BhG 9.14

satataṃ kīrtayanto māṃ yatantaś ca dṛḍha-vratāḥ
namasyantaś ca māṃ bhaktyā nitya-yuktā upāsate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


satataṁ (constantly) mām (me) kīrtayantaḥ (praising)
dṛḍha-vratāḥ (whose vows are firm) yatantaḥ ca (those endeavouring)
bhaktyā (with devotion) namasyantaḥ ca (who are bowing down)
nitya-yuktāḥ (always engaged) mām (me) upāsate (they worship).

 

grammar

satatam av.constantly (from: sa-tata – constant, uninterrupted);
kīrtayantaḥ kīrtayant (kīrt – to call, to praise, to glorify) PPr 1n.3 m. praising, glorifying;
mām asmat sn. 2n.1me;
yatantaḥ yatant (yat – to endeavour) PPr 1n.3 m. those endeavouring, striving;
ca av.and;
dṛḍha-vratāḥ dṛḍha-vrata 1n.3 m.; BV: yeṣāṁ vratāni dṛḍhāni santi tewhose vows are firm (from: dṛṁh – to make strong, PP dṛḍha – firm, hard, not to be bent; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);
namasyantaḥ namasyant (namasya – to bow down) PPr 1n.3 m. who are bowing down;
ca av.and;
mām asmat sn. 2n.1me;
bhaktyā bhakti 3n.1 f.with devotion, with love, fondness (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving);
nitya-yuktāḥ nitya-yukta 1n.3 m.; nityaṁ yuktā itithose always engaged (from: av. nityam – constantly, eternally; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with);
upāsate upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;

 

textual variants


kīrtayanto māṁkīrtayaṁtaś ca (and glorifying);
yatantaś ca → yataṁto māṁ / yajaṁtaś ca / yatamānā (endeavouring to attain me / worshipping me / whose minds are restrained);
dṛḍha-vratāḥ → yata-vratāḥ (whose vows are restrained);

The fourth pada of verse BhG 9.14 is the same as the second pada of verse BhG 12.2.

 
 



Śāṃkara


kathaṃ ?—

satataṃ sarvadā bhagavantaṃ brahma-svarūpaṃ māṃ kīrtayantaḥ, yatantaś ca indriyopasaṃhāra-śama-dama-dayāhiṃsādi-lakṣaṇair dharmaiḥ prayatantaś ca, dṛḍha-vratā dṛḍhaṃ sthiram acālyaṃ vrataṃ yeṣāṃ te dṛḍha-vratā namasyantaś ca māṃ hṛdayeśayam ātmānaṃ bhaktyā nitya-yuktāḥ santa upāsate sevante

 

Rāmānuja


atyarthamatpriyatvena matkīrtanayatananamaskārair vinā kṣaṇāṇumātre ‚py ātmadhāraṇam alabhamānāḥ, madguṇaviśeṣavācīni mannāmāni smṛtvā pulakāñcitasarvāṅgāḥ harṣagadgadakaṇṭhāḥ, nārāyaṇakṛṣṇavāsedevety evam ādīni satataṃ kīrtayantaḥ, tathaiva yatantaḥ matkarmasv arcanādikeṣu, tadupakāreṣu bhavananandanavanakaraṇādikeṣu ca dṛḍhasaṅkalpā yatamānāḥ, bhaktibhārāvanamitamanobuddhyabhimānapadadvayakaradvayaśirobhir aṣṭāṅgair acintitapāṃsukardamaśarkarādike dharātale daṇḍavat praṇipatantaḥ, satataṃ māṃ nityayuktāḥ nityayogaṃ kāṅkṣamāṇā ātmāntaṃ maddāsyavyavasāyinaḥ upāsate

 

Śrīdhara


teṣāṃ bhajana-prakāram āha satatam iti dvābhyām | satataṃ sarvadā stotra-mantrādibhiḥ kīrtayantaḥ kecin mām upāsate sevante | dṛḍhāni vratāni niyamā yeṣāṃ tādṛśāḥ santaḥ | yatantaś ca īśvara-pūjādiṣu indiryopasaṃhārādiṣu prayatnaṃ kurvantaḥ | kecid bhaktyā namasyantaḥ praṇamantaś ca | anye nitya-yuktā anavaratam avahitā sevante | bhaktyeti nitya-yuktā iti ca kīrtanādiṣv api draṣṭavyam

 

Madhusūdana


te kena prakāreṇa bhajantīty ucyate dvābhyām satatam iti | satataṃ sarvadā brahma-niṣṭhaṃ gurum upasṛtya vedānta-vākya-vicāreṇa gurūpasadanetara-kāle ca praṇava-japopaniṣad-āvartanādibhir māṃ sarvopaniṣat-pratipādyaṃ brahma-svarūpaṃ kīrtayanto vedānta-śāstrādhyayana-rūpa-śravaṇa-vyāpāra-viṣayīkurvanta iti yāvat | tatha dṛḍha-vratā dṛḍhāni pratipakṣaiś cālayitum aśakyāni ahiṃsā-satyāsteya-brahmacaryāparigrahādīni vratāni yeṣāṃ te śama-damādi-sādhana-sampannā iti yāvat | tathā coktaṃ patañjalinā ahiṃsāstayāsteya-brahmacaryāparigrahā yamāḥ [Ys 2.30] te ty jāti-deśa-kāla-samayānavacchinnāḥ sārvabhaumā mahā-vratam [Ys 2.31] iti | jātyā brāhmaṇatvādikayā deśena tīrtyādinā kālena caturdaśyādinā samayena yajñādy-anyatvenānavacchinnā ahiṃsādayaḥ sārvabhaumāḥ kṣipta-mūḍha-vikṣipta-bhūmiṣv api bhāvyamānāḥ kasyām api jātau kasminn api deśe kasminn api kāle yajñādi-prayojane ‚pi hiṃsāṃ na kariṣyāmīty evaṃ-rūpeṇa kiṃcid apy aparyudasya sāmānyena pravṛttā ete mahā-vratam ity ucyante ity arthaḥ |

tathā namasyantaś ca māṃ kāya-vāṅ-manobhir namaskurvantaś ca māṃ bhagavantaṃ vāsudevaṃ sakala-kalyāṇa-guṇa-nidhānam iṣṭa-devatā-rūpeṇa guru-rūpeṇa ca sthitam | ca-kārāt-

śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pāda-sevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātma-nivedanam || [BhP 7.5.23]

iti vandana-sahacaritaṃ śravaṇādy api bodhavyam | arcanaṃ pāda-sevanam ity api guru-rūpe tasmin sukaram eva |

atra mām iti punar vacanaṃ sa-guṇa-rūpa-parāmarśārtham | anyathā vaiyarthya-prasaṅgāt | tathā bhaktyā mad-viṣayeṇa pareṇa premṇā nitya-yuktāḥ sarvadā saṃyuktāḥ etena sarva-sādhana-pauṣkalyaṃ pratibandhakābhāvaś ca darśitaḥ |

yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23]

patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo ‚py antarāyābhāvaś ca [Ys 1.29] iti | tata īśvara-praṇidhānāt pratyak-cetanasya tvaṃ-poada-lakṣyasyādhigamaḥ sākṣātkāro bhavati | antarāyāṇāṃ vighnānāṃ cābhāvo bhavatīti sūtrasyārthaḥ |

tad evaṃ śama-damādi-sādhana-sampannā vedānta-śravaṇa-manana-parāyaṇāḥ parameśvare parama-gurau premṇā namaskārādinā ca vigata-vighnāḥ paripūrṇa-sarva-sādhanāḥ santo mām upāsate vijātīya-pratyayānantaritena sajātīya-pratyaya-pravāheṇa śravaṇa-mananottara-bhāvinā satataṃ cintayanti mahātmānaḥ | anena nididhyāsanaṃ carama-sādhanaṃ darśitam | etādṛśa-sādhana-pauṣkalye sati yad vedānta-vākyajam akhaṇḍa-gocaraṃ sākṣātkāra-rūpam ahaṃ brahmāsmīti jñānaṃ tat-sarva-śaṅkā-kalaṅkāspaṣṭaṃ sarva-sādhana-phala-bhūtaṃ svotpatti-mātreṇa dīpa iva tamaḥ sakalam ajñānaṃ tat-kāryaṃ ca nāśayatīti nirapekṣam eva sākṣān-mokṣa-hetur na tu bhūmi-jaya-krameṇa bhrū-madhye prāṇa-praveśanaṃ mūrdhanyayā nāḍyā prāṇotkramaṇam arcir-ādi-mārgeṇa brahma-loka-gamanaṃ tad-bhogānta-kāla-vilambaṃ vā pratīkṣate | ato yat-prāk-pratijñātam idaṃ tu te guhyatamaṃ pravakṣyāmy uanasūyave jñānam iti tad etad uktam | phalaṃ cāsyāśubhān mokṣaṇaṃ prāg uktam evetīha punar noktam | evam atrāyaṃ gambhīro bhagavato ‚bhiprāyaḥ | uttānārthyas tu prakaṭa eva

 

Viśvanātha


bhajantīty uktam | tad-bhajanam eva kim ity ata āha satataṃ sadeti nātra karma-yoga iva kāla-deśa-pātra-śuddhādy-apekṣā kartavyety arthaḥ |

na deśa-niyamas tatra na kāla-niyamas tatha |
nocchiṣṭhādau niṣedho ‚ sti śrī-harer nāmni lubdhaka || iti smṛteḥ |

yatanto yatamānaḥ | yathā kuṭumba-pālanārthaṃ dīnā gṛhasthā dhanika-dvārādau dhanārthaṃ yatante, tathaiva mad-bhaktāḥ kīrtanādi-bhakti-prāpty-arthaṃ bhakta-sabhādau yatante. prāpya ca bhaktim adhīyamānam śāstram paṭhata iva punaḥ punar abhyasyanti ca | etāvanti nāma-grahaṇāni, etāvatyaḥ praṇatayaḥ, etāvatyaḥ paricaryāś cāvaśya-kartavyā ity evaṃ dṛḍhāni vratāni niyamā yeṣāṃ te. yad vā, dṛḍhāny apatitāny ekādaśy-ādi-vratāni niyamā yeṣāṃ te.| namasyantaś ca ca-kāraḥ śravaṇa-pāda-sevanādy-anukta-sarva-bhakti-saṅgrahārthaḥ | nitya-yuktā bhāvinaṃ man-nitya-saṃyogam ākāṅkṣanta āśaṃsāyāṃ bhūtavac ceti vartamāne ‚pi bhūta-kālikaḥ kta-pratyayaḥ | atra māṃ kīrtayanta eva mām upāsata iti mat-kīrtanādikam eva mad-upāsanam iti vākyārthaḥ | ato mām iti na paunruktyam āśaṅkanīyam

 

Baladeva


bhakti-prakāram āha satatam iti dvayena | satataṃ sarvadā deśa-kālādi-viśuddhi-nairapekṣeṇa māṃ kīrtayantaḥ sudhā-madhurāṇi mama kalyāṇa-guṇa-karmānubandhīni govinda-govardhanoddharaṇādīni nāmāny uccair uccārayanto mām upāsate | namasyantaśc a mad-arcanā-niketeṣu gatvā dhūli-paṅkāpteṣu bhū-taleṣu daṇḍavat-praṇipatanto bhaktyā prīti-bhareṇa | kīrtayanto mām upāsata iti mat-kīrtanādikam eva mad-upāsanam iti vākyārthaḥ | ato mām iti na paunaruktyam | ca-śabdo ‚nuktānāṃ śravaṇārcana-vandanādīnāṃ samuccāyakaḥ | yatantaḥ samānāśayaiḥ sādhubhiḥ sārdhaṃ mat-svarūpa-guṇādi-yāthātmya-nirṇayāya yatamānāḥ | dṛḍha-vratā dṛḍhāny askhalitāny ekādaśī-janmāṣṭamy-upoṣaṇādīni vratāni yeṣāṃ te | nitya-yuktā bhāvinaṃ man-nitya-saṃyogaṃ vāñchantaḥ āśaṃsāyāṃ bhūtavac ca [Pāṇ 3.3.132] iti sūtrād vartamāne ‚pi bhūta-kālika-kta-pratyayaḥ
 
 



Both comments and pings are currently closed.