BhG 9.2

rāja-vidyā rāja-guhyaṃ pavitram idam uttamam
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ
kartum avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


idam [jñānam] (this knowledge) uttamam (the highest) rāja-guhyam (king of secrets) rāja-vidyā (king of knowledge) pavitram (purifying) pratyakṣāvagamam (understood by perception) dharmyam (lawful) kartuṁ su-sukham (very easy to do) avyayam (imperishable) [asti] (it is).

 

grammar

rāja-vidyā rāja-vidyā 1n.1 f.; TP: vidyānāṁ rājetiking of knowledge (from: raj – to reign, rājan – king; vid – to know, to understand, vidyā – knowledge, learning; a compound in which the first element dominates – pūrva-pada-pradhāna);
rāja-guhyam rāja-guhya 1n.1 n.; TP: guhyānāṁ rājetiking of secrets (from: raj – to reign, rājan – king; xguh – to cover, to hide, PF guhya – to be hidden, secret, mystery; a compound in which the first element dominates – pūrva-pada-pradhāna);
pavitram pavitra 1n.1 n. – means of purification, purity (from: – to purify);
idam idam 1n.1 n.this;
uttamam uttama 1n.1 n.uppermost, highest, most elevated (superlative of: ud – upwards, above);
pratyakṣāvagamam praty-akṣa-avagama 1n.1 n.; BV: yasya pratyakṣeṇāvagamo ‘sti tatthat understanding which [is born] through perception (from: xīkṣ – to see, akṣa – an eye, a sense organ, praty-akṣa – present before the eyes, perceptible, direct, a type of valid cognition – pramāṇa; ava-xgam – to go down, to understand, avagama – understanding, comprehension);
dharmyam dharmya 1n.1 n. lawful, righteous (from: dhṛ – to hold, dharma – the law);
susukham su-sukha 1n.1 n.pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
kartum kṛ (to do) inf.to do;
avyayam a-vyaya 1n.1 n.unchangeable, imperishable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


uttamam → adbhutaṁ / avyayaṁ (wonderful / imperishable);
pratyakṣāvagamaṁpratyakṣyāvagamaṁ / praty-akṣara-gamaṁ (comprehended by direct experience / going to imperishability);
dharmyaṁ → dharmaṁ (the law);
susukhaṁ → sasukhaṁ (along with happiness);
 
 



Śāṃkara


tac ca—

rāja-vidyā vidyānāṃ rājā, dīpty-atiśayavattvāt | dīpyate hīyam atiśayena brahma-vidyā sarva-vidyānām | tathā rāja-guhyaṃ guhyānāṃ rājā | pavitraṃ pāvanam idam uttamaṃ sarveṣāṃ pāvanānāṃ śuddhi-kāraṇaṃ brahma-jñānam utkṛṣṭatamam | aneka-janma-sahasra-saṃcitam api dharmādharmādi sa-mūlaṃ karma kṣaṇa-mātrād eva bhasmīkarotīty ataḥ kiṃ tasya pāvanatvaṃ vaktavyaṃ ? kiṃ ca—pratyakṣāvagamaṃ pratyakṣeṇa sukhāder ivāvagamo yasya tat pratyakṣāvagamam | aneka-guṇavato’pi dharma-viruddhatvaṃ dṛṣṭam, na tathātma-jñānaṃ dharma-virodhi, kiṃtu dharmyaṃ dharmād anapetam | evam api, syād duḥkha-saṃpādyam ity ata āha—susukhaṃ kartum, yathā ratna-viveka-vijñānam | tatrālpāyāsānām anyeṣāṃ karmaṇāṃ sukha-saṃpādyānām alpa-phalatvaṃ duṣkarāṇāṃ ca mahā-phalatvaṃ dṛṣṭam iti, idaṃ tu sukha-saṃpādyatvāt phala-kṣayāt vyetīti prāpte, āha—avyayam iti | nāsya phalataḥ karmavat vyayo’stīty avyayam | ataḥ śraddheyam ātma-jñānam

 

Rāmānuja


rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā / rājñāṃ vidyeti vā rājavidyā / rājāno hi vistīrṇāgādhyamanasaḥ / mahāmanasām iyaṃ vidyetyarthaḥ / mahāmanasa eva hi gopanīyagopanakuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ matprāptivirodhyaśeṣakalmaṣāpaham / pratyakṣāvagamam / avagamyata ity avagamaḥ viṣayaḥ; pratyakṣabhūto ‚vagamaḥ viṣayo yasya jñānasya tat pratyakṣāvagamam / bhaktirūpeṇopāsanenopāsyamāno ‚haṃ tādānīm evopāsituḥ pratyakṣatām upagato bhavāmītyarthaḥ / athāpi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasasādhanatvam / svarūpeṇaivātyarthapriyatvena tadānīm eva maddarśanāpādanatayā ca svayaṃ niśśreyasarūpam api niratiśayaniśśreyasarūpātyantikamatprāptisādhanam ityarthaḥ / ata eva susukhaṃ kartuṃ susukhopādānam / atyarthapriyatvenopādeyam / avyayam akṣayam; matprāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃrūpam upāsanaṃ kurvato matpradāne kṛte ‚pi kiṃcit kṛtaṃ mayā+asyeti me pratibhātītyarthaḥ

 

Śrīdhara


kiṃ ca rājavidyeti | idaṃ jñānaṃ rāja-vidyā vidyānāṃ rājā | rāja-guhyaṃ guhyānāṃ ca rājā | vidyāsu gopyeṣu ca atirahasyaṃ śreṣṭham ity arthaḥ | rāja-dantāditvād upasarjanasya paratvam | rājñāṃ vidyā rājñāṃ guhyam iti vā | uttamaṃ pavitram idam atyanta-pāvanam | jñānināṃ pratyakṣāvagamaṃ ca | pratyakṣaḥ spaṣṭo ‚vagamo ‚vabodho yasya tat pratyakṣāvagamam | dṛṣṭa-phalam ity arthaḥ | dharmyaṃ dharmād anapetam | vedokta-sarva-dharma-phalatvāt | kartuṃ ca susukhaṃ kartuṃ śakyam ity arthaḥ | avyayaṃ cākṣaya-phalatvāt

 

Madhusūdana


punas tadābhimukhyāya taj-jñānaṃ stauti rājeti | rāja-vidyā sarvāsāṃ vidyānāṃ rājā sarvāvidyānāśakatvāt | vidyāntarasyāvidyaika-deśa-virodhitvāt | tathā rāja-guhyaṃ sarveṣāṃ guhyānāṃ rājā | aneka-janma-kṛta-sukṛta-sādhyatvena bahubhir ajñātatvāt | rāja-dantāditvād upasarjanasya para-nipātaḥ | pavitram idam uttamaṃ prāyaścittair hi kiṃcid ekam eva pāpaṃ nivartyate | nivṛttaṃ ca tat-sva-kāraṇe sūkṣma-rūpeṇa tiṣṭhaty eva | yataḥ punas tat-pāpam upacinoti puruṣaḥ | idaṃ tv aneka-janma-sahasra-sañcitānāṃ sarveṣām api pāpānāṃ sthūla-sūkṣmāvasthānāṃ tat-kāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanam idam eva |

na cātīndriye dharma ivātra kasyacit sandehaḥ svarūpataḥ phalataś ca pratyakṣatād ity āha pratyakṣāvagamam avagamyate,nenety avagamo mānam avagamyate prāpyata ity avagamaḥ phalaṃ pratyakṣāvagamo mānam asminn iti svarūpataḥ sākṣi-pratyakṣatvam | pratyakṣo ‚vagamo ‚syeti phalataḥ sākṣi-pratyakṣatvam | mayedaṃ viditvam ato naṣṭam idānīm atra mamājñānam iti hi sārvalaukikaḥ sākṣy-anubhavaḥ |

evaṃ lokānubhava-siddhatve ‚pi taj-jñānaṃ dharmyaṃ dharmād anapetam aneka-janma-saṃcita-niṣkāma-dharma-phalam | tarhi duḥsampādaṃ syān nety āha | susukhaṃ kartuṃ gurūpadarśita-vicāra-sahakṛtena vedānta-vākyena sukhena kartuṃ śakyaṃ na deśa-kālādi-vyavadhānam apekṣate pramāṇa-vastu-paratantratvāj jñānasya | evam anāyāsa-sādhyatve svalpa-phalatvaṃ syād atyāyāsa-sādhyānām eva karmaṇāṃ mahā-phalatva-darśanād iti nety āha avyayam | evam anāyāsa-sādhyasyāpy asya phalato vyahto nāstīty avyayam akṣaya-phalam ity arthaḥ | karmaṇā tv atimahatām api kṣayi-phalatvam eva yo vā etad akṣaraṃ gārgy aviditvāsmil loke juhoti yajate tapas tapyate bahūni varṣa-sahasrāṇy antavad evāsya tad bhavati iti [BAU 3.7.10] śruteḥ | tasmāt sarvotkṛṣṭatvāc chraddheyam evātma-jñānam

 

Viśvanātha


kiṃ ca | idaṃ jñānaṃ rāja-vidyā vidyā upāsanā vividhā eva bhaktayaḥ tāsāṃ rājā | rāja-dantāditvād para-nipātaḥ | guhyānāṃ rājeti bhakti-mātram evātiguhyaṃ tasya bahuvidhasyāpi rājā iti atiguhyatamam | pavitram idam iti sarva-pāpa-prāyaścittatvāt tvaṃ padārtah-jñānāc ca sakāśād api pāvitrya-karam | aneka-janma-sahasra-sañcitānāṃ sarveṣām api pāpānāṃ sthūla-sūkṣmāvasthānāṃ tat-kāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanam idam eva iti madhusūdana sarasvatīpādāḥ | pratyakṣa evāvagamo ‚nubhavo yasya tat |

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo ‚nu-ghāsam || [BhP 11.2.42]

ity ekādaśoketḥ pratipadam eva bhajanānurūpa-bhagavad-anubhava-lābhāt | dharmyaṃ dharmād anapetaṃ sarva-dharmākaraṇe ‚pi sarva-dharma-siddheḥ –

yathā taror mūla-niṣecanena
tṛpyanti tat-skandha-bhujopaśākhāḥ |
prāṇopahārāc ca yathendriyāṇāṃ
tathaiva sarvārhaṇam acyutejyā || [BhP 4.31.14] iti nāradokteḥ |

kartuṃ susukham iti karma-jñānādāv iva nātra ko ‚pi kāra-vāṅ-mānasa-kleśātiśayaḥ śravaṇa-kīrtanādi-bhakteḥ śrotrādīndriya-vyāpāra-mātratvāt | avyayaṃ karma-jñānādivan na naśvaraṃ nirguṇatvāt

 

Baladeva


rāja-vidyeti | vidyānāṃ śāṇḍilya-vaiśvānara-daharādi-śabda-pūrvāṇāṃ rājā rāja-vidyā | guhyānāṃ jīvātma-yāthātmyādi-rahasyānāṃ rājā rāja-guhyam idaṃ bhakti-rūpaṃ jñānam | rāja-dantāditvād upasarjanasya para-nipātaḥ | tathātve pratipādayituṃ viśinaṣṭi – uttamaṃ pavitraṃ liṅga-deha-paryanta-sarva-pāpa-praśamanāt | yad uktaṃ pādme-

aprārabdha-phalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham |
krameṇaiva pralīyante viṣṇu-bhakti-ratātmanām || iti |

kramo ‚tra parṇa-śataka-vedhavad bodhyaḥ | pratyakṣāvagamam avagamyata ity avagamo viṣayaḥ | sa yasmin pratyakṣe ‚sti śravaṇādike ‚bhyastyamāne tasmiṃs tad-viṣayaḥ puruṣottamo ‚ham āvirbhavāmi | evam āha sūtrakāraḥ – prakāśaś ca karmaṇy abhyāsāt iti | dharmyaṃ dharmād anapetaṃ guru-śuśrūṣādi-dharmair nityaṃ puṣyamāṇam | śrutiś ca ācāryavān puruṣo veda ity ādyā |

kartuṃ susukhaṃ sukha-sādhyam | śrotrādi-vyāpāra-mātratvāt tulasī-pātrāmbu-culuka-mātropakaraṇatvāc ca | avyayam avināśi-mokṣe ‚pi tasyānuvṛtteḥ | evaṃ vakṣyati bhaktyā mām abhijānāti ity ādinā | karma-yogādikaṃ tu nedṛśam ato ‚sya rāja-vidyātvam | tatrāhuḥ rājñāṃ vidyā, rājñāṃ guhyam iti rājñām ivodāra-cetasāṃ kāruṇikānām iva divam api tucchīkurvatām iyaḥ vidyā na tu śīghraṃ putrādi-lipsayā devān abhyarcatāṃ dīna-cetasāṃ karmiṇām | rājāno hi mahāratnādi-sampad apy anihnuvānāḥ sva-mantraṃ yathātiyatnān nihnūyate tathānyāṃ vidyām anihnuvānā mad-bhaktā etām atiyatnān nihnuvīrann iti | samānam anyat

 
 



Both comments and pings are currently closed.