BhG 9.21

te taṃ bhuktvā svarga-lokaṃ viśālaṃ kṣīṇe puṇye martya-lokaṃ viśanti
evaṃ trayī-dharmam anuprapannā gatāgataṃ kāma-kāmā labhante

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


te (they) tam viśālam svarga-lokam (that extensive world of heaven) bhuktvā (after enjoying)
puṇye kṣīṇe (when the pious deeds are exhausted) martya-lokam (the world of mortals) viśanti (they enter).
evam (thus) trayī-dharmam anuprapannāḥ (who followed the principles of the three [Vedas]) kāma-kāmāḥ (desiring pleasures) gatāgatam (going and coming) labhante (they obtain).

 

grammar

te tat sn. 1n.3 m.they;
tam tat sn. 2n.1 m.that;
bhuktvā bhuj (to eat, to enjoy) absol.after eating, after enjoying;
svarga-lokam svarga-loka 2n.1 m.; TP: svargasya lokam itithe world of heaven (from: sūr – to hurt, to be firm, sūra – the sun, a wise man, svar – heaven, svar-ga – leading to heaven, heaven; loka – world);
viśālam viśāla 2n.1 m.wide, extensive, great, mighty (from: viś – to enter, or vi-śṛ);
kṣīṇe kṣīṇa 7n.1 m. loc.abs.when it is perished, lost, exhausted (from: kṣi – to destroy);
puṇye puṇya 7n.1 m. loc.abs.in good, in meritorious, in pious, in pure (from: – to purify, or puṇ – to act piously);
martya-lokam martya-loka 2n.1 m.; TP: martyānāṁ lokam itithe world of mortals (from: mṛ – to die, mṛtyu – death, martya – mortal; loka – world);
viśanti viś (to enter) Praes. P 1v.3they enter;
evam av.thus;
trayī-dharmam trayī-dharma 2n.1 m.; TP: [veda-] traya [-vihitaṁ] dharmam iti the law [established] in the three [Vedas] (from: tri – three; traya – triple, f. trayī – triple, the three Vedas; dhṛ – to hold, dharma – the law);
anuprapannāḥ anu-pra-panna (anu-pra-pat – to enter, to follow) PP 1n.3 m.who followed;
gatāgataṁ gata-āgata 2n.1 n.; DV: gataṁ cāgataṁ cetigoing nad coming (from: gam – to go, PP gata – gone; ā-gam – to come);
kāma-kāmāḥ kāma-kāma 1n.3 m.; BV: yeṣāṁ kāmānāṁ kāmo sti te those who desire pleasures (from: kam –to wish, to love, to long for, kāma – desire, love, pleasure);
labhante labh (to obtain) Praes. Ā 1v.3they obtain;

 

textual variants


kṣīṇe puṇyepuṇye kṣīṇe (when the pious deeds are exhausted);
martya-lokaṁmartya-loke (in the world od mortals);
evaṁ trayī-dharmam evaṁ hī trayī dharmyam / evaṁ hī trai-dharmyam (thus indeed the threefold law);
anuprapannā → anupraviṣṭā (who entered);
gatāgataṁ → gatāgatiṁ (going and coming);
kāma-kāmā → kāma-kāmaṁ ([they obtain] the desire of pleasure);
 
 



Śāṃkara


te taṃ bhuktvā svarga-lokaṃ viśālaṃ vistīrṇaṃ kṣīṇe puṇye martya-lokaṃ viśanti āviśanti | evaṃ yathoktena prakāreṇa trayī-dharmaṃ kevalaṃ vaidikaṃ karmānuprapannā gatāgataṃ gataṃ cāgataṃ ca gatāgataṃ gamanāgamanaṃ kāma-kāmāḥ kāmān kāmayanta iti kāma-kāmā labhante gatāgatam eva, na tu svātantryaṃ kvacil labhanta ity arthaḥ

 

Rāmānuja


evaṃ mahātmanāṃ jñānināṃ bhagavadanubhavaikabhogānāṃ vṛttam uktvā teṣām eva viśeṣaṃ darśayitum ajñānāṃ kāmakāmānāṃ vṛttam āha

ṛgyajussāmarūpās tisro vidyāḥ trividyam; kevalaṃ trividyaniṣṭhās traividyāḥ, na tu trayyantaniṣṭhāḥ / trayyantaniṣṭhā hi mahātmanaḥ pūrvoktaprakāreṇa nikhilavedavedyaṃ mām eva jñātvā+atimātramadbhaktikāritakīrtanādibhir jñānayajñena ca madekaprāpyā mām evopāsate / traividyās tu vedapratipādyakevalendrādiyāgaśiṣṭasomān pibantaḥ, pūtapāpāḥ svargādiprāptivirodhipāpāt pūtāḥ, taiḥ kevalendrādidevatyatayā+anusaṃhitair yajñair vastutas tadrūpaṃ mām iṣṭvā, tathāvasthitaṃ mām ajānantaḥ svargagatiṃ prārthayante / te puṇyam duḥkhāsaṃbhinnaṃ surendralokaṃ prāpya tatra tatra divyān devabhogān aśnanti / te taṃ viśālaṃ svargalokaṃ bhuktvā tadanubhavahetubhūte puṇye kṣīṇe punar api martyalokaṃ viśanti / evaṃ trayyantasiddhajñānavidhurāḥ kāmyasvargādikāmāḥ kevalaṃ trayīdharmam anuprapannāḥ gatāgataṃ labhante alpāsthirasvargādīn anubhūya punaḥ punar nivartanta ityarthaḥ

 

Śrīdhara


tataś ca te tam iti | te svarga-kāmās taṃ prārthitaṃ vipulaṃ svarga-lokaṃ tat-sukhaṃ bhuktvā bhoga-prāpake puṇye kṣīṇe sati martya-lokaṃ viśanti | punar apy evam eva veda-traya-vihitaṃ dharmam anugatāḥ kāma-kāmā bhogān kāmayamānā gatāgataṃ yātāyātaṃ labhante

 

Madhusūdana


tataḥ kim aniṣṭam iti tadāha te tam iti | te sakāmās taṃ kāmyena puṇyena prāptaṃ viśālaṃ vistīrṇaṃ svarga-lokaṃ bhuktvā tad-bhoga-janake puṇye kṣīṇe sati tad-deha-nāśāt punar deha-grahaṇāya martya-lokaṃ viśanti punar garbha-vāsādi-yātanā anubhavantīty arthaḥ | punaḥ punar evam ukta-prakāreṇa | hiḥ prasiddhy-arthaḥ | traidharmyaṃ hautrādhvaryavaudgātra-dharma-trayāha jyotirṣṭomādikaṃ kāmyaṃ karma | trayī-dharmam iti pāṭhe ‚pi trayyā veda-trayeṇa pratipāditaṃ dharmam iti sa evārthaḥ | anupapannā anādau saṃsāre pūrva-pratipatty-apekṣayānu-śabdaḥ | pūrva-pratipatty-anantaraṃ manuṣya-lokam āgatya punaḥ pratipannāḥ | kāma-kāmā divyān bhogān kāmayamānā evaṃ gatāgataṃ labhante karma kṛtvā svargaṃ yānti tata āgatya punaḥ karma kurvantīty evaṃ garbha-vāsādi-yātanā-pravāhas teṣām aniśam anuvartata ity abhiprāyaḥ

 

Viśvanātha


gatāgataṃ punaḥ punar mṛtyu-janmanī

 

Baladeva


tataś ca te tam iti te svarga-prārthakāḥ prārthitaṃ taṃ svarga-lokaṃ bhuktvā tat-prāpake puṇye kṣīṇe sati martya-lokaṃ viśanti pañcāgni-vidyokta-rītyā bhuvi brāhmaṇādi-janmāni labhante punar apy evam eva trayī-vihitaṃ dharmam anutiṣṭhantaḥ kāma-kāmāḥ svarga-bhogecchavo gatāgataṃ labhante saṃsarantīty arthaḥ
 
 



Both comments and pings are currently closed.