BhG 8.28

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṃ pradiṣṭam
atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vedeṣu (in the Vedas) yajñeṣu (in sacrifices) tapaḥsu (in austerities) dāneṣu ca eva (and indeed in charity) yat puṇya-phalam (whichever auspicious fruit) pradiṣṭam (ordained),
yogī (a yogī) idam (this) viditvā (after knowing) tat sarvam (this all) atyeti (he surpasses),
[tataś] ca (and then) ādyam (first) param sthānam (the supreme place) upaiti (he attains).

 

grammar

vedeṣu veda 7n.3 m.in the Vedas (vid – to know, to understand);
yajñeṣu yajña 7n.3 m.in sacrifices, in worship (from: yaj – to consecrate, to sacrifice, to worship);
tapaḥsu tapas 7n.3 n.in heat, in austerity (from: tap – to scorch);
ca av.and;
eva av.certainly, just, merely;
dāneṣu dāna 7n.3 n.in gifts, in charity (from: – to give);
yat yat sn. 2n.1 n.which;
puṇya-phalam puṇya-phala 2n.1 n.; TP: puṇyasya phalam itithe fruit of pious [acts] (from: – to purify, or puṇ – to act piously, puṇya – good, meritorious, virtuous act, purity; phal – to ripen; phala – fruit, result);
pradiṣṭam pra-diṣta (pra-diś – to point out) PP 2n.1 n.pointed, ordained;
atyeti ati-i (to pass over) Praes. P 1v.1he surpasses;
tat tat sn. 2n.1 n.that;
sarvam sarva sn. 2n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
idam idam sn. 2n.1 n.this;
viditvā vid (to know, to understand) absol.after knowing;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
param para 1n.1 n.beyond, ancient, final, the best, the supreme;
sthānam sthāna 2n.1 n.state, place, position (from: sthā – to stand);
upaiti upa-i (to go near, to attain) Praes. P 1v.1he attains;
ca av.and;
ādyam ādya 2n.1 n.first, main, excellent;

 

textual variants


dāneṣu → dāne ca (and in charity);
puṇya-phalaṁ pradiṣṭampuṇya-phala-pradiṣṭam (fruit of the pious ordained);
atyeti → abhyeti / abhyetya / anveti (he comes near / after coming to / he follows);
cādyam → divyaṁ / śāṁtaṁ (divine / tranquil);
 
 



Śāṃkara


śṛṇu tasya yogasya māhātmyaṃ—

vedeṣu samyag-adhīteṣu yajñeṣu ca sādguṇyenānutiṣṭhiteṣu tapaḥsu ca sutapteṣu dāneṣu ca samyag-datteṣu yad eteṣu puṇya-phalaṃ puṇyasya phalaṃ puṇya-phalaṃ pradiṣṭaṃ śāstreṇa, atyety atītya gacchati sat sarvaṃ phala-jātam | idaṃ viditvā sapta-praśna-nirṇaya-dvāreṇoktam arthaṃ samyag avadhāryānuṣṭhāya yogī paraṃ prakṛṣṭam aiśvaraṃ sthānam upaiti ca pratipadyate | ādyam ādau bhavaṃ kāraṇaṃ brahmety arthaḥ

 

Rāmānuja


athādhyāyadvayoditaśāstrārthavedanaphalam āha

ṛgyajussāmātharvarūpavedābhyāsayajñatapodānaprabhṛtiṣu sarveṣu puṇyeṣu yat phalaṃ nirdiṣṭam, idam adhyāyadvayoditaṃ bhagavanmāhātmyaṃ viditvā tat sarvam atyeti etadvedanasukhātirekeṇa tat sarvaṃ tṛṇavan manyate / yogī jñānī ca bhūtvā jñāninaḥ prāpyaṃ param ādyaṃ sthānam upaiti

 

Śrīdhara


adhyāyārtham aṣṭa-praśnārtha-nirṇayaṃ saphalam upasaṃharati vedeṣv iti | vedeṣv adhyayanādibhḥ | yajñeṣv anuṣṭhānādibhiḥ | tapaḥsu kāya-śoṣaṇādibhiḥ | dāneṣu sat-pātre ‚rpaṇādibhiḥ | yat puṇya-phalam upadiṣṭaṃ śāstreṣu tat sarvam atyeti | tato ‚pi śreṣṭhaṃ yogaiśvaryaṃ prāpnoti | kiṃ kṛtvā ? idam aṣṭa-praśnārtha-nirṇayenoktaṃ tattvaṃ viditvā | tataś ca yogī jñānī bhūtvā param utkṛṣṭam ādyaṃ jagan mūla-bhūtaṃ sthānaṃ viṣṇoḥ paramaṃ padaṃ prāpnoti

 

Madhusūdana


punaḥ śraddhānu-vṛddhy-arthaṃ yogaṃ stauti vedeṣv iti | vedeṣu darbha-pavitra-pāṇitva-prāṅ-mukhatva-gurv-adhīnatvādibhiḥ samyag-adhīteṣu, yajñeṣv aṅgopāṅga-sāhityena śraddhayā samyag-anuṣṭhiteṣu | tapaḥsu śāstrokteṣu mano-buddhy-ādyaikāgryeṇa śraddhayā sutapteṣu | dāneṣu tulā-puruṣādiṣu deśe kāle pātre ca śraddhayā samyag-dattesu yat-puṇya-phalaṃ puṇyasya dharmasya phalaṃ svarga-svārājyādi pradiṣṭaṃ śāstreṇa | atyety atikrāmati tat sarvam idaṃ pūrvokta-sapta-praśna-nirūpaṇa-dvāreṇoktaṃ viditvā samyag-anuṣṭhāna-prayantam avadhāryānuṣṭhāya ca yogī dhyāna-niṣṭhaḥ | na kevalaṃ tad atikrāmati paraṃ sarvotkṛṣṭam aiśvaraṃ sthānam ādyaṃ sarva-kāraṇam upaiti ca pratipadyate ca sarva-kāraṇaṃ brahmaiva prāpnotīty arthaḥ | tad anenādhyāyena dhyeyatvena tat-padārtho vyākhyātaḥ

 

Viśvanātha


etad-adhyāyoktārtha-jñāna-phalam āha vedeṣv iti | tat sarvam atyeti atikramya ca yogī bhaktimān tato ‚pi śreṣṭhaṃ sthānam ādyam aprākṛtaṃ nityaṃ prāpnoti

 

Baladeva


saptamāṣṭamādhyāya-dvaya-jñāna-prakāram āha vedeṣv iti | vedeṣu brahmacarya-guru-śuśrūṣaṇādi-vidhinā samyag-adhīteṣu sarvāṅgoaa-saṃhāreṇa samyag-anuṣṭhiteṣu | tapaḥsu śāstroktena vidhinā samyak cariteṣu | dāneṣu deśa-kāla-pātra-parīkṣayā śraddhayā ca samyag-datteṣu yat puṇya-phalaṃ svarga-rājyādi-lakṣaṇaṃ pradiṣṭam uktam | tat sarvam abhyety atikramati | kiṃ kṛtvety āha idam iti | idam adhyāya-dvayoktaṃ bhagavato mama mad-bhakteś ca māhātmyaṃ sat-prasaṅgena viditvā tad-vedana-sukhātiriktaṃ tat sarvaṃ tṛṇāya manyata ity arthaḥ | tato yogī mad-bhaktimān bhūtvādyam anādi-parama-māyikaṃ mat-sthānam upaiti

 
 



Both comments and pings are currently closed.