BhG 8.16

ā-brahma-bhuvanāl lokāḥ punar āvartino rjuna
mām upetya tu kaunteya punar janma na vidyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!), he kaunteya (O son of Kuntī!),
ā-brahma-bhuvanāt (up to the abode of Brahmā) lokāḥ (worlds) punar-āvartinaḥ (subject to re-birth) [santi] (they are).
mām tu (but me) upetya (after attaining)
punar-janma (re-birth) na vidyate (there is not).

 

grammar

ā-brahma-bhuvanāt ā-brahma-bhuvana 5n.1 n.up to the abode of Brahmā (from: ā – before a word in ablative means: up to, regardless of the meaning of the word; bṛh – to increase, brahman – spirit, the Vedas, Brahma; bhū – to be, bhuvana – being, world, abode);
lokāḥ loka 1n.3 m. worlds;
punar-āvartinaḥ punar-āvaṛtin 1n.3 m.whih return again, are subject to re-birth (from: av. punaḥ – back, again; ā-vṛt – to return, to reverse; āvartin – returning);
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
mām asmat sn. 2n.1me;
upetya upa-i (to go near, to attain) absol.after attaining;
tu av.but, then, or, and;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
punar-janma punar-janman 2n.1 n.re-birth (from: jan – to be born, janman – birth; av. punaḥ – back, again);
na av.not;
vidyate vid (to be) Praes. Ā 1v.1there is;

 

textual variants


ā-brahma-bhuvanālā-brahma-bhavanāl (up to the palace of Brahmā);
lokāḥ → lokān / lokāt (worlds / than the worlds);
punar-āvartino punar-āvṛttino;
upetya tu → upeyati;
 
 



Śāṃkara


kiṃ punas tvatto’nyat prāptāḥ punar āvartante ? ity ucyate—

ā brahma-bhuvanāt bhavanty asmin bhūtānīti bhuvanam | brahmaṇo bhuvanaṃ brahma-bhuvanam, brahma-loka ity arthaḥ | ā brahma-bhuvanāt saha brahma-bhuvanena lokāḥ sarve punar-āvartinaḥ punar-āvartana-svabhāvāḥ | he’rjuna | mām ekam upetya tu kaunteya punar-janma punar-utpattiḥ na vidyate

 

Rāmānuja


aiśvaryagatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punarāvṛttau apunarāvṛttau ca hetum anantaram āha

brahmalokaparyantāḥ brahmāṇḍodaravartinas sarve lokā bhogāiśvaryālayāḥ punarāvartinaḥ vināśinaḥ / ata aiśvaryagatiṃ prāptānāṃ prāpyasthānavināśād vināśitvam avarjanīyam / māṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadutpattisthitilayalīlaṃ paramakāruṇikaṃ sadaikarūpaṃ prāptānāṃ vināśaprasaṅgābhāvāt teṣāṃ punarjanma na vidyate

 

Śrīdhara


sarva eva jīvā mahā-sukṛtino ‚pi jāyante | mad-bhaktās tu tadvan na jāyanta ity āha ā-brahmeti | brahmaṇo bhuvanaṃ satya-lokaḥ tam abhivyāpya

 

Madhusūdana


bhagavantam upāgatānāṃ samyag-darśinām apunar-āvṛttau kathitāyāṃ tato vimukhānām asamyag-darśināṃ punar-āvṛttir artha-siddhety āha ābrahmeti | ābrahma-bhuvanāt bhavanty atra bhūtānīti bhuvanaṃ lokaḥ | abhividhāv ā-kāraḥ | brahma-lokena saha sarve ‚pi lokā mad-vimukhānām asamyag-darśināṃ bhoga-bhūtayaḥ punar-āvartinaḥ punar-āvartana-śīlāḥ | brahma-bhavanād iti pāṭhe bhavanaṃ vāsa-sthānam iti sa evārthaḥ | he ‚rjuna svataḥ-prasiddha-mahā-puruṣa |

kiṃ tadvad eva tvāṃ prāptānām api punar āvṛttir nety āha mām īśvaram ekam upetya tu | tur lokāntara-vailakṣaṇya-dyotanārtho ‚vadhāraṇārtho vā | mām eva prāpya nirvṛttānāṃ he kaunteya mātṛto ‚pi prasiddha-mahānubhāva punar-janma na vidyate punar-āvṛttir nāstīty arthaḥ | atrārjuna kaunteyeti sambodhana-dvayena svarūpataḥ kāraṇataś ca śuddhir jñāna-saṃpattaye sūcitā |

atreyaṃ vyavasthā | ye krama-mukti-phalābhirupāsanābhir brahma-lokaṃ prāptās teṣām eva tatrotpanna-samyag-darśanānāṃ brahmaṇā saha mokṣaḥ | ye tu pañcāgni-vidyādibhir atat-kratavo ‚pi tatra gatās teṣām avaśyambhāvi punar-janma | ataeva krama-mukty-abhiprāyeṇa brahma-lokam abhisampadyate na ca punar āvartate, anāvṛttiḥ śabdāt iti śruti-sūtrayor upapattiḥ | itaratra teṣām iha na punar āvṛttiḥ imaṃ mānavam āvartaṃ nāvartante itīhemam iti ca viśeṣaṇād gamanādhikaraṇa-kalpād anyatra punar āvṛttiḥ pratīyate

 

Viśvanātha


sarva eva jīvā mahā-sukṛtino ‚pi jāyante mad-bhaktās tu tavan na jāyanta ity āha ābrahmeti | brahmaṇo bhuvanaṃ satya-lokas tam abhivyāpya

 

Baladeva


mad-vimukhās tu karma-viśeṣaiḥ svargādi-lokān prāptā api tebhyaḥ patantīty āha ābrahmeti | abhividhāvākāraḥ brahma bhuvanaṃ vyāpyety arthaḥ | brahma-lokena saha sarve svargādayo lokās tat-tad-vartino jīvās tat-tat-karma-kṣaye sati punar āvartino bhūmau punar janma labhante | mām upetyeti punaḥ kathanaṃ dṛḍhīkaraṇārtham | atredaṃ bodhyaṃ pañcāgni-vidyayā mahāhava-maraṇādinā ye brahma-lokaṃ gatās teṣāṃ bhogānte pātaḥ syāt | ye tu sa-niṣṭhāḥ pareśa-bhaktāḥ svargādi-lokān krameṇānubhavantas tatra gatās teṣāṃ tu na tasmāt pātaḥ | kintu tal-loka-vināśe tat-patinā saha pareśa-loka-prāptir eva –

brahmaṇā saha te sarve samprāpte pratisañcare |
parasyānte kṛtātmānaḥ praviśanti paraṃ padam || iti smaraṇād iti ||

 
 



Both comments and pings are currently closed.