BhG 9.8

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūta-grāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] (I) svām prakṛtim (own nature) avaṣṭabhya (after holding)
prakṛteḥ (of the nature) vaśāt (because of the contol) avaśam (helpless) imam kṛtsnam (this whole) bhūta-grāma (multitude of beings) punaḥ punaḥ (again and again) visṛjāmi (I emit).

 

grammar

prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
svām svā sn. 2n.1 f.own;
avaṣṭabhya ava-stambh (to support, to hold) absol.after holding;
visṛjāmi vi-sṛj (to let go, to emit) Praes. P 3v.1I let go, I emit, I create;
punaḥ punaḥ av.back, again (repetition meaning continuity);
bhūta-grāmam bhūta-grāma 2n.1 m.; TP: bhūtānāṁ grāmam itimultitude of beings (from: bhū – to be, PP bhūta – been, real, world; grāma – collection, multitude, village);
imam idam sn. 2n.1 m.this;
kṛtsnam kṛtsna 2n.1 m.whole;
avaśam avaśa 2n.1 m. unwilling, helpless (from: vaś – to desire, to subjugate, to command, vaśa – wish, power, control, dominion);
prakṛteḥ prakṛti 6n.1 f.of nature, primary substance, original cause (from: pra-kṛ – to produce);
vaśāt vaśa 5n.1 m. because of the control (from: vaś – to desire, to subjugate, to command);

 

textual variants


avaṣṭabhya → adhiṣṭhāya (in that rendering the first pada of verse 9.8 is the same as the third pada of verse BhG 4.6) / apaṣṭabhya (after governing / after controlling);
imaṃ → idaṃ (this);
 
 



Śāṃkara


evam avidyā-lakṣaṇāṃ—

prakṛtiṃ svāṃ svīyām avaṣṭabhya vaśīkṛtya visṛjāmi punaḥ punaḥ prakṛtito jātaṃ bhūta-grāmaṃ bhūta-samudāyam imaṃ vartamānaṃ kṛtsnam avaśam asvatantram | avidyādi-doṣaiḥ paravaśīkṛtam | prakṛter vaśāt svabhāva-vaśāt

 

Rāmānuja


svakīyāṃ vicitrapariṇāminīṃ prakṛtim avaṣṭabhya aṣṭadhā pariṇāmyy imaṃ caturvidhaṃ devatiryaṅmanuṣyasthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mohinyā guṇamayyāḥ prakṛter vaśād avaśaṃ punaḥ punaḥ kāle kāle visṛjāmi

 

Śrīdhara


nanv asaṅgo nirvikāraś ca tvaṃ kathaṃ sṛjasīty apekṣāyām āha – prakṛtim iti | svāṃ svīyāṃ svādhīnāṃ prakṛtim avaṣṭabhyādhiṣṭhāya | pralaye līnaṃ santaṃ caturvidham imaṃ sarvaṃ bhūta-grāmaṃ karmādi-paravaśaṃ punaḥ punar vividhaṃ sṛjāmi | viśeṣeṇa sṛjāmi iti vā | katham ? prakṛter vaśāt prācīna-karma-nimitta-tat-tat-svabhāva-vaśāt

 

Madhusūdana


kiṃ-nimittā parameśvara-stheyaṃ sṛṣṭir na tāvat sva-bhogārthā tasya sarva-sākṣi-bhūta-caitanya-mātrasya bhoktṛtvābhāvāt tathātve vā saṃsāritveneśvaratva-vyāghātāt | nāpy anyo bhoktā yad artheyaṃ sṛṣṭiḥ | cetanāntarābhāvāt | īśvarasyaiva sarvatra jīva-rūpeṇa sthitatvāt | acetanasya cābhoktṛtvāt | ataeva nāpavargārthāpi sṛṣṭiḥ | bandhābhāvād apavarga-virodhitvāc cety ādy-anupapattiḥ sṛṣṭer māyā-mayatvaṃ sādhayantī nāsmākaṃ pratikūleti na parihartavyety abhipretya māyāmayatvān mithyātvaṃ prapañcasya vaktum ārabhate tribhiḥ prakṛtim iti |

prakṛtiṃ māyākhyām anirvacanīyāṃ svāṃ svasmin kalpitām avaṣṭabhya svasattā-sphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛter māyāyā vaśād avidyāsmitā-rāga-dveṣābhiniveśa-kāraṇāvaraṇa-vikṣepātmaka-śakti-prabhāvāj jāyamānam imaṃ sarva-pramāṇa-saṃnidhāpitaṃ bhūta-grāmam ākāśādi-bhūta-samudāyam ahaṃ māyāvīva punaḥ punar visṛjāmi vividhaṃ sṛjāmi kalpanā-mātreṇa svapna-dṛg iva ca svapna-prapañcam

 

Viśvanātha


nanv asaṅgo nirvikāraś ca tvaṃ kathaṃ sṛjasīty apekṣāyām āha – prakṛtim iti | svāṃ svīyām avaṣṭabhyādhiṣṭhāya prakṛter vaśāt svīya-svabhāva-vaśāt prācīna-karma-nimittād iti yāvat | avaśaṃ karmādi-paratantram

 

Baladeva


prakṛtim iti | svām ātmīyāṃ tri-guṇāṃ prakṛtim avaṣṭabhyādhiṣṭhāya saṅkalpa-mātreṇa mahad-ādyān manā pariṇamayyemaṃ caturvidham bhūta-grāmaṃ visṛjāmi punaḥ punaḥ kāle kāle | kīdṛśam ity āha prakṛteḥ prācīna-karma-vāsanāyā vaśāt prabhāvād avaśaṃ paratantraṃ tathā cācintya-śakter asaṅga-svabhāvasya mama saṅkalpa-mātreṇa tat tat kurvato na tat-saṃsarga-gandho na ca ko ‚pi kheda-leśa iti
 
 



Both comments and pings are currently closed.