BhG 9.7

sarva-bhūtāni kaunteya prakṛtiṃ yānti māmikām
kalpa-kṣaye punas tāni kalpādau visṛjāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
kalpa-kṣaye (at the end of kalpa) sarva-bhūtāni (all creatures) māmikām prakṛtim (to my nature) yānti (they go),
punaḥ (again) kalpādau (at the beginning of kalpa) [aham] (I) tāni (them) visṛjāmi (I let go).

 

grammar

sarva-bhūtāni sarva-bhūta 1n.3 n.; KD: sarvāṇi bhūtānītiall creatures (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
māmikām māmikā 2n.1 f.my, mine (from: māmaka – my, mine);
kalpa-kṣaye kalpa-kṣaya 7n.1 m.; TP: kalpasya kṣaya itiin decay of kalpa (from: kḷp – to be fit for, to correspond, to be able, kalpa – proper, a rule, a period of time equal to a thousand yugas = one day of Brahmā; kṣi – to decrease, PF kṣaya – diminution, destruction);
punaḥ av.back, again;
tāni tat sn. 2n.3 n.them;
kalpādau kalpa-ādi 7n.1 m.; TP: kalpasyādav itiin the beginning of kalpa (from: kḷp – to be fit for, to correspond, to be able, kalpa – proper, a rule, a period of time equal to a thousand yugas = one day of Brahmā; ādi – beginning, origin);
visṛjāmi vi-sṛj (to let go, to emit) Praes. P 3v.1I let go, I emit, I create;
aham asmat sn. 1n.1I;

 

textual variants


māmikām → māmakīṁ / māmakāṁ (mine);
kalpa-kṣaye → alpa-kṣaye (in small destruction);
 
 



Śāṃkara


evaṃ vāyur ākāśe iva mayi sthitāni sarva-bhūtāni sthiti-kāle | tāni—

sarva-bhūtāni kaunteya prakṛtiṃ triguṇātmikām aparāṃ nikṛṣṭaṃ yānti māmikāṃ madīyāṃ kalpa-kṣaye pralaya-kāle | punar bhūyas tāni bhūtāni utpatti-kāle kalpādau visṛjāmi utpādayāmy ahaṃ pūrvavat

 

Rāmānuja


sakaletaranirapekṣasya bhagavatas saṅkalpāt sarveṣāṃ sthitiḥ pravṛttiś coktā tathā tat saṅkalpād eva sarveṣām utpattipralayāv apīty āha

sthāvarajaṅgamātmakāni sarvāṇi bhūtāni, māmikām maccharīrabhūtām, prakṛtiṃ tamaśśabdavācyāṃ nāmarūpavibhāgānarhām, kalpakṣaye caturmukhāvasānasamaye matsaṅkalpād yānti; tāny eva bhūtāni kalpādau punar visṛjyāmy aham; yathā+āha manuḥ „āsīd idaṃ tamobhūtaṃ … so ‚bhidhyāya śarīrāt svāt” iti / śrutir api „yasyāvyaktaṃ śarīram”, „avyaktam akṣare līyate, akṣaraṃ tamasi līyate” ityādikā, „tam āsīt tamasā gūḍham agre praketam” iti ca

 

Śrīdhara


tad evam asaṅgasyaiva yogamāyayā sthiti-hetutvam uktam | tayaiva sṛṣṭi-prayala-hetutvaṃ cāha sarveti | kalpa-kṣaye pralaya-kāle sarvāṇi bhūtāni prakṛtiṃ yānti | triguṇātmikāyāṃ māyāyāṃ līyante | punaḥ kalpādau sṛṣṭi-kāle tāni visṛjāmi viśeṣeṇa sṛjāmi

 

Madhusūdana


evam utpatti-kāle sthiti-kāle ca kalpitena prapañcenāsaṅgasyātmano ‚saṃśleṣam uktvā pralaye ‚pi tam āha sarvetei | sarvāṇi bhūtāni kalpa-kṣaye pralaya-kāle māmikāṃ mac-chaktitvena kalpitāṃ prakṛtiṃ triguṇātmikāṃ māyāṃ sva-kāraṇa-bhūtāṃ yānti tatraiva sūkṣma-rūpeṇa līyanta ity arthaḥ | he kaunteyety uktārtham | punas tāni kalpādau sarga-kāle visṛjāmi prakṛtāv avibhāgāpannāni vyanajmi ahaṃ sarvajñaḥ sarva-śaktir īśvaraḥ

 

Viśvanātha


nanv adhunā dṛśyamāny etāni bhūtāni tvayi sthitānīty avagamyate | mahā-pralaye kva yāsyantīty apekṣāyām āha sarveti | māmikāṃ madīyāṃ mama triguṇātmikāyāṃ māyā-śaktau līyanta ity arthaḥ | punaḥ kalpa-kṣaye pralayānte sṛṣṭi-kāle tāni viśeṣeṇa sṛjāmi

 

Baladeva


sva-saṅkalpād eva bhūtānāṃ sthitir uktā | atha tasmād eva teṣāṃ sarga-pralayāv āha sarveti | he kaunteya ! kalpa-kṣaye caturmukhāvasāna-kāle sarvāṇi bhūtāni mat-saṅkalpād eva māmikāṃ prakṛtiṃ yānit | prakṛti-śaktike mayi vilīyante kalpādau punas tāny aham eva bahu syām iti saṅkalpa-mātreṇa vaividhyena sṛjāmi
 
 



Both comments and pings are currently closed.