BhG 9.27

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
yat karoṣi (what you do), yat aśnāsi (what you eat), yat juhoṣi (what you sacrifice), yat dadāsi (what you give), yat tapasyasi (what austerity you undergo),
tat [sarvam eva] (all that indeed) mad-arpaṇam (an offering to me) kuruṣva (you must do).

 

grammar

yat yat sn. 2n.1 n.that which;
karoṣi kṛ (to do) Praes. P 2v.1you do;
yat yat sn. 2n.1 n.that which;
aśnāsi (to reach, to eat, to enjoy) Praes. P 2v.1you eat;
yat yat sn. 2n.1 n.that which;
juhoṣi hu (to offer into fire) Praes. P 2v.1you sacrifice;
dadāsi (to give) Praes. P 2n.1you give;
yat yat sn. 2n.1 n.that which;
yat yat sn. 2n.1 n.that which;
tapasyasi tapasya (podejmować ascezę) denom. Praes. P 2v.1you undergo austerity (from: tap – to scorch, tapas – heat, austerity);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
tat tat sn. 2n.1 n.that;
kuruṣva kṛ (to do) Imperat. Ā 2v.1you must do;
mad-arpaṇam mad-arpaṇa 1n.1 n.; TP: mayy arpaṇam itian offering to me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; – to go, to reach, arpaṇa – offering, delivering, entrusting);

 
 



Śāṃkara


yataḥ evam, ataḥ—

yat karoṣi svataḥ prāptam, yad aśnāsi, yac ca juhoṣi havanaṃ nirvartayasi śrautaṃ smārtaṃ vā, yad dadāsi prayacchasi brāhmaṇādibhyo hiraṇyānnājyādi, yat tapasyasi tapaś carasi kaunteya, tat kuruṣva mad-arpaṇaṃ mat-samarpaṇam

 

Rāmānuja


yasmāj jñānināṃ mahātmanāṃ vāṅmanasāgocaro ‚yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīyaḥ kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cetthaṃ kurv ity āhā

yad dehayātrāśeṣabhūtaṃ laukikaṃ karma karoṣi, yac ca dehadhāraṇāyāśnāsi, yac ca vaidikaṃ homadānatapaḥprabhṛti nityanaimittikaṃ karma karoṣi, tat sarvaṃ madarpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati yāgadānādiṣu ārādhyatayā pratīyamānānāṃ devādīnāṃ karmakartur bhoktuḥ tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayy eva paramaśeṣiṇi paramakartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya; tava manniyāmyatāpūrvakamaccheṣataikarasatām ārādhyādes caitatsvabhāvagarbhatām atyarthaprītiyukto ‚nusaṃdhatsva iti

 

Śrīdhara


na ca patra-puṣpādikam api yajñārtha-paśu-somādi-dravyavan mad-artham evodyamair āpādya samarpaṇīyam | kiṃ tarhi ? yat karoṣīti svabhāvataḥ śāstrato vā yat kiñcit karma karoṣi | tathā yad aśnāsi | yaj juhoṣi | yad dadāsi | yat tapasyasi tapaḥ karoṣi | tat sarvaṃ mayy arpitaṃ yathā bhavaty evaṃ kuruṣva

 

Madhusūdana


kīdṛśaṃ te bhajanaṃ tad āha yat karoṣīti | yat karoṣi śāstrād ṛte ‚pi rāgāt prāptaṃ gamanādi yad aśnāsi svayaṃ tṛpty-arthaṃ karma-siddhy-arthaṃ vā | tathā yaj juhoṣi śāstra-balān nityam agnihotrādi-homaṃ nirvartayasi | śrauta-smārta-sarva-homopalakṣaṇam etat | tathā yad dadāsi atithi-brāhmaṇādibhyo ‚nna-hiraṇyādi | tathā yat tapasyasi pratisaṃvatsaram ajñāta-prāmādika-pāpa-nivṛttaye cāndrāyaṇādi carasi ucchṛṅkhala-pravṛtti-nirāsāya śarīrendriya-saṃghātaṃ saṃyamayasīti vā | etac ca sarveṣāṃ nitya-naimittika-karmaṇām upalakṣaṇam | tena yat tava prāṇi-svabhāva-vaśād vināpi śāstram avaśyambhāvi gamanāśanādi, yac ca śāstra-vaśād avaśyambhāvi homa-dānādi he kaunteya tat sarvaṃ laukikaṃ vaidikaṃ ca karmānyenaiva nimittena kriyamāṇaṃ mad-arpaṇaṃ mayy arpitaṃ yathā syāt tathā kuruṣva | ātmanepadena samarpaka-niṣṭham eva samarpaṇa-phalaṃ na tu mayi kiṃcid iti darśayati | avaśyambhāvināṃ karmaṇāṃ mayi parama-gurau samarpaṇam eva mad-bhajanaṃ na tu tad-arthaṃ pṛthag-vyāpāraḥ kaścit kartavya ity abhiprāyaḥ

 

Viśvanātha


nanu ca ārto jijñāsur arthārthī jñānī ity ārabhya etāvatīṣu tvad-uktāsu bhaktiṣu madhye khalv ahaṃ kāṃ bhaktiṃ karavai ? ity apekṣāyāṃ bho arjuna sāmprataṃ tāvat tava karma-jñānādīnāṃ tyaktum aśakyatvāt sarvotkṛṣṭāyāṃ kevalāyām ananya-bhaktau nādhikāro nāpi nikṛṣṭāyāṃ sakāma-bhaktau | tasmāt tvaṃ niṣkāmāṃ karma-jñāna-miśrāṃ pradhānī-bhūtām eva bhaktiṃ kurv ity āha yat karoṣīti dvābhyām | laukikaṃ vaidikaṃ vā yat karma tvaṃ karoṣi | yad aśnāsi vyavahārato bhojana-pānādikaṃ yat karoṣi tat tapasyasi tapaḥ karoṣi tat sarvaṃ mayy evāpaṇaṃ yasya tad yathā syāt tathā kuru | na cāyaṃ niṣkāma-karma-yyoga eva, na tu bhakti-yoga iti vācyam | niṣkāma-karmibhiḥ śāstra-vihitaṃ karmaiva bhagavaty arpyate, na tu vyavahārikaṃ kim api kṛtam | tathaiva sarvatra dṛṣṭeḥ | bhaktais tu svātma-manaḥ-prāṇendriya-vyāpāra-mātram eva sveṣṭa-deve bhagavaty arpyate | yad uktaṃ bhakti-prakaraṇa eva –

kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt |
karoti yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayet tam || [BhP 11.2.34] iti |

nanu ca juhoṣīti havanam idam arcana-bhakty-aṅga-bhūtaṃ viṣṇūddeśayakam eva | tapasyasīti | tapo ‚py etad ekādaśy-ādi-vrata-rūpam eva | ata iyam ananyaiva bhaktiḥ kim iti nocyate ? satyam ananyā bhaktir hi kṛtvāpi na bhagavaty arpyate, kintu bhagavaty arpitaiva jñāyate | yad uktaṃ śrī-prahlādena – śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇam ity atra iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā kriyeta [BhP 7.5.18-19] ity asya vyākhyā ca śrī-svāmi-caraṇānāṃ bhagavati viṣṇau bhaktiḥ kriyate, sā cārpitaivaa satī yadi kriyeta, na tu kṛtā satī paścād arpyate ity ataḥ padyam idaṃ na kevalāyāṃ paryavased iti

 

Baladeva


satatam ity ādibhir nirapekṣāṇāṃ bhaktir mayā tvāṃ praty uktā | tvayā tu pariniṣṭhitena kīrtanādikāṃ bhaktiṃ kurvatāpi loka-saṅgrahāya nikhila-karmārpaṇān mamāpi bhaktiḥ kāryeti bhāvenāh yad iti | yat tvaṃ deha-yātrā-sādhakaṃ laukikaṃ karma karoṣi, yac ca deha-dhāraṇārtham annādikam aśnāsi, tathā yaj juhoṣi vaidikam agnihotrādi-homam anutiṣṭhasi, yac ca sat-pātrebhyo ‚nna-hiraṇyādikaṃ dadāsi, pratyabdam ajñāta-durita-kṣataye cāndrāyaṇādy ācarasi, tat sarvaṃ mad-arpaṇaṃ yathā syāt tathā kuruṣva | tena man-nimittasyāsya lokasya saṅkgrahāt tvayi mat-prasādo bhūyān bhāvīti | na ceyaṃ sarva-karmārpaṇa-rūypā bhaktiḥ sa-niṣṭhānām iti vācyam, tair vaidikānām eva tatrārpyamāṇāt | kintu pariniṣṭhitānām eveyam | tair yat karoṣi ity ādi svāmi-nirdeśena sarva-karmaṇāṃ tatrārpaṇāt | te hi svāmino loka-saṅgrahaṃ prayāsam apaninīṣavas tathā tāny ācarantas taṃ prasādayantīti
 
 



Both comments and pings are currently closed.