BhG 9.13

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ
bhajanty ananya-manaso jñātvā bhūtādim avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
daivīṁ prakṛtim (of divine nature) āśritāḥ tu (but who took refuge) ananya-manasaḥ (whose minds are on nothing else) mahātmānaḥ (great-souled ones)
mām (me) bhūtādim (beig the origin of beings) avyayam (unchangeable) jñātvā (after knowing) bhajanti (they worship).

 

grammar

mahātmānaḥ mahā-ātman 1n.3 m.; BV: yeṣām ātmā mahān asti tethose whose selves are great (from: mah – to magnify, mahant – great; ātman – self);
tu av.but, then, or, and;
mām asmat sn. 2n.1me;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
daivīm daivī 2n.1 f.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
āśritāḥ āśrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.3 m.those who took refuge, who approached (whom? – requires accusative);
bhajanti bhaj (to share, to love, to rejoice, to worship) Praes. P 1v.3they worship;
ananya-manasaḥ an-anya-manas 1n.3 m.; BV: yeṣāṁ mano ‘nyasmin nāsti te whose minds are on nothing else (from: anya – other, ananya – no other, unique, undistracted, not devoted to anything else; man – to think, manas – the mind);
jñātvā jñā (to know, to understand) absol.after understanding;
bhūtādim bhūtādi 2n.1 m.; BV: yasya bhūtānām ādir asti tamwho is the origin of beings (from: bhū – to be, PP bhūta – been, real, world);
avyayam a-vyaya 2n.1 m.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


mahātmānas → mahātmanas (those of great spirit);
māṁ → me (my);
āśritāḥ → āsthitā / āśritaṁ (situated / under shelter);
bhajantibhajaṁte (they worship);
jñātvā → bhūtvā (after being);
 
 



Śāṃkara


ye punaḥ śraddadhānā bhagavad-bhakti-lakṣaṇe mokṣa-mārge pravṛttāḥ—

mahātamānas tv akṣudra-cittāḥ mām īśvaraṃ pārtha daivīṃ devānāṃ prakṛtiṃ śama-dama-dayā-śraddhādi-lakṣaṇām āśritāḥ santo bhajanti sevante’nanya-manaso’nanya-cittā jñātvā bhūtādiṃ bhūtānāṃ viyad-ādīnāṃ prāṇināṃ cādiṃ kāraṇam avyayam

 

Rāmānuja


ye tu svakṛtaiḥ puṇyasañcayaiḥ māṃ śaraṇam upagamya vidhvastasamastapāpabandhā daivīṃ prakṛtim āśritā mahātmānaḥ, te, bhūtādim avyayam vāṅmanasāgocaranāmakarmasvarūpaṃ paramakāruṇikatayā sādhuparitrāṇāya manuṣyatvenāvatīrṇaṃ māṃ jñātvā+ananyamanaso māṃ bhajante; matpriyatvātirekeṇa madbhajanena vinā manasaś cātmanaś ca bāhyakaraṇānāṃ ca dhāraṇam alabhamānā madbhajanaikaprayojanā bhajante

 

Śrīdhara


ke tarhi tvām ārādhayantīti | ata āha – mahātmāna iti | mahātmānaḥ kāmādy-anabhibhūta-cittāḥ | ataeva madh-vyatirekena nāsty anyasmin mano yeṣām | te tu bhūtādiṃ jagat-kāraṇam avyayaṃ ca māṃ jñātvā bhajanti

 

Madhusūdana


bhagavad-vimukhānāṃ phala-kāmanāyās tat-prayuktasya nitya-naimittika-kāmya-karmānuṣṭhānasya tat-prayuktasya śāstrīya-jñānasya ca vaiyarthyāt pāralaukika-phala-tat-sādhana-śūnyās te | nāpy aihalaukikaṃ kiṃcit phalam asti teṣāṃ viveka-vijñāna-śūnyatayā vicetaso hi te | ataḥ sarva-puruṣārtha-bāhyāḥ śocyā eva sarveṣāṃ te varākā ity uktam | adhunā ke sarva-puruṣārtha-bhājo ‚śocyā ye bhagavad-eka-śaraṇā ityucyate mahātmāna iti |

mahān aneka-janma-kṛta-sukṛtaiḥ saṃskṛtaḥ kṣudra-kāmādy-anabhibhūta ātmāntaḥkaraṇaṃ yeṣāṃ te ‚ataeva abhayaṃ sattva-saṃśuddhiḥ ity ādi-vakṣyamāṇāṃ daivīṃ sāttvikīṃ prakṛtim āśritāḥ | ataevānyasmin mad-vyatirikte nāsti mano yeṣāṃ te bhūtādiṃ sarva-jagat-kāraṇam avyayam avināśinaṃ ca mām īśvaraṃ jñātvā bhajanti sevante

 

Viśvanātha


tasmād ye mahātmāno yādṛcchika-mad-bhakta-kṛpayā mahātmatvaṃ prāptās te tu mānuṣā api daivīṃ prakṛtiṃ devānāṃ svabhāvaṃ prāptāḥ satto māṃ mānuṣākāram eva bhajante | na vidyate ‚nyatra jñāna-karmāṇy akāmanādau mano yeṣāṃ te | māṃ bhūtādiṃ mayā tatam idaṃ sarvaṃ ity ādi mad-aiśvarya-jñānena bhūtānāṃ brahmādi-stamba-paryantānāṃ kāraṇam | avyayaṃ saccidānanda-vigrahatvād anaśvaraṃ jñātveti mamāvyayatve mad-bhaktair etāvan-mātraṃ maj-jñānam apekṣitavyam | iyam eva tvaṃ padārtha-jñāna-karmādy-anapekṣā bhaktir ananyā sarva-śreṣṭhā rāja-vidyā rāja-guhyam iti draṣṭavyam

 

Baladeva


tarhi ke tvām ādiryante ? tatrāha mahātmāna iti | ye narākṛti-para-brahma-mat-tattvavit sat-prasaṅgena tādṛśa-man-niṣṭhayā vistīrṇāgādha-manaso madīye ‚pi sahasra-śīrṣādy-ākāre ‚rucayas te manuṣyā api daivīṃ prakṛtim āśritāḥ santo narākṛtiṃ māṃ madhya-bhūtādi-vidhi-rudrādi-sarva-kāraṇam avyayaṃ nityaṃ ca jñātvā niścitya bhajanti sevante | ananya-manaso narākāra eva mayi nikhāta-cittāḥ
 
 



Both comments and pings are currently closed.