athāṣṭamo ‘dhyāyaḥ – akṣara-brahma-yogaḥ

Now the eighth chapter: “The Yoga of Imperishable Brahman”


Rāmānuja


saptame parasya brahmaṇo vāsudevasyopāsyatvam nikhilacetanācetanavastuśeṣitvam, kāraṇatvam, ādhāratvam, sarvaśarīratayā sarvaprakāratvena sarvaśabdavācyatvam, sarvaniyantṛtvam, sarvaiś ca kalyāṇaguṇagaṇais tasyaiva parataratvam, sattvarajastamomayair dehendriyatvena bhogyatvena cāvasthitair bhāvair anādikālapravṛttaduṣkṛtapravāhahetukais tasya tirodhānam, atyutkṛṣṭasukṛtahetukabhagavatprapattyā sukṛtatāratamyena ca pratipattivaiśeṣyād aiśvaryākṣarayāthātmyabhagavatprāptyapekṣayopāsakabhedam, bhagavantaṃ prepsor nityayuktatayaikabhaktitayā cātyarthaparamapuruṣapriyatvena ca śraiṣṭhyam durlabhatvaṃ ca pratipādya eṣāṃ trayāṇāṃ jñātavyopādeyabhedāṃś ca prāstauṣīt / idānīm aṣṭame prastutān jñātavyopādeyabhedān vivinakti

 

Śrīdhara


brahma-karmādhibhūtādi viduḥ kṛṣṇaika-cetasaḥ |
ity uktaṃ brahma-karmādi spaṣṭam aṣṭama ucyate ||

 

Madhusūdana


pūrvādhyāyānte te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam ity ādinā sārdha-ślokena sapta-padārthā jñeyatvena bhagavatā sūtritās teṣāṃ vṛtti-sthānīyo ‚yam aṣṭamo ‚dhyāya ārabhyate | tatra sūtritāni sapta-vastūni viśeṣato bubhutsamānaḥ ślokābhyām | taj-jñeyatvenoktaṃ brahma kiṃ sopādhikaṃ nirupādhikaṃ vā | evam ātmānaṃ deham adhikṛtya tasminn adhiṣṭhāne tiṣṭhatīty adhyātmaṃ kiṃ śrotrādikaraṇa-grāmo vā pratyak-caitanyaṃ vā | tathā karma cākhilam ity atra kiṃ karma yajña-rūpam anyad vā vijñāntaṃ yajñaṃ tanute karmāṇi tanute ‚pi ca iti śrutau dvaividhya-śravaṇāt|

 

Viśvanātha


pārtha-praśnottaraṃ yogaṃ miśrāṃ bhaktiṃ prasaṅgataḥ |
śuddhāṃ ca bhaktiṃ provāca dve gatī api cāsṭame ||

 

Baladeva


utkān pṛṣṭaḥ kramād vyākhyad brahmādīn harir aṣṭame |
yoga-miśrāṃ ca śuddhāṃ ca bhakti-mārga-dvayaṃ tathā ||

 
 

Both comments and pings are currently closed.