BhG 7.26

vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś-cana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he arjuna (O Arjuna!),
aham (I) samatītāni (past) vartamānāni (present) bhaviṣyāṇi ca (and future) bhūtāni (beings) veda (I know),
kaścana tu (but nobody) mām (me) na veda (does not know).

 

grammar

veda vid (to know, to understand) Perf. P 3v.1 (meaning Praes.) – I know;
aham asmat sn. 1n.1I;
samatītāni samatīta (sam-ati-i – to go away) PP 2n.3 n.gone, past;
vartamānāni vartamāna (vṛt – to move, to happen, to act) PPr 2n.3 n.existing, moving, present;
ca av.and;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
bhaviṣyāṇi bhaviṣya 2n.3 n.future, coming (from: bhū – to be);
ca av.and;
bhūtāni bhūta 1n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
mām asmat sn. 2n.1me;
tu av.but, then, or, and;
veda vid (to know, to understand) Perf. P 1v.1 (meaning Praes.) – he knows;
na av.not;
kaś-cana kim-cana sn. 1n.1 m.someone (from: kim – what?; -cana – indefinitive particle);

 

textual variants


bhaviṣyāṇi → bhaviṣyanti (they will be);
mām → mā (no);
māṁ tu veda na kaś-cana → na tu māṁ veda kaścana (but me nobody knows);
 
 



Śāṃkara


yayā yogamāyayā samāvṛtaṃ māṃ loko nābhijānāti, nāsau yogamāyā madīyā satī mameśvarasya māyāvino jñānaṃ pratibadhnāti | yathānyasyāpi māyāvino māyā jñānaṃ tadvat | yataḥ evam, ataḥ —ahaṃ tu veda jāne samatītāni samatikrāntāni bhūtāni, vartamānāni cārjuna, bhaviṣyāṇi ca bhūtāni vedāham | māṃ tu veda na kaścana mad-bhaktaṃ mac-charaṇam ekaṃ muktvā | mat-tattva-vedanābhāvād eva na māṃ bhajate

 

Rāmānuja


atītāni vartamānāni anāgatāni ca sarvāṇi bhūtāny ahaṃ veda jānāmi / māṃ tu veda na kaścana mayānusaṃdhīyamāneṣu kālatrayavartiṣu bhūteṣu mām evaṃvidhaṃ vāsudevaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā mām eva samāśrayan na kaścid upalabhyata ityarthaḥ / ato jñānī sudurlabha eva

 

Śrīdhara


sarvottamaṃ mat-svarūpam ajānanta ity uktam | tad eva svasya sarvottamatvam anāvṛta-jñāna-śaktitvena darśayann anyeṣām ajñānam āha vedāham iti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikāla-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny ahaṃ veda jānāmi | māyāśrayatvān mama | tasyāḥ svāśraya-vyāmohakatvābhāvād iti prasiddham | māṃ tu ke ‚pi na vetti man-māyā-mohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvam anya-mohakatvaṃ ceti

 

Madhusūdana


ato māyayā svādhīnayā sarva-vyāmohakatvāt svayaṃ cāpratibaddha-jñānatvād āha vedāham iti | aham apratibaddha-sarva-vijñāto māyayā sarvān lokān mohayann api samātītāni cira-vinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kāla-traya-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny veda jānāmi | he ‚rjuna ! ato ‚haṃ sarva-jñaḥ parameśvara ity atra nāsti saṃśaya ity arthaḥ | māṃ tu | tu-śabdo jñāna-pratibandha-dyotanārthaḥ | māṃ sarva-darśinam api māyāvinam iva tan-māyā-mohitaḥ kaścana ko ‚pi mad-anugraha-bhājanaṃ mad-bhaktaṃ vinā na veda man-māyā-mohitatvāt | ato mat-tattva-vedanābhāvād eva prāyeṇa prāṇino māṃ na bhajanta ity abhiprāyaḥ

 

Viśvanātha


kiṃ ca māyāyāḥ svāśraya-vyāmohakatvābhāvād bahiraṅgā māyā | antaraṅgā yoga-māyā ca mama jñānaṃ nāvṛṇotīty āha vedāham iti | māṃ tu kaścana prākṛto ‚prākṛtaś ca loko mahā-rudrādir mahā-sarvajño ‚pi na kārtsnyena veda, yathāyogaṃ māyayā yoga-māyayā ca jñānāvaraṇād iti bhāvaḥ

 

Baladeva


nanu māyāvṛtatvāt tava jīvavad ajñatāpattir iti cet tatrāha vedāham iti | na hi mad-adhīnayā mat-tejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācid vikṛtir ity arthaḥ | māṃ tu vedeti maj-jñānī koṭiṣv api sudurlabha ity arthaḥ

 
 



Both comments and pings are currently closed.