BhG 9.20

trai-vidyā māṃ soma-pāḥ pūta-pāpā yajñair iṣṭvā svar-gatiṃ prārthayante
te puṇyam āsādya surendra-lokam aśnanti divyān divi deva-bhogān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


trai-vidyāḥ (knowers of threefold knowledge) yajñaiḥ (with sacrifices) mām (me) iṣṭvā (after worshipping)
soma-pāḥ (drinking soma) pūta-pāpāḥ (purified of the sins) svar-gatim (heavenly goal) prārthayante (they pray for).
te (they) puṇyam surendra-lokam (the noble world of the lord of divinities) āsādya (after attaining)
divi (in heaven) divyān deva-bhogān (divine enjoments of divinities) aśnanti (they enjoy).

 

grammar

trai-vidyāḥ trai-vidya 1n.3 m.; BV: yeṣāṁ tisro vidyā [ṛg-yajuḥ-sāmākhyāḥ] santi tewho have three kinds of knowledge [called Rig, Yajur and Sama] (from: tri – three; vid – to know, to understand, vidyā – knowledge, wisdom);
mām asmat sn. 2n.1me;
soma-pāḥ soma-pa 1n.3 m.; ye somaṁ pibantīti drinking soma (from: soma – sok ofiarny, nektar, Moon; – pić, -pa – suffix: drinking);
pūta-pāpāḥ pūta-pāpa 1n.3 m.; KD / BV: yeṣāṁ pūtāni pāpāni santi te whose sins are purified (from: – to purify, PP pūta – purified; pāpa – evil, sin);
yajñaiḥ yajña 3n.3 m. with sacrifices (from: yaj – to consecrate, to sacrifice, to worship);
iṣṭvā yaj (to consecrate, to sacrifice, to worship) absol.after worshipping;
svar-gatim svar-gati 2n.1 f.path to heaven (from: sūr – to hurt, to be firm, sūra – the sun, a wise man, svar – heaven; gam – to go, gati – moving, passage, means, refuge, goal);
prārthayante pra-arth (to strive to obtain, to desire, to request) Praes. Ā 1v.3they request, they pray;
te tat sn. 1n.3 m.they;
puṇyam puṇya 2n.1 m.good, meritorious, pious, pure (from: – to purify, or puṇ – to act piously);
āsādya ā-sad (to settle down, to attain) absol.after attaining;
surendra-lokam sura-indra-loka 2n.1 m.; TP: surāṇām indrasya lokam itithe world of the lord of divinities (from: sur – to reign or svar – heaven, sura – divinity; ind – to be powerful, indra – king, the best, lord of heaven; loka – world);
aśnanti (to reach, to eat, to enjoy) Praes. P 1v.3they reach, they enjoy;
divyān divya 2n.3 n.divine (from: div – to shine, diva – heaven);
divi div 7n.1 f.in heaven (from: div – to shine);
deva-bhogān deva-bhoga 2n.3 m.; TP: devānāṁ bhogān itienjoyments of the divinities (from: div – to shine, to play, deva – god, divinity; bhuj – to eat, to enjoy, bhoga – enjoyment, luxuries, wealth);

 

textual variants


trai-vidyā → trī vidyā (three types of knowledge);
soma-pāḥ → soma-pā;
pūta-pāpā → dhūta-pāpā (whose sin is shaken off);
prārthayanteprārthayaṁti (they pray);
surendra-lokam → surendra-lokān (worlds of the lord of divinities);
deva-bhogān → deha-bhogān (bodily enjoyments);
 
 



Śāṃkara


ye pūrvoktair nivṛtti-prakārair ekatva-pṛthaktvādi-vijñānair yajñair māṃ pūjayanta upāsate jñāna-vidaḥ, te yathā-vijñānaṃ mām eva prāpnuvanti | ye punar ajñāḥ kāma-kāmāḥ—

traividyā ṛg-yajuḥ-sāma-vido māṃ vasv-ādi-deva-rūpiṇaṃ somapāḥ somaṃ pibantīti somapāḥ, tenaiva soma-pānena pūta-pāpāḥ śuddha-kilbiṣāḥ, yajñair agniṣṭomādibhir iṣṭvā pūjayitvā svar-gatiṃ svarga-gamanaṃ svar eva gatiḥ svar-gatis tām, prārthayante | te ca puṇyaṃ puṇya-phalam āsādya saṃprāpya surendra-lokaṃ śatakratoḥ sthānam aśnanti bhuñjate divyān divi bhavān aprākṛtān deva-bhogān devānāṃ bhogān

 

Rāmānuja


commentary under the verse BhG 9.21
 

Śrīdhara


tad evam avajānanti māṃ mūḍhā ity ādi śloka-dvayena kṣipra-phalāśayā devatāntaraṃ yajanto māṃ nādriyanta ity abhaktā darśitāḥ | mahātmānas tu māṃ pārthety ādinā ca mad-bhaktā uktāḥ | tatraikatvena pṛthaktvena vā ye parameśvaraṃ na bhajanti teṣāṃ janma-mṛtyu-pravāho durvāra ity āha traividyā iti dvābhyām | ṛg yajuḥ sāma lakṣaṇās tisro vidyāyeṣāṃ te trividyāḥ | trividyā eva traividyāḥ | svārthe tad-dhitaḥ | trisro vidyā adhīyate jānanti vā | traividyā veda-trayokta-karma-parāḥ ity arthaḥ | veda-traya-vihita-yajñair mām iṣṭvā mamaiva rūpaṃ devatānataram ity ajānanto ‚pi vastuta indrādi-rūpeṇa mām eveṣṭvā sampūjya | yajña-śeṣaṃ somaṃ pibantīti somapāḥ | tenaiva pūta-pāpāḥ śodhita-kalmaṣāḥ santaḥ svargatiṃ svargaṃ prati gatiṃ ye prārthayante te puṇya-phala-rūpaṃ surendra-lokaṃ svargam āsādya prāpya | divi svarge | divyānuttamān devānāṃ bhogān | aśnanti bhuñjate

 

Madhusūdana


evam ekatvena pṛthaktvena bahudhā ceti trividhā api niṣkāmāḥ santo bhagavantam upāsīnāḥ sattva-śuddhi-jñānotpatti-dvāreṇa krameṇa mucyante | ye tu sakāmāḥ santo na kenāpi prakāreṇa bhagavantam upāsate kintu sva-sva-kāma-sādhanāni kāmyāny eva karmāṇy anutiṣṭhanti te sattva-śodhakābhāvena jñāna-sādhanam anadhirūṇāḥ punaḥ punar janma-maraṇa-prabandhena sarvadā saṃsāra-duḥkham evānubhavantīty āha traividyeti dvābhyām |

ṛg-veda-yajur-veda-sāma-veda-lakṣaṇā hautrādhvarya-vaudgātra-pratipatti-hetavas tisro vidyā yeṣāṃ te tri-vidyās tri-vidyā eva svārthika-tad-dhitena traividyās tisro vidyā vidantīt vā veda-traya-vido yājñikā yajñair agniṣṭomādibhiḥ krameṇa savana-traye vasu-rudrād ity arūpiṇaṃ mām īśvaram iṣṭvā tad-rūpeṇa mām ajānanto ‚pi vastu-vṛttena pūjayitvābhiṣutya hutvā ca somaṃ pibantīti somapāḥ santas tenaiva soma-pānena pūta-pāpā nirasta-svarga-bhoga-pratibandhaka-pāpāḥ sakāmatayā svar-gatiṃ prārthayante na tu sattva-śuddhi-jñānotpatty-ādi | te divi svarge loke puṇyaṃ puṇya-phalaṃ sarvotkṛṣṭaṃ surendra-lokaṃ śata-kratoḥ sthānam āsādya divyān manuṣyair alabhyān deva-bhogān deva-dehopabhogyān kāmān aśnanti bhuñjate

 

Viśvanātha


evaṃ trividhopāsanāvanto ‚pi bhaktā eva mām eva parameśvaraṃ jānanto mucyante | ye tu karmiṇas te na mucyanta evety āha dvābhyāṃ traividyā iti | ṛg-yajuḥ-sāma-lakṣaṇās tisro vidyā adhīyante jānanti vā traividyā veda-trayokta-karma-parā ity arthaḥ | yajñair mām iṣṭvendrādayo mamaiva rūpāṇi ity ajānanto ‚pi vastuta indrādi-rūpeṇa mām eveṣṭvā yajña-śeṣaṃ somaṃ pibantīti somapās te puṇyaṃ prāpya

 

Baladeva


evaṃ svabhaktānāṃ vṛttam abhidhāya teṣām eva viśeṣaṃ bodhayituṃ sva-vimukhānāṃ vṛttim āha traividyā iti dvābhyām | tisṝṇāṃ vidyānāṃ samāhāras trividyaṃ | tad ye ‚dhīyante vidanti ca te traividyāḥ | tad adhīte tad veda iti sūtrād aṇ | ṛg-yajuḥ-sāmokta-karma-parā ity arthaḥ | trayī-vihitair jyotiṣṭomādibhir yajñair mām iṣṭvendrādayo mamaiva rūpāṇy avidvanto ‚pi vastutas tat-tad-rūpeṇāvasthitaṃ mām evāradhyety arthaḥ | somapā yajña-śeṣaṃ somaṃ pibantaḥ | pūta-pāpā vinaṣṭ-svargādi-prāpti-virodha-kalmaṣāḥ santo ye svargatiṃ prārthayante te puṇyam ity ādi visphuṭārthaḥ | mayaiva dattam iti śeṣaḥ

 
 



Both comments and pings are currently closed.