BhG 9.17

pitāham asya jagato mātā dhātā pitā-mahaḥ
vedyaṃ pavitram oṃ-kāra ṛk sāma yajur eva ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) asya jagataḥ (of this world) pitā (father) mātā (mother) dhātā (creator) pitāmahaḥ (grandfather) [asmi] (I am).
[aham] (I) vedyam (to be known) pavitram (purity) oṁ-kāraḥ (syllable OM) ṛk (Rig) sāma (Sama) yajuḥ ca eva (and indeed Yajur) [asmi] (I am).

 

grammar

pitā pitṛ 1n.1 m.father;
aham asmat sn. 1n.1I;
asya idam sn. 6n.1 n.of this;
jagataḥ jagat 6n.1 n.of the world, of the mankind (from: gam – to go);
mātā mātṛ 1n.1 f.mother;
dhātā dhātṛ 1n.1 m.maintainer, creator, constructor (from: dhā – to put);
pitā-mahaḥ pitā-maha 1n.1 m.grandfather (from: pitṛ – father; mah – to magnify, mahant – great);
vedyam vedya (vid – to know, to understand) PF 1n.1 n.to be known, to be understood;
pavitram pavitra 1n.1 n. – means of purification, purity (from: – to purify);
oṁ-kāraḥ oṁ-kāra 1n.1 m.syllable OM (from: om – święta głoska OM, praṇava; kṛ – to do, kāra – a doer; a word suffixed to a letter);
ṛk ṛk 1n.1 m.Rigveda (from: ṛc – praise, a type of hymn);
sāma sāma 1n.1 m.Samaveda (from: sāman – tune, a type of hymn);
yajuḥ yajuḥ 1n.1 m.Yajurveda (from: yajus – worship, a type of hymn);
eva av.certainly, just, merely;
ca av.and;

 

textual variants


pitāham asya → pitā-mahasya (of grandfather);
mātā dhātādhātā mātā (creator, mother);
vedyaṁ pavitram oṁ-kāra → vedaṁ pavitram oṁ-kāra /vedyaṁ pavitram oṁ-kāram ([I am] the Veda, purity, syllable OM / [I am] to be known, purity, syllable OM);
sāma yajur yajuḥ sāma (Yajur- and Samaveda);
ṛk sāma yajur eva ca → ‘tharva-ṛg-sāma vai yajuḥ ([I am] Atharva-, Rig-, Sama- and indeed Yajurveda);
 
 



Śāṃkara


pitā janayitāham asya jagataḥ, mātā janayitrī, dhātā karma-phalasya prāṇibhyo vidhātā, pitāmahaḥ pituḥ pitā, vedyaṃ veditavyam, pavitraṃ pāvanam oṃkāraḥ, ṛk sāma yajue eva ca

 

Rāmānuja


asya sthāvarajaṅgamātmakasya jagataḥ, tatra tatra pitṛtvena, mātṛtvena, dhātṛtvena, pitāmahatvena ca vartamāno ‚ham eva / atra dhātṛśabdo mātāpitṛvyatirikte utpattiprayojake cetanaviśeṣe vartate / yat kiñcid vedavedyaṃ pavitram pāvanam,tad aham eva / vedakaś ca vedabījabhūtaḥ praṇavo ‚ham eva / ṛksāmayajurātmako vedaś cāham eva

 

Śrīdhara


kiṃ ca piteti | dhātā karma-phala-vidhātā | vedyaṃ jñeyaṃ vastu | pavitraṃ śodhakam | prāyaścittātmakaṃ vā | oṅkāraḥ praṇavaḥ | ṛg-ādayo vedāś cāham eva | spaṣṭam anyat

 

Madhusūdana


kiṃ ca | asya jagataḥ sarvasya prāṇi-jātasya pitā janayitā | mātā janayitrī | dhātā poṣayitā tat-tat-karma-phala-vidhātā vā | pitāmahaḥ pituḥ pitā | vedyaṃ vedayitavyaṃ vastu | pūyate ‚neneti pavitraṃ pāvanaṃ śuddhi-hetur gaṅgā-snāna-gāyatrī-japādi | veditavye brahmaṇi vedana-sādhanam oṃkāraḥ | niyatākṣara-pādā ṛk | gīti-viśiṣṭā saiva sāma | sāma-padaṃ tu gīti-mātrasyaivābhidhāyakam ity anyat | gīti-rahitam aniyatākṣaraṃ yajuḥ | etat trividhaṃ mantra-jātaṃ karmopayogi | ca-kārād atharvāṅgiraso ‚pi gṛhyante | eva-kāro ‚ham evety avadhāraṇārthaḥ

 

Viśvanātha


commentary under the verse BhG 9.18
 

Baladeva


commentary under the verse BhG 9.19
 
 



Both comments and pings are currently closed.