BhG 9.4

mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni na cāhaṃ teṣv avasthitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.



syntax


avyakta-mūrtinā mayā (by my unmanifested form) idam sarvam jagat (this whole world) tatam (spread) [asti] (it is).
sarva-bhūtāni (all creatures) mat-sthāni (situated in me) [santi] (they are),
aham ca (but I) teṣu (in them) na avasthitaḥ (I am not situated).

 

grammar

mayā asmat sn. 3n.1by me;
tatam tata (tan – to spread, to pervade) PP 1n.1 n.spread, pervaded, covered over;
idam idam 1n.1 n.this;
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
jagat jagat 6n.1 n.world, moving, mankind (from: gam – to go);
avyakta-mūrtinā a-vyakta-mūrti 3n.1 m.; yasya mūrtir avyaktāsti tenaby that whose form is unmanfested (from: vi-añj – to decorate, to make visible, PP vyakta – visible, manifest; mūrti – form, shape, embodiment);
mat-sthāni mat-stha 1n.3 n.; mayi avasthitānīti – which are situated in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; sthā – to stand, -stha – suffix: being in);
sarva-bhūtāni sarva-bhūta 1n.3 n.; KD: sarvāṇi bhūtānītiall creatures (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
na av.not;
ca av.and;
aham asmat sn. 1n.1I;
teṣu tat sn. 7n.3 m.in them;
avasthitaḥ avasthita (ava-sthā – to be present) PP 1n.1 m.situated;

 

textual variants


sarvaṁ → kṛtsnaṁ (whole);
avyakta-mūrtināavyaya-mūrtinā (by imperishable form);
teṣv avasthitaḥ → te vyavasthitaḥ;
na cāhaṁ teṣv avasthitaḥ → na ca teṣv vyavasthitaḥ (but I am not situated in them);
 
 



Śāṃkara


stutyārjunam abhimukhīkṛtyāha—

mayā mama yaḥ paro bhāvas tena tataṃ vyāptaṃ sarvam idaṃ jagad avyakta-mūrtinā | na vyaktā mūrtiḥ svarūpaṃ yasya mama so’ham avyakta-mūrtis tena mayāvyakta-mūrtinā, karaṇāgocara-svarūpeṇety arthaḥ | tasmin mayy avyakta-mūrtau sthitāni mat-sthāni, sarva-bhūtāni brahmādīni stamba-paryantāni | na hi nirātmakaṃ kiṃcit bhūtaṃ vyavahārāyāvakalpate | ato mat-sthāni mayātmanā ātmavattvena sthitāni | ato mayi sthitānīty ucyante | teṣāṃ bhūtānām aham evātmā ity atas teṣu sthita iti mūḍha-buddhīnām avabhāsate | ato bravīmi—na cāhaṃ teṣu bhūteṣv avasthitaḥ | mūrtavat saṃśleṣābhāvena ākāśasyāpy antaratamo hy aham | na hy asaṃsargi vastu kvacit ādheya-bhāvenāvasthitaṃ bhavati

 

Rāmānuja


commentary under the verse BhG 9.5

 

Śrīdhara


tad evaṃ vaktavyatayā prastutasya jñānasya stutyā śrotāram abhimukhīkṛtya tad eva jñānaṃ kathayati mayeti dvābhyām | avyaktā ‚tīndriyā mūrtiḥ svarūpaṃ yasya | tādṛśena mayā kāraṇa-bhūtena sarvam idaṃ jagat tataṃ vyāptam | tat sṛṣṭvā tad evānuprāviśat ity ādi śruteḥ | ataeva kāraṇa-bhūte mayi tiṣṭhantīti mat-sthāni sarvāṇi bhūtāni carācarāṇi | evam api ghaṭādiṣu kāryeṣu mṛttikeva teṣu bhūteṣu nāham avasthitaḥ | ākāśavad asaṅgatvāt

 

Madhusūdana


tad evaṃ vaktavyatayā pratijñātasya jñānasya vidhi-mukhenetara-niṣedha-mukhena ca stutyābhimukhīkṛtam arjunaṃ prati tad evāha dvābhyām mayeti | idaṃ jagat sarvaṃ bhūta-bhautika-tat-kāraṇa-rūpaṃ dṛśya-jātaṃ mad-ajñāna-kalpitaṃ māyādhiṣṭhānena paramārtha-satā sad-rūpeṇa sphuraṇa-rūpeṇa ca tataṃ vyāptaṃ rajju-khaṇḍeneva tad-ajñāna-kalpitaṃ sarpa-dhārādi | tvayā vāsudevena paricchinnena sarvaṃ jagat kathaṃ vyāptaṃ pratyakṣa-virodhād iti nety āha avyaktā sarva-karaṇāgocarībhūtā sva-prakāśādvaya-caitanya-sad-ānanda-rūpā mūrtir yasya tena mayā vyāptam idaṃ sarvaṃ na tv anena dehenety arthaḥ | ata eva santīva sphurantīva mad-rūpeṇa sthitāni mat-sthāni sarva-bhūtāni sthāvarāṇi jaṅgamāni ca | paramārthatas tu na ca naivāhaṃ teṣu kalpiteṣu bhūtesv avasthitaḥ kalpitākalpitayoḥ sambandhāyogāt | ataevoktaṃ yatra yad adhyastaṃ tat-kṛtena guṇena doṣeṇa vāṇu-mātreṇāpi na sa sambadhyata iti

 

Viśvanātha


yad dāsya-bhaktāv etan-mātraṃ mad-aiśvarya-jñānaṃ mad-bhaktair apekṣitavyam ity āha saptabhiḥ | avyaktā ‚tīndriyā mūrtiḥ svarūpaṃ yasya tena mayā kāraṇa-bhūtena sarvam idaṃ jagat tataṃ vyāptam | ataeva mat-sthāni mayi kāraṇa-bhūte pūrṇa-caitanya-svarūpe sthitāni sarvāṇi bhūtāni carācarāṇi santi | evam api ghaṭādiṣu sva-kāryeṣu mṛgādivatteṣu bhūteṣu nāham avasthito ‚saṅgatvāt

 

Baladeva


atha sva-bhakty-uddīpakam adbhuta-svaiśvaryam āha mayeti | avyaktā indriyāgrāhyā mūrtiḥ svarūpaṃ yasya tena mayā sarvam idaṃ jagat tataṃ dhartuṃ niyantuṃ ca vyāptam | ataeva sarvāṇi carācarāṇi bhūtāni vyāpake dhārake niyāmake ca mayi sthitāni bhavantīti teṣāṃ sthitis tad-adhīnā nety arthaḥ | iha nikhila-jagad-antaryāmiṇā svāṃśenāntaḥ praviśya niyacchāmi dadhāmi cety uktam | āha caivaṃ śrutiḥ yaḥ pṛthivyāṃ tiṣṭhat ity ādinā | ihāpi vakṣyati viṣṭabhyāham idaṃ kṛtsnam ity ādi

 
 



Both comments and pings are currently closed.