BhG 8.8

abhyāsa-yoga-yuktena cetasā nānya-gāminā
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
abhyāsa-yoga-yuktena (by one engaged in the practice of yoga) na anya-gāminā (by not going astray) cetasā (by the mind) divyam (divine) paramam (supreme) puruṣam (Man) anucintayan ([while] contemplating) yāti (he goes).

 

grammar

abhyāsa-yoga-yuktena abhyāsa-yoga-yukta 3n.1 n.; DV / TP: abhyāsena ca yogena ca yukteneti by one engaged in yoga and practise / by one engaged in yoga, which is a practise (from: abhi-as – to repeat, to study, abhy-āsa repetition, practice, discipline; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with);
cetasā cetas 3n.1 n.by the mind (from: cit – to think, cetas – mind, thought, heart, consciousness);
na av.not;
anya-gāminā anya-gāmin 3n.1 n.; TP: anyaṁ gāminetiby going astray (from: anya – other; gam – to go, gāmin – going, directed to, attaining);
paramam parama 2n.1 m.supreme, the highest (superlative of: para – beyond, ancient, final, the best, the supreme);
puruṣam puruṣa 2n.1 m.person, Man (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
divyam divya 2n.1 m.divine (from: div – to shine, diva – heaven);
yāti (to go, to attain) Praes. P 1v.1he goes, he attains;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
anucintayan anu-cintayant (anu-cint – to think, to consider) PPr. 1n.1 m.[while] contemplating;

 

textual variants


cetasā nānya-gāminācetasānanya-gāminā (by the mind directed to no other);
paramaṁ → parame (in the supreme);
yāti → yāṁti (they go);
pārthānucintayan → pārthānvacintayan / pārthānucintanaṁ / pārthānucintayā (O son of Pṛthā, one contemplating / O son of Pṛthā, of one contemplating / O son of Pṛthā, by one contemplating);

 
 



Śāṃkara


kiṃ ca—

abhyāsa-yoga-yuktena mayi citta-samarpaṇa-viṣaya-bhūta ekasmiṃs tulya-pratyayāvṛtti-lakṣaṇo vilakṣaṇa-pratyayānantarito’bhyāsaḥ sa cābhyāso yogas tena yuktaṃ tatraiva vyāpṛtaṃ yoginaś cetas tena | cetasā nānya-gāminā nānyatra viṣayāntare gantuṃ śīlam asyeti nānya-gāmi tena nānya-gāminā, paramaṃ niratiśayaṃ puruṣaṃ divyaṃ divi sūrya-maṇḍāle bhavaṃ yāti gacchati he pārthānucintayan śāstrācāryopadeśam anudhyāyan ity etat

 

Rāmānuja


evaṃ sāmānyena svaprāpyāvāptir antyapratyayādhīnety uktvā tadarthaṃ trayāṇām upāsanaprakārabhedaṃ vaktum upakramate; tatrāiśvaryārthinām upāsanaprakāraṃ yathopāsanam antyapratyayaprakāraṃ cāha

aharahar abhyāsayogābhyāṃ yuktatayā nānyagāminā cetasā antakāle paramaṃ puruṣaṃ divyaṃ māṃ vakṣyamāṇaprakāraṃ cintayan mām eva yāti ādibharatamṛgatvaprāptivad aiśvaryaviśiṣṭatayā matsamānākāro bhavati / abhyāsaḥ nityanaimittikāviruddheṣu sarveṣu kāleṣu manasopāsyasaṃśīlanam / yogas tu aharahar yogakāle ‚nuṣṭhīyamānaṃ yathoktalakṣaṇam upāsanam

 

Śrīdhara


santata-smaraṇasya cābhyāso ‚ntaraṅga-sādhanam iti darśayann āha abhyāsa-yogeneti | abhyāsaḥ sajātīya-pratyaya-pravāhaḥ | sa eva yoga upāyaḥ | tena yuktenaikāgreṇa | ataeva nānyaṃ viṣayaṃ gantuṃ śīlaṃ yasya | tena cetasā | divyaṃ dyotanātmakaṃ paramaṃ puruṣaṃ parameśvaram anucintayan he pārtha tam eva yātīti

 

Madhusūdana


tad evaṃ saptānām api praśnānām uttaram uktvā prayāṇa-kāle bhagavad-anusmaraṇasya bhagavat-prāpti-lakṣaṇaṃ phalaṃ vivarītum ārabhate abhyāseti | abhyāsaḥ sajātīya-pratyaya-pravāho mayi vijātīya-pratyayānantaritaḥ ṣaṣṭhe prāg vyākhyātaḥ | sa eva yogaḥ samādhis tena yuktaṃ tatraiva vyāpṛtam ātmākāra-vṛtti-śūnyaṃ yac cetas tena cetasābhyāsa-pāṭavena nānya-gāminā nānyatra viṣayāntare nirodha-prayatnaṃ vināpi gantuṃ śīlam asyeti tena paramaṃ niratiśayaṃ puruṣaṃ pūrṇaṃ divyaṃ divi dyotanātmany āditye bhavaṃ yaś cāsāv āditye iti śruteḥ | yāti gacchati | he pārtha | anucintayan śāstrācāryopadeśam anudhyāyan

 

Viśvanātha


tad evaṃ saptānām api praśnānām uttaram uktvā prayāṇa-kāle bhagavad-anusmaraṇasya bhagavat-prāpti-lakṣaṇaṃ phalaṃ vivarītum ārabhate abhyāseti | abhyāsaḥ sajātīya-pratyaya-pravāho mayi vijātīya-pratyayānantaritaḥ ṣaṣṭhe prāg vyākhyātaḥ | sa eva yogaḥ samādhis tena yuktaṃ tatraiva vyāpṛtam ātmākāra-vṛtti-śūnyaṃ yac cetas tena cetasābhyāsa-pāṭavena nānya-gāminā nānyatra viṣayāntare nirodha-prayatnaṃ vināpi gantuṃ śīlam asyeti tena paramaṃ niratiśayaṃ puruṣaṃ pūrṇaṃ divyaṃ divi dyotanātmany āditye bhavaṃ yaś cāsāv āditye iti śruteḥ | yāti gacchati | he pārtha | anucintayan śāstrācāryopadeśam anudhyāyan

 

Baladeva


sārvadikī smṛtir evāntima-smṛtikarīty evaṃ draḍhayati abhyāsenti | abhyāsaḥ smaraṇāvṛttir eva yogas tad-yuktenātaevānanya-gāminā | tato ‚nyatrācalatā tad ekāgreṇa cetasā divyaṃ puruṣaṃ paramaṃ sa-śrīkaṃ nārāyaṇaṃ vāsudevam anucintayan tam eva kīṭa-bhṛṅga-nyāyena tat-tulāḥ san yāti labhate

 
 



Both comments and pings are currently closed.