BhG 8.14

ananya-cetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nitya-yuktasya yoginaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
yaḥ ananya-cetāḥ (he whose mind is on nothing else) nityaśaḥ (always) satatam (constantly) mām (about me) smarati (he thinks),
aham (I) tasya nitya-yuktasya (for one always engaged) yoginaḥ (for a yogī) su-labhaḥ [bhavāmi] (I become easy to obtain).

 

grammar

ananya-cetāḥ an-anya-cetas 1n.1 m.; BV: yasya ceto ‘nyasmin nāsti saḥ whose mind is on nothing else (from: anya – other, ananya – no other, unique, undistracted, not devoted to anything else; cit – to perceive, to think, cetas – mind, thought, heart, consciousness);
satatam av.constantly (from: sa-tata – constant, uninterrupted);
yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
smarati smṛ (to think, to remember) Praes. P 1v.1he remembers, he thinks;
nityaśaḥ av.always (from: nitya – continual, eternal);
tasya tat sn. 6n.1 m.his;
aham asmat sn. 1n.1I;
sulabhaḥ su-labha 1n.1 m.easy to obtain (from: su – prefix: good, excellent, beautiful, virtuous, easy; labh – to obtain, to gain; lābha – gain, profit);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
nitya-yuktasya nitya-yukta 6n.1 m.; nityaṁ yuktasyetiof one always engaged (from: av. nityam – constantly, eternally; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with);
yoginaḥ yogin 6n.1 m.of a yogī, engaged (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);

 

textual variants


nitya-yuktasyanitya-yogasya (for whom yoga is a daily [practice]);
yoginaḥ → dehinaḥ (for the embodied);
 
 



Śāṃkara


kiṃ ca—

ananya-cetā nānya-viṣaye ceto yasya so’yam ananya-cetāḥ | yogī satataṃ sarvadā yo māṃ parameśvaraṃ smarati | nityaśaḥ satatam iti nairantaryam ucyate, nityaśaḥ iti dīrgha-kālatvam ucyate | na ṣaṇ-māsaṃ saṃvatsaraṃ vā | kiṃ tarhi ? yāvaj-jīvaṃ nairantaryeṇa yo māṃ smaratīty arthaḥ | tasya yogino’haṃ sulabhaḥ sukhena labhyo he pārtha, nitya-yuktasya sadā samāhita-cittasya yoginaḥ | yata evam, ato’nanya-cetāḥ san mayi sadā samāhito bhavet

 

Rāmānuja


evam aiśvaryārthinaḥ kaivalyārthinaś ca svaprāpyānuguṇaṃ bhagavadupāsanaprakāra uktaḥ; atha jñānino bhagavadupāsanaprakāraṃ prāptiprakāraṃ cāha

nityaśaḥ mām udyogaprabhṛti satataṃ sarvakālam ananyacetāḥ yaḥ smarati atyarthamatpriyatvena matsmṛtyā vinā ātmadhāraṇam alabhamāno niratiśayapriyāṃ smṛtiṃ yaḥ karoti; tasya nityayuktasya nityayogaṃ kāṅkṣamāṇasya yoginaḥ ahaṃ sulabhaḥ aham eva prāpyaḥ; na madbhāva aiśvaryādikaḥ suprāpaś ca / tadviyogam asahamāno ‚ham eva taṃ vṛṇe / „yam evaiṣa vṛṇute tena labhyaḥ” iti hi śrūyate / matprāptyanuguṇopāsanavipākaṃ tadvirodhinirasanam atyarthamatpriyatvādikaṃ cāham eva dadāmītyarthaḥ / vakṣyate ca „teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upāyānti te // teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā

 

Śrīdhara


evaṃ cānta-kāle dhāraṇayā mat-prāptir nityābhyāsavata eva bhavati | nānyasyeti pūrvoktam evānusmārayati ananyeti | nāsty anyasmiṃś ceto yasya | tathābhūtaḥ san | yo māṃ satataṃ nirantaraṃ nityaśaḥ pratidinaṃ smarati | tasya nitya-yuktasya samāhitasyāhaṃ sukhena labhyo ‚smi nānyasya

 

Madhusūdana


ya evaṃ vāyu-nirodha-vaidhuryeṇa prāṇam āveśya mūrdhanyayā nāḍyā dehaṃ tyaktuṃ svecchayā na śaknoti kiṃ tu karma-kṣayeṇaiva paravaśo dehaṃ tyajati tasya kiṃ syād iti tad āha ananya-cetā iti | na vidyate mad-anya-viṣaye ceto yasya so ‚nanya-cetāḥ satataṃ nirantaraṃ nityaśo yāvaj-jīvaṃ yo māṃ smarati tasya sva-vaśatayā vā dehaṃ tyajato ‚pi nitya-yuktasya satata-samāhita-cittasya yoginaḥ sulabhaḥ sukhena labhyo ‚haṃ parameśvara itareṣām atidurlabho ‚pi he pārtha tavāham atisulabho mā bhaiṣīr ity abhiprāyaḥ |

atra tasyeti ṣaṣṭh.-śeṣe sambandha-sāmānye | kartari na lokety ādinā niṣedhāt | atra cānanya-cetastvena sat-kāro ‚tyādaram | satatam iti nairantaryaṃ nityaśa iti dīrgha-kālatvaṃ smaraṇasyoktam | tena sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ (Ys 1.14) iti pātañjalaṃ matam anusṛtaṃ bhavati | tatra sa ity abhyāsa ukto ‚pi smaraṇa-paryavasāyī | tena yāvaj-jīvaṃ pratikṣaṇaṃ vikṣepāntara-śūnyatayā bhagavad-anucintanam eva parama-gati-hetur mūrdhanyayā nāḍyā tu svecchayā prāṇotkramaṇaṃ bhavatu na veti nātīvāgrahaḥ

 

Viśvanātha


tad evam ārtaḥ ity ādinā karma-miśrām, jaarā-maraṇa-mokṣāya ity anenāpi karma-miśrām, kaviṃ purāṇaṃ ity ādibhir yoga-miśrāṃ ca saparikarāṃ pradhānībhūtāṃ bhaktim uktvā sarva-śreṣṭhāṃ nirguṇāṃ kevalāṃ bhaktim āha-ananya-cetā iti | na vidyate ‚nyasmin karmaṇi jñāna-yoge vānuṣṭheyatvena | tathā devatāntare vārādhyatvena | tathā svargāpargādāv api prāpyatvena ceto yasya | satataṃ sadeti kāla-deśa-pātra-śuddhy-ādy-anapekṣatayaiva nityaśaḥ pratidinam eva yo māṃ smarati, yasya tena bhaktenāhaṃ sulabhaḥ sukhena labhyaḥ | yoga-jñānābhyāsādi-duḥkha-miśraṇābhāvād iti bhāvaḥ | nitya-yuktasya nitya-mad-yogākāṅkṣiṇa āśaṃsāyāṃ bhūtavac ceti bhāviny api yoga āśāṃsite kta-pratyayaḥ | yogino bhakti-yogavataḥ | yad vā yoga-sambandho dāsya-sakhyādis tadvataḥ

 

Baladeva


evaṃ mokṣa-mātra-kāṅkṣiṇāṃ yoga-miśrāṃ bhaktim upadiśya sva-jñānināṃ svam evākāṅkṣatām eka-bhaktir ity uktāṃ śuddhāṃ bhaktiṃ upadiśati ananyeti | yo jano ‚nanya-cetā na matto ‚nyasmin karma-yogādike sādhane svarga-mokṣādike sādhye vā ceto yasya sa mad-ekābhilāṣavān satataṃ sarvadā deśa-kālādi-viśuddhi-nairapekṣeṇa nityaśaḥ pratyahaṃ māṃ yaśodā-stanandhayaṃ nṛsiṃha-raghunāthādi-rūpeṇa bahudhāvirbhūtaṃ sarveśvaram atimātra-priyaṃ smaraty arcana-japādiṣv anusandhatte tasyāhaṃ tat-prītijñaḥ sulabhaḥ sukhena labhyaḥ karmānuṣṭhāna-yogābhyāsādi-duḥkha-samparkābhāvāt | tasyeti sambandha-sāmānye ṣaṣṭhī, na lokāvyaya ity ādinā kartari tasyāḥ pratiṣedhāt | tādṛśasya tasya viyogam asahiṣṇur aham eva tam ātmānaṃ darśayāmi tat-sādhana-paripākaṃ tat-pratikūla-nirāsaṃ ca kurvan | śrutiś caivam āha – yam evaiṣa vṛnute tena labhyas tasyaiṣa ātmā viviṛṇute tanūṃ svām iti | svayaṃ ca vakṣyati – dadāmi buddhi-yogaṃ taṃ yena mām upayānti te ity ādinā | kīdṛśasyety āha nityeti | sarvadā mad-yogaṃ vāñchataḥ āśaṃsāyāṃ bhūtavac ca iti sūtrād āśāṃsite yoge bhaviṣyaty api kta-pratyayaḥ | yogino mad-dāsya-sakhyādi-sambandhavataḥ

 
 



Both comments and pings are currently closed.