BhG 9.33

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rāja-rṣayas tathā
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


puṇyāḥ brāhmaṇāḥ (pious brahmins) bhaktāḥ (devotees) tathā rāja-rṣayaḥ (as well as kingly seers) kim punaḥ (how muh more).
[tvam] (you) imam anityam (this temporary) asukham lokam (unhappy world) prāpya (after obtaining)
mām (me) bhajasva (you must worship).

 

grammar

kim punaḥ av.how much more;
brāhmaṇāḥ brāhmaṇa 1n.3 m. brahmins (from: bṛh – to increase, brahman – spirit, the Vedas);
puṇyāḥ puṇya 1n.3 m.those good, meritorious, pious, pure (from: – to purify, or puṇ – to act piously);
bhaktāḥ bhakta (bhaj – to share, to love, to rejoice, to worship) PP 1n.3 m.worshippers, devotees, those loving;
rāja-rṣayaḥ rāja-rṣi 1n.3 m.; TP: rājñām ṛṣaya itithe sages among the kings (from: raj – to reign, rājan – king; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer);
or KD: rājānaś cāsav ṛṣayaś ca they are kings and sages;
tathā av.in that manner, so, in like manner;
anityam a-nitya 2n.1 m.temporary (from: nitya – continual, eternal);
asukham a-sukha 2n.1 m.unhappy (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
lokam loka 2n.1 m. world;
imam idam sn. 2n.1 m.this;
prāpya pra-āp (to obtain) absol.after obtaining;
bhajasva bhaj (to share, to love, to rejoice, to worship) Imperat. Ā 2v.1you must worship;
mām asmat sn. 2n.1me;

 

textual variants


imaṁ prāpya → anuciṁtya / idaṁ prāpya (after considering / this after obtaining);
bhajasva → bhajaṁti (they worship);
 
 



Śāṃkara


kiṃ punar brāhmaṇāḥ puṇyāḥ puṇya-yonayo bhaktā rājarṣayas tathā rājānaś ca te ṛṣayaś ceti rājarṣayaḥ | yata evam, ato’nityaṃ kṣaṇa-bhaṅguram asukhaṃ ca sukha-varjitam imaṃ lokaṃ manuṣya-lokaṃ prāpya puruṣārtha-sādhanaṃ durlabhaṃ manuṣyatvaṃ labdhvā bhajasva sevasva mām

 

Rāmānuja


striyo vaiśyāḥ śūdrāś ca pāpayonayo ‚pi māṃ vyapāśritya parāṃ gatiṃ yānti; kiṃ punaḥ puṇyayonayo brāhmaṇā rājarṣayaś ca madbhaktim āsthitāḥ / atas tvaṃ rājarṣir asthiraṃ tāpatrayābhihatatayā asukhaṃ cemaṃ lokaṃ prāpya vartamāno māṃ bhajasva

 

Śrīdhara


yadaivaṃ tadā sat-kulāḥ sad-ācārāś ca mad-bhaktāḥ parāṃ gatiṃ yānti iti kiṃ vaktavyam ity āha kiṃ punar iti | puṇyāḥ sukṛtino brāhmaṇāḥ | tathā rājānaś ca ta ṛṣayaś ca kṣatriyāḥ | evaṃ bhūtāḥ parāṃ gatiṃ yāntīti kiṃ punar vaktavyam ity arthaḥ | atas tvam imaṃ rājarṣi-rūpaṃ dehaṃ prāpya labdhvā māṃ bhajasva | kiṃcānityam adhruvam asukhaṃ sukha-rahitaṃ cemaṃ martya-lokaṃ prāpya anityatvād vilambam akurvan asukhatvāc ca sukhārtham udyamaṃ hitvā mām eva bhajasvety arthaḥ

 

Madhusūdana


evaṃ cet puṇyāḥ sadācārā uttama-yonayaś ca brāhmaṇās tathā rājarṣayaḥ sūkṣma-vastu-vivekinaḥ kṣatriyā mama bhaktāḥ parāṃ gatiṃ yāntīti kiṃ punar vācyam atra kasyacid api sandehābhāvād ity arthaḥ | yato mad-bhakter īdṛśo mahimāto mahatā pratnenemaṃ lokaṃ sarva-puruṣārtha-sādhana-yogyam atidurlabhaṃ ca mauṣya-deham anityam āśu-vināśinam asukhaṃ garbha-vāsādy-aneka-duḥkha-bahulaṃ labdhvā yāvad ayaṃ na naśyati tāvad atiśīghram eva bhajasva māṃ śaraṇam āśrayasva | anityatvād aukhatvāc cāsya vilambaṃ sukhārtham udyamaṃ ca mā kārṣīs tvaṃ ca rājarṣir ato mad-bhajanenātmānaṃ saphalaṃ kuru | anyathā hy etādṛśaṃ janma niṣphalam eva te syād ity arthaḥ

 

Viśvanātha


tato ‚pi kiṃ punar brāhmaṇāḥ puṇyāḥ sat-kulāḥ sadācārāś ca ye bhaktāḥ | tasmāt tvaṃ māṃ bhajasva

 

Baladeva


kim iti | yady evaṃ tarhi brāhmaṇā rājarṣayaḥ kṣatriyāś ca sat-kulāḥ puṇyāḥ sad-ācāriṇo bhaktāḥ santaḥ parāṃ gatiṃ yāntīti kiṃ punar vācyam ? nāsty atra saṃśaya-leśo ‚pi | tasmāt tvam api rājarṣir imaṃ lokaṃ prāpya māṃ bhajasva anityaṃ naśvaram asukham īṣat sukhaṃ vināśiny alpa-sukhe ‚smin loke rājya-spṛhāṃ vihāya nityam anantānandaṃ mām upāsya prāpnuhīti tvarātra vyajyate | atrāsya lokasyānityatvaṃ kaṇṭhato bruvan harir mithyātvaṃ tasya nirāsāt
 
 



Both comments and pings are currently closed.