BhG 8.6

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
taṃ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
ante (at the end) yam yam api vā (on the other side whichever) bhāvam (state) smaran (remembering) kalevaram (body) tyajati (he abandons),
sadā (always) tad-bhāva-bhāvitaḥ (created by that state) tam tam [bhāvam] eva (just that [state]) eti (he attains).

 

grammar

yam yam yat sn. 2n.1 m.which; whichever (distributive use);
av.or, and, on the other side, but even if, however;
api av.although, moreover, besides, even;
smaran smarant (smṛ to think, to remember) PPr 1n.1 m.[while] remembering;
bhāvam bhāva 2n.1 m.state, existence, nature (from: bhū – to be);
tyajati tyaj (to abandon, to give up) Praes. P 1v.1he abandons;
ante anta 7n.1 m.at last, at the end, in time of death;
kalevaram kalevara 2n.1 m.body;
tam tam tat sn. 2n.1 m.that; each and every (distributive use);
eva av.certainly, just, merely;
eti i (to go) Praes. P 1v.1he goes;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
sadā av.always;
tad-bhāva-bhāvitaḥ tad-bhāva-bhāvita 1n.1 m.; TP: tena bhāvena bhāvita iti created by that state (from: tat – that; bhū – to be, bhāva – state, existence, nature, emotions; caus. PP bhāvita – created, maintained);

 

textual variants


vāpi → cāpi / cāṁte (and even / and at the end);
ante → etat (that);
tam evaititam eveti (just this);
tad-bhāva-bhāvitaḥ → mad-bhāva-bhāvitaḥ / sad-bhāva-bhāvitaḥ (created by my state / created by real state);
 
 



Śāṃkara


na mad-viṣaya evāyaṃ niyamaḥ | kiṃ tarhi ?—

yaṃ yaṃ vāpi yaṃ yaṃ bhāvaṃ devatā-viśeṣaṃ smaran cintayan tyajati parityajaty ante’nta-kāle prāṇa-viyoga-kāle kalevaraṃ śarīraṃ taṃ tam eva smṛtaṃ bhāvam eva eti nānyaṃ kaunteya, sadā sarvadā tad-bhāva-bhāvitas tasmin bhāvas tad-bhāvaḥ sa bhāvitaḥ smaryamāṇatayābhyasto yena sa tad-bhāva-bhāvitaḥ san

 

Rāmānuja


smartus svaviṣayasajātīyākāratāpādanam antyapratyayasya svabhāva iti suspaṣṭam āha

ante antakāle yaṃ yaṃ vāpi bhāvaṃ smaran kalebaraṃ tyajati, taṃ taṃ bhāvam eva maraṇānantaram eti / antimapratyayaś ca pūrvabhāvitaviṣaya eva jāyate

 

Śrīdhara


na kevalaṃ māṃ smaran mad-bhāvaṃ prāpnotīti niyamaḥ | kiṃ tarhi? yaṃ yam iti | yaṃ yaṃ bhāvaṃ devatāntaraṃ vānyam api vānta-kāle smaran dehaṃ tyajati taṃ tam eva smaryamāṇaṃ bhāvaṃ prāpnoti | anta-kāle bhāva-viśeṣa-smaraṇe hetuḥ | sadā tad-bhāva-bhāvita iti sarvadā tasya bhāvo bhāvanā anucintanam | tena bhāvito vāsita-cittaḥ

 

Madhusūdana


anta-kāle bhagavantam anudhyāyato bhagavat-prāptir niyateti vaditum anyad api yatkiṃcid api yat kiṃcit tat-kāle dhyāyato dehaṃ tyajatas tat-prāptir avaśyambhāvinīti darśayati yaṃ yam iti | na kevalaṃ māṃ smaran mad-bhāvaṃ yātīti niyamaḥ kiṃ tarhi yaṃ yaṃ cāpi bhāvaṃ devatā-viśeṣaṃ ca-kārād anyad api yat kiṃcid vā smaraṃś cintayann ante prāṇa-viyoga-kāle kalevaraṃ tyajati sa taṃ tam eva smaryamāṇaṃ bhāvam eva nānyam eti prāpnoti | he kaunteyeti pitṛ-ṣvasṛ-putratvena snehātiśayaṃ sūcayati | tena cāvaśyānugrāhyatvaṃ tena ca pratāraṇāśaṅkā-śūnyatvam iti |

anta-kāle smaraṇodyamāsambhave ‚pi pūrvābhyāsa-janitā vāsanaiva smṛti-hetur ity āha – sadā sarvadā tasmin devatā-viśeṣādau bhāvo bhāvanā vāsanā tad-bhāvaḥ sa bhāvitaḥ sampādito yena sa tathā bhāvita-tad-bhāva ity arthaḥ | ādhitāgny-āder ākṛti-gaṇatvād bhāvita-padasya para-nipātaḥ | tad-bhāvena tac-cintanena bhāvito vāsita-citta iti vā

 

Viśvanātha


mām eva smaran māṃ prāpnotītivan mad-anyam api smaran mad-anyam eva prāpnotīty āha yaṃ yam iti | tasya bhāvena bhāvanenānucintanena bhāvito vāsitas tan-mayī-bhūtaḥ

 

Baladeva


na ca mat-smarteiva mad-bhāvaṃ yātīti niyamaḥ | kintv anya-smartāpy anya-bhāvaṃ yātīty āha yaṃ yam iti | bhāvaṃ padārtham | taṃ tam eva bhāva-deha-tyāgottaram evaiti | yathā bharato dehānte mṛgaṃ cintayan mṛgo ‚bhūt | antima-smṛtiś ca pūrva-smṛti-viṣayaiva bhavatīty āha sadeti | tad-bhāva-bhāvitas tat-smṛti-vāsita-cittaḥ

 
 



Both comments and pings are currently closed.