BhG 8.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the thirtieth chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde prayāṇa-kāla-yogo / kṣara-nirdeśo / mahā-puruṣa-yogo / akṣara-brahma-yoga-jñānena parama-gati-prāpti-nirūpaṇaṃ / brahma-yogo / adhyātma-puruṣa-darśo / mahā-puruṣa-darśano / dhāraṇā-yogo / puruṣottama-yogaḥ / brahmākṣara-nirdeśo / puruṣa-yogo / atma-yogo / akṣara-brahma-yogo ‘ṣṭamo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the eighth chapter entitled: The Yoga of the Time of Death / Teaching about the Perishable / The Yoga of Great Man / Attaining the Highest Goal through Yoga of Imperishable Brahman / The Yoga of Brahman / Showing the Man and the Supreme Self / Showing of the Great Man / The Yoga of Steadiness / The Yoga of the Supreme Man / Teaching of the Imperishable Brahman / The Yoga of Man / The Yoga of the Self / The Yoga of Imperishable Brahman.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


aṣṭame ‚ṣṭa viśiṣṭe ‚ṣṭa-saṃpṛṣṭārtha-vinirṇayaiḥ |
akliṣṭam iṣṭa-dhāmāptiḥ spaṣṭitotkṛṣṭa-vartmanā ||

iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
tāraka-brahma-yogo nāmāṣṭamo ‚dhyāyaḥ

 

Viśvanātha


bhaktānāṃ sarvataḥ śraiṣṭhyaṃ pūrvoktaṃ teṣv api sphuṭam |
ananya-bhaktasyety artho ‚trādhyāye vyañjito ‚bhavat ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
śrī-gītāsv asṭamo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām

 

Baladeva


kṛṣṇāṃśaḥ puruṣo yoga-bhaktyā labhyo ‚rcir-ādibhiḥ |
kṛṣṇas tv ananya-bhaktyaivety aṣṭamasya vinirṇayaḥ ||
 
 

Both comments and pings are currently closed.