BhG 8.15

mām upetya punar-janma duḥkhālayam aśāśvatam
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mahātmānaḥ (great-souled ones) mām (me) upetya (after attaining)
duḥkhālayam (the place of distress) aśāśvatam (temporary) punar-janma (re-birth) na āpnuvanti (they do not obtain),
[te] (they) paramāṁ (supreme) saṁsiddhiṁ (perfection) gatāḥ (those who have gone).

 

grammar

mām asmat sn. 2n.1me;
upetya upa-i (to go near, to attain) absol.after attaining;
punar-janma punar-janman 2n.1 n.re-birth (from: jan – to be born, janman – birth; av. punaḥ – back, again);
duḥkhālayam duḥkha-ālaya 2n.1 n.; TP: duḥkhasyālayam itiplace of distress (from: dur / dus – prefix: difficult, bad, hard; kha – cavity, hole, nave; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not; ā- – to come close, to settle, ālaya – dwelling, house);
aśāśvatam a-śāśvata 2n.1 n.not eternal, temporary;
na av.not;
āpnuvanti āp (to obtain) Praes. P 1v.3they obtain;
mahātmānaḥ mahā-ātman 1n.3 m.; BV: yeṣām ātmā mahān asti tethose whose selves are great (from: mah – to magnify, mahant – great; ātman – self);
saṁsiddhim sam-siddhi 2n.1 f. accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
paramām paramā 2n.1 f. the supreme (from: para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest);
gatāḥ gata (gam – to go) PP 1n.3 m.who have gone;

 
 



Śāṃkara


tava saulabhyena kiṃ syāt ? ity ucyate | sṛṇu tan mama saulabhyena yad bhavati—

mām upetya mām īśvaram upetya mad-bhāvam āpadya punar janma punar utpattiṃ nāpnuvanti na prāpnuvanti | kiṃ-viśiṣṭaṃ punar-janma na prāpnuvanti ? iti, tad-viśeṣaṇam āha—duḥkhālayaṃ duḥkhānām ādhyātmikādīnām ālayam āśrayam | ālīyante yasmin duḥkhānīti duḥkhālayaṃ janma | na kevalaṃ duḥkhālayam, aśāśvatam anavasthita-svarūpaṃ ca | nāpnuvanti īdṛśaṃ punar-janma mahātmāno yatayaḥ saṃsiddhiṃ mokṣākhyāṃ paramāṃ prakṛṣṭāṃ gatāḥ prāptāḥ | ye punar māṃ na prāpnuvanti te punar āvartante

 

Rāmānuja


ataḥ param adhyāyaśeṣeṇa jñāninaḥ kaivalyārthinaś cāpunarāvṛttim aiśvaryārthinaḥ punarāvṛttiṃ cāha

māṃ prāpya punarnikhiladuḥkhālayam aśāśvatam asthiraṃ janma na prāpnuvanti / yata ete mahātmānaḥ mahāmanasaḥ, yathāvasthitamatsvarūpajñānānā atyarthamatpriyatvena mayā vinā ātmadhāraṇam alabhamānā mayy āsktamanaso madāśrayā mām upāsya paramasaṃsiddhirūpaṃ māṃ prāptāḥ

 

Śrīdhara


yady evaṃ tvaṃ sulabho ‚si tataḥ kiṃ ? ata āha mām iti | ukta-lakṣaṇā mahātmāno mad-bhaktā māṃ prāpya punar duḥkhāśrayam antiyaṃ ca janma na prāpnuvanti | yatas te paramāṃ samyak siddhiṃ mokṣam eva prāptāḥ | punar janmano duḥkhānāṃ cālayaṃ sthānaṃ te mām upetya na prāpnuvantīti vā

 

Madhusūdana


bhagavantaṃ prāptāḥ punar āvartante na veti sandehe nāvartanta ity āha mām iti | mām īśvaraṃ prāpya punar janma manuṣyādi-deha-sambandhaṃ kīdṛśaṃ duḥkhālayaṃ garbha-vāsa-yoni-dvāra-nirgamanādy-aneka-duḥkha-sthānam | aśāśvatam asthiraṃ dṛṣṭa-naṣṭa-prāyaṃ nāpnuvanti punar nāvartanta ity arthaḥ | yato mahātmnāno rajas-tamo-mala-rahitāntaḥ-karaṇā śuddha-sattvāḥ samutpanna-samyag-darśanā mal-loka-bhogānte paramāṃ sarvotkṛṣṭāṃ saṃsiddhiṃ muktiṃ gatās te | atra māṃ prāpya siddhiṃ gatā iti vadatopāsakānāṃ krama-muktir darśitā

 

Viśvanātha


tvāṃ prāptavatas tasya kiṃ syād ity āha mām iti | duḥkhālayaṃ duḥkha-pūrṇam | aśāśvatam anityaṃ ca janma nāpnuvanti kintu sukha-pūrṇaṃ janma maj-janma-tulyaṃ prāpnuvanti | śāśvatas tu dhruvo nityaḥ sadānanaḥ sanātanaḥ ity amaraḥ | yadā vasudeva-gṛhe sukha-pūrṇaṃ nitya-bhūtam aprākṛtaṃ maj-janma bhavet tad eva teṣāṃ mad-bhaktānām api man-nitya-saṅgināṃ janma syān nānyadā iti bhāvaḥ | paramām iti anye bhaktāḥ saṃsiddhiṃ prāpnuvanti ananya-cetasas tu paramāṃ saṃsiddhiṃ mal-līlā-parikaratām ity arthaḥ | tenokta-lakṣaṇebhyaḥ sarva-bhaktebhyo dṛśya-śraiṣṭhyaṃ dyotitam

 

Baladeva


tāṃ labdhavataḥ kiṃ phalaṃ syād ity apekṣāyām āha mām iti | mām ukta-lakṣaṇam upetya prāpya punaḥ prapañce janma nāpnuvanti nāvartanta ity arthaḥ | kīdṛśaṃ janmety āha duḥkhālayaṃ garbha-vāsādi-bahu-kleśa-pūrṇam | aśāśvatam anityaṃ dṛṣṭa-naṣṭa-prāyam śāśvatas tu dhruvo nityaḥ ity amaraḥ | yatas te paramāṃ sarvotkṛṣṭāṃ saṃsiddhiṃ gatiṃ mām eva gatā labdhavantaḥ avyakto ‚kṣara ity uktas tam āhuḥ paramāṃ gatim iti vakṣyati | kīdṛśās te mahātmāno ‚tyudāra-mnanasaḥ vijñānānanda-nidhiṃ bhakta-prasādābhimukhaṃ bhaktāyatta-sarvasvaṃ māṃ vinānyat sārṣṭyādikam agaṇayanto made-eka-jīvātavo bhavanty atas te mām eva saṃsiddhiṃ gatāḥ | atrānanya-cetaso ‚sya svaikāntinaḥ sva-niṣṭhebhyaḥ sva-bhaktebhyaḥ śraiṣṭhyaṃ ucyate

 
 



Both comments and pings are currently closed.