayatnā api mām aprāpya mṛtyu-vyāpte saṃsāra-vartmani nitarām atiśayena vartante

 

Baladeva


nanv evaṃ sukare dharme sthite na ko ‚pi saṃsāred iti cet tatrāha aśraddadhānā iti | dharmasyeti karmaṇi ṣaṣṭhī | imaṃ mad-bhakti-lakṣaṇaṃ dharmam śruty-ādi-prasiddha-prabhāvam apy aśraddadhānā dṛḍha-viśvāsena tam agṛhṇataḥ stuti-mātram evaitad iti ye manyante, te mat-prāptaye sādhanāntarāṇy anutiṣṭhanto ‚pi bhakty-avahelanān mām aprāpya mṛtyu-yukte saṃsāra-vartmani nitarām vartante

 
 



Both comments and pings are currently closed.