BhG 8.9-10

kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ
sarvasya dhātāram acintya-rūpam āditya-varṇaṃ tamasaḥ parastāt
prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva
bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


prayāṇa-kāle (at the time of death) acalena manasā (by the motionless mind) bhaktyā (with devotion) yoga-balena ca eva (and just with the strength of yoga) yuktaḥ (engaged)
samyak (properly) bhruvoḥ madhye (between the eyebrows) prāṇam (breath) āveśya (after fixing),
yaḥ (he who) kaviṁ (seer) purāṇam (ancient) anuśāsitāram (ordering) aṇoḥ aṇīyāṁsam (smaller than an atom) sarvasya dhātāram (constructor of everything) acintya-rūpam (whose form is inconceivable) āditya-varṇam (of the colour of the Sun) tamasaḥ parastāt (beyond tamas) anusmaret (he should remember),
saḥ (he) tam (that) divyam (divine) param (supreme) puruṣam (Man) upaiti (he attains).

 

grammar

kavim kavi 2n.1 m.poet, bard, seer (from: kav – to describe, to paint);
purāṇam purāṇa 2n.1 m.ancient, belonging to old times (from: pur – to precede);
anuśāsitāram anu-śāsitṛ 2n.1 m.governing, ordering (from: anu-śās – to rule, to order, to teach, to advise);
aṇoḥ aṇu 5n.1 m.than the small, minute, than an atom;
aṇīyāṁsam aṇīyas 2n.1 m.smaller (comparative of: aṇu – small, minute);
anusmaret anu-smṛ (to remember, to remind) Pot. P 1v.1he would remember;
yaḥ yat sn. 1n.1 m.he who;
sarvasya sarva sn. 6n.1 m. of every;
dhātāram dhātṛ 2n.1 m.maintainer, creator, constructor (from: dhā – to put);
acintya-rūpam acintya-rūpa 2n.1 m.; BV: yasya rūpam acintyam asti tamwhose form is inconceivable (from: cint – to think, to consider, PF a-cintya – not to be thought about, inconceivable; rūp – to form, rūpa – shape, figure, beauty);
āditya-varṇam āditya-varṇa 2n.1 m.; BV: yasyādityasya varṇo ‘sti tam who has the colour of the Sun (from: āditya – descendant of Aditi, Sun; varṇ – to paint, to delineate, to tell, varṇa – colour, social class);
tamasaḥ tamas 6n.1 n.of darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
parastāt av.beyond, further, aside (from: para – beyond, ancient, final, the best, the supreme; paras – beyond, further);

*****

prayāṇa-kāle prayāṇa-kāla 7n.1 m.; TP: prayāṇasya kāla itiat he end of time, at the time of death (from: pra-– to depart, prayāṇa – departure, journey, death; kal – to count, kāla – time);
manasā manas 3n.1 n.by the mind (from: man – to think);
acalena a-cala 3n.1 n.by motionless (from: cal – to move, to shake, cala – moving, shaking);
bhaktyā bhakti 3n.1 f.with devotion, with love, fondness (from: bhaj – to share, to love, to rejoice, to worship);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
yoga-balena yoga-bala 3n.1 n.; TP: yogasya balenetiby the strength of yoga (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; bala – strength, force);
ca av.and;
eva av.certainly, just, merely;
bhruvoḥ bhrū 6n.2 f.of two eyebows;
madhye madhya 7n.1 n.in the middle, inside;
prāṇam prāṇa 2n.1 m.breath, life (from: pra-an – to breath upwards prāṇ – to breath, to live);
āveśya āveśya (ā-viś – to approach, to enter) caus. absol.after causing to enter, after fixing;
samyak av.properly, entirely, the same (from: añc – to bend, to move, to go, samy-añc – going along, united, whole, proper);
saḥ tat sn. 1n.1 m.he;
tam tat sn. 2n.1 m.that;
param para 2n.1 m.beyond, ancient, final, the best, the supreme;
puruṣam puruṣa 2n.1 m.person, Man (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
upaiti upa-i (to go near, to attain) Praes. P 1v.1it comes;
divyam divya 2n.1 m.divine (from: div – to shine, diva – heaven);

 

textual variants


anuśāsitāramhy anuśāsitāram (indeed one ordering);
aṇor aṇīyāṁsamaṇor amaṇīyāṁsam;
acintya-rūpamacintya-śaktim (who has inconceivable powers);
āditya-varṇaṁ āditya-rūpaṁ (who has the form of the Sun);
parastāt → purastāt (before);
yukto → yuto (pertaining);
sa taṁ paraṁ → saṁtaṁ pāraṁ (true, end);
 
 



Śāṃkara


kiṃ-viśiṣṭaṃ ca puraṣaṃ yāti ? ity ucyate—

kaviṃ krānta-darśinaṃ sarva-jñaṃ purāṇaṃ cirantanam anuśāsitāraṃ sarvasya jagataḥ praśāsitāram aṇoḥ sūkṣmād apy aṇīyāṃsaṃ sūkṣmataram anusmared anucintayed yaḥ kaścit, sarvasya karma-phala-jātasya dhātāraṃ vidhātāraṃ vicitratayā prāṇibhyo vibhaktāram, acintya-rūpaṃ nāsya rūpaṃ niyataṃ vidyamānam api kenacit cintayituṃ śakyata ity acintya-rūpas tam, āditya-varṇam ādityasyeva nitya-caitanya-prakāśo varṇo yasya tam āditya-varṇam, tamasaḥ parastāt, ajñāna-lakṣaṇān mohāndhakārāt paraṃ tam anucintayad yātīti pūrveṇa saṃbandhaḥ

kiṃ ca—

prayāṇa-kāle maraṇa-kāle manasācalena calana-varjitena bhaktyā yukto bhajanaṃ bhaktis tayā yukto yoga-balena caiva yogasya balaṃ yoga-balaṃ samādhija-saṃskāra-pracaya-janita-citta-sthairya-lakṣaṇaṃ yoga-balaṃ tena ca yukta ity arthaḥ | pūrvaṃ hṛdaya-puṇḍārīke vaśīkṛtya cittaṃ tata ūrdhva-gāminyā nāḍyā bhūmi-jaya-krameṇa bhruvor madhye prāṇam āveśya sthāpayitvā samyag-āpramattaḥ san, sa evaṃ buddhimān yogī kaviṃ purāṇam ity ādi-lakṣaṇaṃ taṃ paraṃ parataraṃ puruṣam upaiti pratipadyate divyaṃ dyotanātmakam

 

Rāmānuja


kaviṃ sarvajñan purāṇam purātanam anuśāsitāram viśvasya praśāsitāram aṇor aṇīyāṃsam jīvād api sūkṣmataram, sarvasya dhātāram sarvasya sraṣṭāram, acintyarūpam sakaletaravisajātīyasvarūpam, ādityavarṇaṃ tamasaḥ parastād aprākṛtasvāsādhāraṇadivyarūpam, tam evaṃbhūtam aharahar abhyasyamānabhaktiyuktayogabalena ārūḍhasaṃskāratayā acalena manasā prayāṇakāle bhruvor madhye prāṇam āveśya saṃsthāpya tatra bhūmadhye divyaṃ puruṣaṃ yo ‚nusmaret; sa tam evopaiti tadbhāvaṃ yāti, tatsamānāiśvaryo bhavatītyarthaḥ

 

Śrīdhara


punar apy anucintanīyaṃ puruṣaṃ viśinaṣṭi kavim iti dvābhyām | kaviṃ sarvajñaṃ sarva-vidyā-nirmātāraṃ purāṇaṃ manādi-siddham | anuśāsitāraṃ niyantāram | aṇoḥ sūkṣmād apy aṇīyāṃsaṃ atisūkṣmam ākāśa-kāla-digbhyo ‚py atisūkṣmataram | sarvasya dhātāraṃ poṣakam | aparimita-mahimatvād acintya-rūpaṃ malīmasayor mano-buddhyor agocaram | vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastāt iti śruteḥ

prayāṇa-kāla iti | sa-prapañca-prakṛtiṃ bhittvā yas tiṣṭhāti | evaṃbhūtaṃ puruṣam anta-kāle bhakti-yukto niścalena vikṣepa-rahitena manasā yo ‚nusmaret | mano-naiścalye hetuḥ | yoga-balena samyak suṣumṇā mārgeṇa bhruvor madhye prāṇam āveśyeti | sa taṃ paraṃ puruṣaṃ paramātma-svarūpaṃ divyaṃ dyotanātmakaṃ prāpnoti

 

Madhusūdana


punar api tam evānucintayitavyaṃ gantavyaṃ ca puruṣaṃ viśinaṣṭi kavim iti | kaviṃ krānta-darśinaṃ tenātītānāgatādy-aśeṣa-vastu-darśitvena sarvajñam | purāṇaṃ cirantanaṃ sarva-kāraṇatvād anādim iti yāvat | anuśāsitāraṃ sarvasya jagato niyantāram | aṇor aṇīyāṃsaṃ sūkṣād apy ākāśādeḥ sūkṣmataraṃ tad-upādānatvāt | sarvasya karma-phala-jātasya dhātāraṃ vicitratayā prāṇibhyo vibhaktāraṃ phalam ata upapatteḥ iti nyāyāt | na cintayituṃ śakyam aparimitam ahimatvena rūpaṃ yasya tam | ādityasyeva sakala-jagad-avabhāsako varṇaḥ prakāśo yasya taṃ sarvasya jagato ‚vabhāsakam iti yāvat | ataeva tamasaḥ parastāt tamaso mohāndhakārād ajñāna-lakṣaṇāt parastāt prakāśa-rūpatvena tamo-virodhinam iti yāvat | anusmarec cintayed yaḥ kaścid api sa taṃ yātīti pūrveṇaiva sambandhaḥ | sa taṃ paraṃ puruṣam upaiti divyam iti pareṇa vā sambandhaḥ

kadā tad-anusmaraṇe pratrātireko ‚bhyavartate tad āha prayāneti | prayāṇa-kāle ‚nta-kāle ‚calenaikāgreṇa manasā taṃ puruṣaṃ yo ‚nusmared ity anuvartate | kīdṛśaḥ bhaktyā parameśvara-viṣayeṇa parameṇa premṇā yuktaḥ | yogasya samādher balena taj-janita-saṃskāra-samūhena vyutthāna-saṃskāra-virodhinā ca yuktaḥ | evaṃ prathamaṃ hṛdaya-puṇḍarīke vaśīkṛtya tata ūrdhva-gāminyā suṣumṇayā nāḍyā gurūpadiṣṭa-mārgeṇa bhūmi-jaya-krameṇa bhruvor madhye ājñā-cakre prāṇam āveśya sthāpayitvā samyag apramatto brahma-randhrād utkrāmya sa evam upāsakas taṃ kaviṃ purāṇam anuśāsitāram ity-ādi-lakṣaṇaṃ paraṃ puruṣaṃ divyaṃ dyotanātmakam upaiti pratipadyate

 

Viśvanātha


yogābhyāsaṃ vinā manaso viṣaya-grāmān nivṛttir durghaṭā | yac ca vinā sātatyena bhagavat-smaraṇam api durghaṭam iti yuktam | kenacit yogābhyāsena sahitaiva bhaktiḥ kriyata iti tāṃ yoga-miśrāṃ bhaktim āha kavim iti pañcabhiḥ | kaviṃ sarvajñaṃ sarvajño ‚py anyaḥ sanakādiḥ sārvakāliko na bhavaty ata āha purāṇam anādiṃ sarvajño ‚nādir apy antaryāmī sa bhakty-upadeṣṭā na bhavaty ata āha anuśāsitāram | kṛpayā svabhakti-śikṣakaṃ kṛṣṇa-rāmādi-svarūpam ity arthaḥ | tādṛśa-kṛpālur api sudurvijñeya-tattva eva ity āha aṇoḥ sakāśād apy aṇīyāṃsam | tarhi sa kiṃ jīva iva paramāṇu-pramāṇas tatrāha sarvasya dhātāraṃ sarva-vastu-mātra-dhārakatvena sarva-vyāpakatvāt paraṃ mahā-parimāṇam apīty arthaḥ | ataevācintya-rūpam | puruṣa-vidhatvena madhyama-parimāṇam api tasyānanya-prakāśyatvam āha āditya-varṇam ādityavat sva-para-prakāśako varṇaḥ svarūpaṃ yasya | tathā tamasaḥ prakṛteḥ parastāt vartamānaṃ māyā-śaktimantam api māyātīta-svarūpam ity arthaḥ

prayāṇa-kāle ‚nta-kāle ‚calena niścalena manasā yā satata-smaraṇa-mayī bhaktis tayā yuktaḥ | kathaṃ manaso naiścalyam | ata āha yogasya yogābhyāsasya balena | yoga-prakāraṃ darśayati bhruvor madhye ājñā-cakre

 

Baladeva


yogād ṛte cetaso ‚nanya-gāmitā duṣkareti yoga-miśrāṃ bhaktim āha kavim ity ādibhiḥ pañcabhiḥ | kaviṃ sarvajñaṃ | anuśāsitāram raghunāthādi-rūpeṇa hitopadeṣṭāram | aṇor aṇīyāṃsaṃ tena cāṇum api jīvam antaḥ praviśatīti siddham | āha caivaṃ śrutiḥ antaḥ praviṣṭaḥ śāstā janānām iti | aṇīyaso ‚pi tasya vyāptim āha sarvasyeti | kṛtsnasya jagato dhātāraṃ dhārakam |

nanu katham evaṃ saṅgacchate tatrāha acintya-rūpaṃ avitarkya-svarūpaṃ ekam eva brahma puruṣa-vidhatvena madhyama-parimāṇam aṇor aṇīyāṃsam ity ukteḥ | paramāṇu-parimāṇaṃ sarvasya dhātāram ity ukteḥ | paraṃ mahā-parimāṇaṃ ceti | nātra yukter avakāśaḥ | sva-parakāśatām āha ādityeti sūryavat sva-para-prakāśakam ity arthaḥ | māyā-gandhāsparśam āha tamasa iti | tamaso māyāyāḥ parastāt sthitaṃ | māyinam api māyātītam ity arthaḥ | etādṛśaṃ puruṣaṃ yo ‚nukṣaṇaṃ smaret sa taṃ paraṃ puruṣam upaiti iti pareṇānvayaḥ

yo jano bhaktyā paramātma-premṇā yoga-balena samādhi-janita-saṃskāra-nicayena ca yuktaḥ prayāṇa-kāle maraṇa-samaye ‚calenaikāgreṇa manasā taṃ puruṣam anusmaret | yoga-prakāram āha bhruvor iti | bhruvor madhye ājñā-cakre prāṇam āveśya saṃsthāpya samyak sāvadhānaḥ san sa taṃ puruṣam upaiti

 
 



Both comments and pings are currently closed.