BhG 9.16

ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham
mantroham aham
evājyam aham agnir ahaṃ hutam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) kratuḥ (oblation) [asmi] (I am),
aham (I) yajñaḥ (sacrifice) [asmi] (I am),
aham (I) svadhā (oblation for the ancestors) [asmi] (I am),
aham (I) auṣadham (herb) [asmi] (I am),
aham (I) mantraḥ (sacred formula) [asmi] (I am),
aham eva (I indeed) ājyam (clarified butter) [asmi] (I am),
aham (I) agniḥ (fire) [asmi] (I am),
aham (I) hutam (offered in sacrifice) [asmi] (I am).
 

grammar

aham asmat sn. 1n.1I;
kratuḥ kratu 1n.1 m.intention, desire, will, sacrificial rite, oblation (from: kṛ – to do);
aham asmat sn. 1n.1I;
yajñaḥ yajña 1n.1 m. sacrifice, worship (from: yaj – to consecrate, to sacrifice, to worship);
svadhā svadhā 1n.1 f.self-power, oblation for the ancestors;
aham asmat sn. 1n.1I;
aham asmat sn. 1n.1I;
auṣadham auṣadha 1n.1 n.herb, medicine (from: oṣadhi – herb);
mantrah mantra 1n.1 m.sacred formula (from: mantr – to think, to advise);
aham asmat sn. 1n.1I;
aham asmat sn. 1n.1I;
eva av.certainly, just, merely;
ājyam ājya 1n.1 n.clarified butter, oblation of milk (from: añj – to decorate);
aham asmat sn. 1n.1I;
agniḥ agni 1n.1 m.fire (from: ag – to move tortuously);
aham asmat sn. 1n.1I;
hutam huta (from: hu – to offer into fire) PP 1n.1 n. offered in sacrifice;

 
 



Śāṃkara


yadi bahubhiḥ prakārair upāsate, kathaṃ tvām eva upāsata iti | ata āha—

ahaṃ kratuḥ śrauta-karma-bhedo’ham eva | ahaṃ yajñaḥ smārtaḥ | kiṃ ca svadhānnam aham, pitṛbhyo yad dīyate | aham auṣadhaṃ sarva-prāṇibhir yat adyate tat auṣadha-śabda-śabditaṃ vrīhi-yavādi-sādhāraṇam | athavā svadheti sarva-prāṇi-sādhāraṇam annam, auṣadham iti vyādhy-upaśamanārthaṃ bheṣajam | mantro’ham, yena pitṛbhyo devatābhyaś ca havir dīyate | aham eva ājyaṃ haviś ca | aham agniḥ, yasmin hūte haviḥ so’gnir aham | ahaṃ hutaṃ havana-karmaś ca

 

Rāmānuja


tathā hi viśvaśarīro ‚ham evāvasthita ity āha

ahaṃ kratuḥ ahaṃ jyotiṣṭomādikaḥ kratuḥ; aham eva mahāyajñaḥ; aham eva pitṛgaṇapuṣṭidā svadhā; auṣadhaṃ haviś cāham eva; aham eva ca mantraḥ; aham eva ca ājyam / pradarśanārtham idam somādikaṃ ca havir aham evetyarthaḥ; aham āhavanīyādiko ‚gniḥ; homaś cāham eva

 

Śrīdhara


sarvātmatāṃ prapañcayati ahaṃ kratur iti caturbhiḥ | kratuḥ śrauto ‚gniṣṭomādiḥ | yajñaḥ smārtaḥ pañca-mahā-yajñādiḥ | svadhā pitry-arthaṃ śrāddhādiḥ | auṣadham auṣadhi-prabhavam annam | bheṣajaṃ vā | mantro yājya-purodho-vākyādiḥ | ājyaṃ homādi-sādhanam | agnir āhavanīyādiḥ | hutaṃ homaḥ | etat sarvam aham eva

 

Madhusūdana


yadi bahudhopāsate tarhi kathaṃ tvām evety āśaṅkyātmano viśvarūpatvaṃ prapañcayati caturbhiḥ aham iti | sarvasva-rūpo ‚ham iti vaktavye tat tad eka-deśa-kathanam avayutyānuvādena vaiśvānare dvādaśaka-pāle ‚ṣṭākapālatvādi-kathanavat | kratuḥ śrauto ‚gniṣṭomādiḥ | yajñāḥ smārto vaiśvadevādir mahā-yajñatvena śruti-smṛti-prasiddhaḥ | svadhā ‚nnaṃ pitṛbhyo dīyamānam | auṣadham auṣadhi-prabhavam annaṃ sarvaiḥ prāṇibhir bhujyamānaṃ bheṣajaṃ vā | mantro yājyāpuronuvākyādir yenoddiśya havir dīyate devebhyaḥ | ājyaṃ ghṛtaṃ sarva-havir upalakṣaṇam idam | agnir āhavanīyādir haviṣprakṣepādhikaraṇam | hutaṃ havanaṃ haviṣprakṣepaḥ etat sarvam ahaṃ parameśvara eva | etad ekaika-jñānam api bhagavad-upāsanam iti kathayituṃ pratyekam ahaṃ-śabdaḥ | kriyā-kāraka-phala-jātaṃ kim api bhagavad atiriktaṃ nāstīti saumāyārthaḥ

 

Viśvanātha


commentary under the verse BhG 9.18

 

Baladeva


commentary under the verse BhG 9.19
 
 



Both comments and pings are currently closed.