BhG 7.30

sādhi-bhūtādhi-daivaṃ māṃ sādhi-yajñaṃ ca ye viduḥ
prayāṇa-kāle pi ca māṃ te vidur yukta-cetasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye (those who) mām (me) sādhibhūtādhidaivam (being [identical] with the Supreme Being and the Supreme Divinity) sādhiyajñam ca (being [identical] with the Supreme Sacrifice) viduḥ (they learned),
te yukta-cetasaḥ (those whose minds are engaged) prayāṇa-kāle api (even at the time of death) mām (me) viduḥ (they learned).

 

grammar

sādhi-bhūtādhi-daivam sa-adhi-bhūta-adhi-daiva 2n.1 m.; DV / BV: adhibhūtena adhidaivena ca sahitam iti being [identical] with the Supreme Being and the Supreme Divinity (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; adhi – over, above; bhū – to be, PP bhūta – been, real, world; div – to shine, to play, deva – god, divinity, daiva – divine, pertaining to divinities, destiny);
mām asmat sn. 2n.1me;
sādhi-yajñam sa-adhi-yajña 2n.1 m.; BV: adhiyajñena sahitam iti being [identical] with the Supreme Sacrifice (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; adhi – over, above; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship);
ca av.and;
ye yat sn. 1n.3 m.those who;
viduḥ vid (to know, to understand) Perf. P 1v.3they got to know, they learned;
prayāṇa-kāle prayāṇa-kāla 7n.1 m.; TP: prayāṇasya kāla itiat he end of time, at the time of death (from: pra-– to depart, prayāṇa – departure, journey, death; kal – to count, kāla – time);
api av.although, moreover, besides, even;
ca av.and;
mām asmat sn. 2n.1me;
te tat sn. 1n.3 m.they;
viduḥ vid (to know, to understand) Perf. P 1v.3they got to know, they learned;
yukta-cetasaḥ yukta-cetas 1n.3 m.; BV: yeṣāṁ ceto yuktam asti tethose whose minds are engaged (from: yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; cit – to think, cetas – mind, thought, heart, consciousness);

 

textual variants


sādhibhūtādhidaivaṁ → sādhibhūtādidaivaṁ / sādhibhūtādhibhūtaṁ (the Supreme Being being together with the Supreme Being);
ca ye → ca te / yathā / tathā / ca tad (and they / as / so / and that);
 
 



Śāṃkara


sādhibhūtādhidaivam adhibhūtaṃ cādhidaivaṃ cādhibhūtādhidaivam, sahādhibhūtādhidaivena vartata iti sādhibhūtādhidaivaṃ ca māṃ ye viduḥ | sādhiyajñaṃ ca sahādhiyajñena sādhiyajñaṃ ye viduḥ, prayāṇa-kāle maraṇa-kāle’pi ca māṃ te viduḥ | yukta-cetasaḥ samāhita-cittā iti

 

Rāmānuja


atra ya iti punar nirdeśāt pūrvanirdiṣṭavyo ‚nye adhikāriṇo jñāyante; sādhibhūtaṃ sādhidaivaṃ mām aiśvaryārthino ye viduḥ ity etad anuvādasarūpam apy aprāptārthatvād vidhāyakam eva; tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate; arthasvabhāvyāt / trayāṇāṃ hi nityanaimittikarūpamahāyajñādyanuṣṭhānam avarjanīyam / te ca prayāṇakāle ‚pi svaprāpyānuguṇaṃ māṃ viduḥ / te ceti cakārāt pūrve jarāmaraṇamokṣāya yatamānāś ca prayāṇakāle vidur iti samuccīyante; anena jñānino ‚py arthasvābhāvyāt sādhiyajñaṃ māṃ viduḥ, prayāṇakāle ‚pi svaprāpyānuguṇaṃ māṃ vidur ity uktaṃ bhavati

 

Śrīdhara


na caivaṃ-bhūtānāṃ yoga-bhraṃśa-śaṅkāpīty āha sādhibhūteti | adhibhūtādi-śabdānām arthaṃ śrī-bhagavān evottarādhyāye vyākhyāsyati | adhibhūtenādhidaivena ca sahādhiyajñena ca saha māṃ ye jānanti te yukta-cetaso mayy āsakta-manasaḥ prayāṇa-kāle ‚pi maraṇa-samaye ‚pi māṃ vidur jānanti | na tu tad api vyākulībhūya māṃ vismaranti | ato mad-bhaktānāṃ na yoga-bhraṃśa-śaṅketi bhāvaḥ

 

Madhusūdana


na caivaṃ-bhūtānāṃ mad-bhaktānāṃ mṛtyu-kāle ‚pi vivaśa-karaṇatayā mad-vismaraṇaṃ śaṅkanīyaṃ, yataḥ sādhibhūtādhidaivam adhibhūtādidaivābhyāṃ sahitaṃ tathā sādhiyajñaṃ cādhiyajñena ca sahitaṃ māṃ ye viduś cintayanti te yukta-cetasaḥ sarvadā mayi samāhita-cetasaḥ santas tat-saṃskāra-pāṭavāt prayāṇa-kāle prāṇotkramaṇa-kāle karaṇa-grāmasyātyanta-vyagratāyām api | ca-kārād ayatnenaiva mat-kṛpayā māṃ sarvātmānaṃ vidur jānanti | teṣāṃ mṛti-kāle ‚pi mad-ākāraiva citta-vṛttiḥ pūrvopacita-saṃskāra-pāṭavād bhavati | tathā ca te mad-bhakti-yogāt kṛtārthā eveti bhāvaḥ |

adhibhūtādhidaivādhiyajña-śabdānuttare ‚dhyāye ‚rjuna-praśna-pūrvakaṃ vyākhyāsyati bhagavān iti sarvam anāvilam | tad atrottamādhikāriṇaṃ prati jñeyaṃ madhyamādhikāriṇaṃ prati ca dhyeyaṃ lakṣaṇayā mukhyayā ca vṛttyā tat-pada-pratipādyaṃ brahma nirūpitam

 

Viśvanātha


mad-bhakti-prabhāvād yeṣām īdṛśaṃ maj-jñānaṃ syāt teṣām anta-kāle ‚pi tad eva jñānaṃ syāt | na tv anyeṣām iva karmopasthāpitā bhāvi-deha-prāpty-anurūpā matir ity āha sādhibhūteti | adhibhūtādayo ‚grimādhyāye vyākhyāsyante | bhaktā eva hares tattva-vido māyāṃ taranti, te coktāḥ ṣaḍ-vidhā atrety adhyāyārtho nirūpitaḥ

 

Baladeva


na ca tat-sevayā prāptaṃ taj-jñānaṃ kadācid api bhraṃśety āha sādhīti | adhibhūtenādhidaivenādhiyajñena ca sahitaṃ māṃ ye viduḥ sat-prasaṅgāj jānanti, te prayāṇa-kāle mṛtyu-samaye ‚pi māṃ vidur na tu tad-anyavad vyagrāḥ santo māṃ vismarantīty arthaḥ

 
 



Both comments and pings are currently closed.