BhG 8.7

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpita-mano-buddhir mām evaiṣyasy asaṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tasmāt sarveṣu kāleṣu (therefore at every moment) mām (me) anusmara (you must remember) yudhya ca (and you must fight).
[tvam] (you) mayi (in me) arpita-mano-buddhiḥ (whose mind and intelligence are entrusted) mām eva (to me only) eṣyasi (you will go),
[atra] (here) asaṁśayaḥ (without doubt) [asti] (it is).

 

grammar

tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
sarveṣu sarva sn. 7n.3 m.in all;
kāleṣu kāla 7n.3 m.in moments;
mām asmat sn. 2n.1me;
anusmara anu-smṛ (to remember, to remind) Imperat. P 2v.1you must remember;
yudhya yudh (to fight) Imperat. P 2v.1 you must fight;
ca av.and;
mayi asmat sn. 7n.1in me;
arpita-mano-buddhiḥ arpita-mano-buddhi 1n.1 m.; BV / DV: yena manaś ca buddhiś cārpitau staḥ sa tvam whose mind and intelligence are entrusted (from: – to go, to reach, caus. PP arpita – offered, entrusted, dedicated; man – to think, manas – the mind; budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
eṣyasi i (to go) Praes. Fut. P 2v.1you will go;
asaṁśayaḥ a-saṁśaya 1n.1 m.without doubt (from: sam-śī – to waver);

 

textual variants


yudhya → nudya / budhya;
mayy arpita-mano-buddhirmad-arpita-mano-buddhir (whose mind and intelligence are entrusted in me);
mām evaiṣyasy asaṁśayaḥ → mām evaiśyan na saṁśayaḥ (to me wyłącznie idący, nie ma wątpliwości);
 
 



Śāṃkara


yasmād evam antyā bhāvanā dehāntara-prāptau kāraṇaṃ—

tasmāt sarveṣu kāleṣu mām anusmara yathā-śāstram | yudhyaś ca yuddhaṃ sva-dharmaṃ kuru | mayi vāsudeve’rpite mano-buddhī yasya tava sa tvaṃ mayy arpita-mano-buddhiḥ san mām eva yathā-smṛtam eṣyasy āgamiṣyasi | asaṃśayo na saṃśayo’tra vidyate

 

Rāmānuja


yasmāt pūrvakālābhyastaviṣaya evāntyapratyayo jāyate, tasmāt sarveṣu kāleṣv āprayāṇād ahar ahar mām anusmara / aharahar anusmṛtikaraṃ yuddhādikaṃ varṇāśramānubandhi śrutismṛticoditaṃ nityanaimittikaṃ ca karma kuru / evam upāyena mayy arpitamanobuddhiḥ antakale ca mām eva smaran yathābhilaṣitaprakāraṃ māṃ prāpsyasi; nātra saṃśayaḥ

 

Śrīdhara


yasmāt pūrva-vāsanaivānta-kāle smṛti-hetuḥ, na tu tadā vivaśasya smaraṇodyamo sambhavati tasmād iti | tasmāt sarvadā mām anusmara cintaya | satataṃ smaraṇaṃ ca citta-śuddhiṃ vinā na bhavati | ato yudhya ca yudhyasva | citta-śuddhy-arthaṃ yuddhādikaṃ svadharmam anutiṣṭhety arthaḥ | evaṃ mayy arpitaṃ manaḥ saṅkalpātmakaṃ buddhiś ca vyavasāyātmikāyena tvayā sa tvaṃ māme va prāpsyasi | asaṃśayaḥ saṃśayo ‚tra nāsti

 

Madhusūdana


yasmād evaṃ pūrva-smaraṇābhyāsa-janitāntyā bhāvanaiva tadānīṃ paravaśasya dehāntara-prāptau kāraṇaṃ tasmād iti | tasmān mad-viṣayakāntya-bhāvanotpatty-arthaṃ sarveṣu kāleṣu pūrvam evādareṇa māṃ saguṇam īśvaram anusmara cintaya | yady antaḥkaraṇāśuddhi-vaśān na śaknoṣi satatam anusmartuṃ tato ‚ntaḥkaraṇa-śuddhaye yudhya ca | antaḥkaraṇa-śuddhy-arthaṃ yuddhādikaṃ svadharmaṃ kuru | yudhyeti yudhyasvety arthaḥ | evaṃ ca nitya-naimittika-karmānuṣṭhānenāśuddhi-kṣayān mayi bhagavati vāsudeve ‚rpite saṅkalpādhyavasāya-lakṣaṇe mano-buddhī yena tvayā sa tvam īdṛśaḥ sarvadā mac-cintana-paraḥ san mām evaiṣyasi prāpsyasi | asaṃśayo nātra saṃśayo vidyate | idaṃ ca saguṇa-brahma-cintanam upāsakānām uktaṃ teṣām antya-bhāvanā-sāpekṣatvāt | nirguṇa-brahma-jñānināṃ tu jñāna-sama-kālam evājñāna-nivṛtti-lakṣaṇāyā mukteḥ siddhatvān nāsty antya-bhāvanāpekṣeti draṣṭavyam

 

Viśvanātha


manaḥ saṅkalpakātmakam | buddhir vyavasāyātmikā

 

Baladeva


yasmāt pūrva-smṛtir evāntima-smṛti-hetus tasmāt tvaṃ sarveṣu kāleṣu pratikṣaṇaṃ mām anusmara yudhyasva ca loka-saṅgrahāya yuddhādīni svocitāni karmāṇi kuru | evaṃ mayy arpitamanobuddhis tvaṃ mām evaiṣyasi, na tv anyad iy atra sandehas te mābhūt

 
 



Both comments and pings are currently closed.