BhG 7.29

jarā-maraṇa-mokṣāya mām āśritya yatanti ye
te brahma tad viduḥ kṛtsnam adhy-ātmaṃ karma cākhilam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye (those who) mām (in me) āśritya (after taking shelter) jarā-maraṇa-mokṣāya (for liberation from old age and death) yatanti (they endeavour),
te (they) tad brahma (that brahman) kṛtsnam adhyātmam (the entire Supreme Self) akhilam karma ca (and all activity) viduḥ (they learned).

 

grammar

jarā-maraṇa-mokṣāya jarā-maraṇa-mokṣa 4n.1 m.; DV / TP: jarāyāḥ maraṇāc ca mokṣāyeti for liberation from old age and death (from: jṝ to grow old, to decay, jarā – old age; mṛ to die, maraṇa death; muc – to liberate, mokṣa – liberation, deliverance, casting away);
mām asmat sn. 2n.1me;
āśritya ā-śri (to  adhere, to lean on, to rest on, to depend on) absol.after taking shelter – of whom? – requires accusative);
yatanti yat (to place in order, to endeavour) Praes. P 1v.3they endeavour, they strive for;
ye yat sn. 1n.3 m.those who;
te tat sn. 1n.3 m.they;
brahma brahman 2n.1 n.spirit, the Veda (from: bṛh – to increase);
tat tat sn. 2n.1 n.that;
viduḥ vid (to know, to understand) Perf. P 1v.3they got to know, they learned;
kṛtsnam kṛtsna 2n.1 n.whole;
adhy-ātmam adhi-ātman 2n.1 n.the Supreme Self (adhi – over, above; ātman – self; adhy-ātma – governing the self, the Supreme Spirit);
karma karman 2n.1 n.activity (from: kṛ – to do);
ca av.and;
akhilam a-khila 2n.1 n.whole, complete, without a gap (from: khila – hole, gap);

 

textual variants


yatanti → bhajaṁti / yajaṁti (they worship / they sacrifice);
te → ye (those who);
 
 



Śāṃkara


te kim-arthaṃ bhajante ? ity ucyate—

jarā-maraṇa-mokṣāya jarā-maraṇayor mokṣārthaṃ māṃ parameśvaram āśritya mat-samāhita-cittāḥ santo yatanti prayatante ye, te yad brahma paraṃ tad viduḥ kṛtsnaṃ samastam adhyātmaṃ pratyag-ātma-viṣayaṃ vastu tad viduḥ | karma cākhilaṃ samastaṃ viduḥ

 

Rāmānuja


atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśeṣān upādeyāṃś ca prastauti

jarāmaraṇamokṣāya prakṛtiviyuktātmasvarūpadarśanāya mām āśritya ye yatante, te tadbrahma viduḥ, adhyātmaṃ tu kṛtsnaṃ viduḥ, karma cākhilaṃ viduḥ

 

Śrīdhara


evaṃ ca māṃ bhajantaḥ sarvaṃ vijñeyaṃ vijñāya kṛtārthāḥ bhavantīty āha jareti | jarāmaraṇayor mokṣāya nirasanārthaṃ mām āśritya ye prayatante te tat paraṃ brahma viduḥ | kṛtsnam adhyātmaṃ ca viduḥ | yena tat prāptavyaṃ taṃ dehādi-vyatiriktaṃ śuddham ātmānaṃ ca jānantīty arthaḥ | tat-sādhana-bhūtam akhilaṃ sa-rahasyaṃ karma ca jānantīty arthaḥ

 

Madhusūdana


athedānīm arjunasya praśyan utthāpayituṃ sūtra-bhūtau ślokāv ucyete | anayor eva vṛtti-sthānīya uttaro ‚dhyāyo bhaviṣyati jareti | ye saṃsāra-duḥkhān nirviṇṇā jarā-maraṇayor mokṣāya jarā-maraṇādi-vividha-duḥsaha-saṃsāra-duḥkha-nirāsāya tad-eka-hetuṃ māṃ sa-guṇaṃ bhagavantam āśrityetara-sarva-vaimukhyena śaraṇaṃ gatvā yatanti yatante mad-arpitāni phalābhisandhi-śūnyāni vihitāni karmāṇi kurvanti te krameṇa śuddhāntaḥ-karaṇāḥ santas taj-jagat-kāraṇaṃ māyādhiṣṭhānaṃ śuddhaṃ paraṃ brahma nirguṇaṃ tat-pada-lakṣyaṃ māṃ viduḥ | karma ca tad-ubhaya-vedana-sādhanaṃ gurūpasadana-śravaṇa-mananaādy-akhilaṃ niravaśeṣṃ phalāvyabhicāri vidur jānantīty arthaḥ

 

Viśvanātha


tad evam ārtādyās trayaḥ sakāmā māṃ bhajantaḥ kṛtārthā bhavantīti | devatāntaraṃ bhajantas tu cyavanta ity uktvā svasyābhajane ‚py adhikāriṇaś coktā bhagavatā | idānīm anyaḥ sa-kāmaḥ caturtho ‚pi mad-bhakto ‚stīty āha jareti | jarāmaraṇayor mokṣāya nāśāya ye yogino yatanti yatante | ye mokṣa-kāmā māṃ bhajantīti phalito ‚rthaḥ | te taṃ prasiddhaṃ brahma tathā kṛtsnam ātmānaṃ deham adhikṛtya bhoktṛtayā vartamānam adhyātmaṃ jīvātmānam akhilaṃ karma ca nānā-vidha-karma-janyaṃ jīvasya saṃsāraṃ ca mad-bhakti-prabhāvād eva vidur jānanti

 

Baladeva


tad evam ārtādayaḥ sa-kāmā mad-bhaktāḥ kāmān anubhūyānte māṃ prapadya vindanti mad-anya-deva-bhaktās tu saṃsarantīty uktam | atha tebhyo ‚nyo ‚pi sa-kāmo mad-bhakto ‚stīty ucyate jareti | ye jarā-maraṇābhyāṃ vimokṣāya tan-mātra-kāmāḥ santo mām āśritya mad-arcāṃ sevitvā yatante | tat-praṇāmādi kurvanti | te tat prasiddhaṃ brahma kṛtsnaṃ sa-parikaraṃ vidur adhyātmaṃ cākhilaṃ karma ca viduḥ | brahmādi-śabdānām adhibhūtādi-śabdānāṃ cārthāḥ parasminn adhyāye bhagavataiva vyākhyāsyante | mad-arcā-sevayā vijñeyaṃ vijñāya muktiṃ labhante, na tu mad-vaśyatā-karīṃ mat-priyatām ity arthaḥ | smṛtiś caivam āha sakṛd yad aṅga pratmānta-rahitā mona-mayīṃ bhāgavatīṃ dadau gatim ity ādyā

 
 



Both comments and pings are currently closed.