BhG 8.11

yad akṣaraṃ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ
yad icchanto brahma-caryaṃ caranti tat te padaṃ saṃgraheṇa pravakṣye

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


veda-vidaḥ (knowers of the Vedas) yat akṣaram (which imperishable) vadanti (they call),
vīta-rāgāḥ (without passion) yatayaḥ (endeavouring) yat (that in which) viśanti (they enter),
yat (that which) icchantaḥ (desiring) brahma-caryam (celibacy) caranti (they practise),
[aham] (I) tat padam (this site) te (to you) samgraheṇa (shortly) pravakṣye (I will describe).

 

grammar

yat yat sn. 2n.1 n.that which;
akṣaram a-kṣara 2n.1 n. imperishable, a syllable (from: kṣar – to flow, to perish, kṣara – perishable);
veda-vidaḥ veda-vit 1n.3 m.; ye vedān viduḥ teknowers of the Vedas (from: vid – to know, to understand, veda – the Vedas; vid – to know, to understand, -vit – suffix: who knows);
vadanti vad (to speak) Praes. P 1v.3they call;
viśanti viś (to enter) Praes. P 1v.3they enter;
yat yat sn. 2n.1 n.that which;
yatayaḥ yati 1n.3 m.endeavouring, ascetics (from: yat – to place in order, to endeavour);
vīta-rāgāḥ vīta-rāga 1n.3 m.; BV: yeṣāṁ rāgo vito ‘sti tethose whose passion is gone (from: vi-i – to go away, PP vīta – gone; rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty);
yat yat sn. 2n.1 n.that which;
icchantaḥ icchant (iṣ – to desire) PPr 1n.3 m. desiring;
brahma-caryam brahma-carya 2n.1 n.celibacy practised by a student of the Vedas (from: bṛh – to increase, brahman – spirit, the Vedas; car – to move, to go, PF carya – to be practised, to be performed);
caranti car (to move, to go) Praes. P 1v.3 m. they practise;
tat tat sn. 2n.1 n.that;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
padam pada 2n.1 n.step, pace, footmark, site, part, portion, word (from: pad – to fall, to go, to apply to);
saṁgraheṇa av. (3n.1) – in summary, shortly (from: sam-grah – to hold together, to support, saṁ-graha – holding together, collection, protection);
pravakṣye pra-vac (to declare, to speak) Fut. Ā 3v.1I will declare;

 

textual variants


viśanti → vidaṁti (they know);
yad yatayoyad yātayo (that which ascetics);
caranti → vidaṁti (they know);
tat te → tato (therefore);
saṁgraheṇa pravakṣyesaṁgraheṇābhidhāsye / saṁgrahaṇe pravakṣye / saṁgraheṇa vakṣe / saṁgraheṇa bravīmi (shortly I will explain / shortly I will speak / shortly I speak);

The third and the fourth pada of verse 8.11 are the same as the third and the fourth pada of verse: Kaṭhopaniṣad 2.15;

… → verse, not found in critical edition, after verse 8.11:
sarve vedā yat padam āmananti tapāṁsi sarvāṇi ca yad vadanti
yad icchanto brahmacaryaṁ caranti tat te padaṁ saṁgraheṇa bravīmi

That site which all the Vedas long for and which all  austerities speak about,
for which desiring they practice celibacy, to you about this site I shortly speak.

 
 



Śāṃkara


[yoga-mārgānugamanenaiva brahma-vidyām antareṇāpi brahma prāpyata ity evaṃ prāptam idam ucyate ] punar api vakṣyamāṇenopāyena pratipitsitasya brahmaṇo veda-vidvad-anādi-viśeṣaṇa-viśeṣyasyābhidhānaṃ karoti bhagavān—

yad akṣaraṃ na kṣaratīty akṣaram avināśi vedavido vedārthajñāḥ vadanti | tad vā etad akṣaraṃ gārgi brāhmaṇā abhivadanti [bhāvātmauttaṃ 3.8.8] iti śruteḥ | sarva-viśeṣa-nivartakatvenābhivadanty asthūlam aṇv ity ādi | kiṃ ca—viśanti praviśanti samyag-darśana-prāptau satyāṃ yad yatayo yatana-śīlāḥ saṃnyāsino vīta-rāgāḥ vīto vigataḥ rāgo yebhyas te vīta-rāgāḥ | yac cākṣaram icchanto jñātum iti vākya-śeṣaḥ brahmacaryaṃ gurau caranti ācaranti, tat te padaṃ tad akṣarākhyaṃ padaṃ padanīyaṃ te tava saṃgraheṇa, saṃgrahaḥ saṃkṣepas tena, saṃkṣepeṇa pravakṣye kathayiṣyāmi

 

Rāmānuja


atha kaivalyārthināṃ smaraṇ aprakāram āha

yad akṣaram asthūlatvādiguṇakaṃ vedavido vadanti, vītarāgāś ca yatayo yad akṣaraṃ viśanti, yad akṣaraṃ prāptum icchanto brahmacaryaṃ caranti, tat padaṃ saṃgraheṇa te pravakṣye / padyate gamyate cetaseti padam; tan nikhilavedāntavedyaṃ matsvarūpam akṣaraṃ yathā upāsyam, tathā saṃkṣepeṇa pravakṣyāmītyarthaḥ

 

Śrīdhara


kevalād abhyāsa-yogād api praṇavā̆bhyāsam antaraṅgaṃ vidhitsuḥ pratijānīte-yad akṣaram iti | yad akṣaraṃ vedārthajñā vadanti | etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata iti śruteḥ | vīto rāgo yebhyas te vīta-rāgāḥ | yatayaḥ prayatnavanto yad viśanti | yac ca jñātum icchanto gurukule brahmacaryaṃ caranti | tat te tubhyaṃ padaṃ padyate gamyata iti padaṃ prāpyam | saṅgraheṇa saṃkṣepeṇa pravakṣye | tat-prāpty-upāyaṃ kathayiṣyāmīty arthaḥ

 

Madhusūdana


idānīṃ yena kenacid abhidhānena dhyāna-kāle bhagavad-anusmaraṇe prāpte-

sarve vedā yatpadamāmananti
tapāṃsi sarvāṇi ca yadvadanti |
yadicchanto brahmacaryaṃ caranti
tatte padaṃ saṃgraheṇa bravīmy om ity etat || (KaṭhaU 1.2.15)

ity ādi-śruti-pratipāditatvena praṇavenaivābhidhānena tad-anusmaraṇaṃ kartavyaṃ nānyena mantrādineti niyantum upakramate yad akṣaram iti | yad akṣaram avināśi oṅkārākhyaṃ brahma veda-vido vadanti etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam aṇv ahrasvam adīrgham ity ādi-vacanaiḥ sarva-viśeṣa-nivartanena pratipādayanti | pramāṇa-kuśalair eva pratipannaṃ kiṃ tu muktopasṛpyatayā tair apy anubhūtam ity āha-viśanti svarūpatayā samyag-darśanena yad akṣaraṃ yatayo yatna-śīlāḥ saṃnyāsino vīta-rāgā niḥspṛhāḥ | na kevalaṃ siddhair anubhūtaṃ sādhakānām api sarvo ‚pi prayāsas tad-artha ity āha yad-icchanto jñātuṃ naiṣṭhikā brahmacāriṇo brahmacaryaṃ gurukula-vāsādi-tapaś caranti yāvaj-jīvaṃ tad akṣarākhyaṃ padaṃ padanīyaṃ te tubhyaṃ saṅgraheṇa saṅkṣepeṇāhaṃ pravakṣye prakarṣeṇa kathayiṣyāmi yathā tava bodho bhavati tathā | atas tad akṣaraṃ kathaṃ mayā jñeyam ity ākulo mā bhūr ity abhiprāyaḥ |

atra ca parasya brahmaṇo vācaka-rūpeṇa pratimāvat-pratīka-rūpeṇa ca yaḥ punar etaṃ trimātreṇom ity aneaivākṣareṇa paraṃ puruṣam abhidhyāyīta sa tam adhigacchati ity ādi-vacanair manda-madhyama-buddhīnāṃ krama-mukti-phalakam upāsanam uktaṃ tad evehāpi vivakṣitaṃ bhagavatā | ato yoga-dhāraṇā-sahitam oṅkāropāsanaṃ tat phalaṃ sva-svarūpaṃ tato ‚punar-āvṛttis tan-mārgaś cety artha-jātam ucyate yāvad adhyāya-samāpti

 

Viśvanātha


nanu bhruvor madhye prāṇam āveśya ity etāvan mātroktyā yogo na jñāyate, tasmāt tatra yoge prakāraḥ kaḥ, kiṃ japyaṃ, kiṃ vā dhyeyam, kiṃ vā prāpyam ity api saṅkṣepeṇa brūhīty apekṣāyām āha yad iti tribhiḥ | yad evākṣaram om ity ekākṣara-vācyaṃ brahma yatayo viśanti tat padaṃ padyate gamyata iti padaṃ prāpyam | samyaktayā gṛhayte ‚neneti saṅgrahas tad-upāyas tena saha pravakṣye śṛṇu

 

Baladeva


nanu bhruvor madhye prāṇam āveśyaitāvatā yogo nāvagamyate, tasmāt tasya prakāraṃ tatra japyaṃ prāpyaṃ brūhīty apekṣāyām āha yad akṣaram iti tribhiḥ | ekam eva brahma akṣaram om iti vācakaṃ vadanti | vīta-rāgā vinaṣṭāvidyā yatayo yad brahma tad-vācya-bhūtaṃ vijñānaika-rasaṃ viśanti prāpnuvanti | tad-ubhaya-r”paṃ brahma jñātum icchanto naiṣṭhikā gurukula-vasādi-lakṣaṇaṃ brahmacaryaṃ caranti | tat padaṃ prāpyaṃ saṅgraheṇopāyena saha pravakṣye vakṣyāmi yathānāyasena tvaṃ tad-vidyāṃ prāpnuyāḥ | samyag gṛhyate tattvam anena iti nirukteḥ saṅgraha upāyaḥ

 
 



Both comments and pings are currently closed.