BhG 9.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi ekatriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the thirty-first chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde bhaktiyogo / rāja-vidyā-rāja-guhya-yogo / rāja-guhya-rāja-yogo / brahma-vidyā-yogo / rāja-guhya-yogo / prakṛti-yogo / prakṛti-puruṣa-yogo / rāja-vidyā-rāja-guhyo / rāja-yogo / ātma-nirṇaya-yogo / śrī-kṛṣṇārjuna-saṃvādo navamo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the ninth chapter entitled: The Yoga of Devotion / The Yoga of the King of Knowledge and the King of Secret / The Yoga of the King of Secret / The Yoga  of Knowledge of Brahman / The Yoga of the King of Secret / The Yoga of Nature / The Yoga of Nature and th Man / The King of Knowledge and the King of Secret / The Royal Yoga/ The Yoga of Deducting the Self.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


nijam aiśvaryam āścaryaṃ bhakteś cādbhuta-vaibhavam |
navame rāja-guhyākhye kṛpayāvocad acyutaḥ ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
rāja-vidyā-rāja-guhya-yogo nāma navamo ‚dhyāyaḥ

 

Madhusūdana


śrī-govinda-padāravinda-makarandāsvāda-śuddhāśayāḥ
saṃsārāmbudhim uttaranti sahasā paśyanti pūrṇaṃ mahaḥ |
vedāntair avadhārayanti paramaṃ śreyas tyajanti bhramaṃ
dvaitaṃ svapna-samaṃ vidanti vimalāṃ vindanti cānandatām ||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām adhikāri-bhedena rāja-vidyā-rāja-guhya-yogo nāma navamo ‚dhyāyaḥ

 

Viśvanātha


pātrāpātra-vicāritvaṃ sva-sparśāt sarva-śodhanam |
bhakter evātraitad asyāḥ rāja-guhyatvam īkṣyate ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu navamo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


pātrāpātra-dhiyā śūnyā sparśāt sarvāgha-nāśinī |
gaṅgeva bhaktir eveti rāja-guhyam iha smṛtā ||
 
 

Both comments and pings are currently closed.