BhG 7.25

nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ
mūḍho yaṃ nābhijānāti loko mām ajam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) yoga-māyā-samāvṛtaḥ (covered with illusion of yoga) sarvasya (to all) prakāśaḥ (visible) na [bhavāmi] (I am not).
ayam mūḍhaḥ lokaḥ (this bewildered world) mām ajam avyayam (me unborn, unchangeable) na abhijānāti (does not distinguish).

 

grammar

na av.not;
aham asmat sn. 1n.1I;
prakāśaḥ prakāśa 1n.1 m.visible, shining, manifested (from: pra-kāś – to become visible, to shine);
sarvasya sarva sn. 6n.1 m.of all, of every;
yoga-māyā-samāvṛtaḥ yoga-māyā-samāvṛta 1n.1 m.; TP: yogasya māyayā samāvṛta iti covered by illusion of yoga (from: yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; māyā – magic, illusion, supernatural power; samā-vṛ – to cover PP sam-ā-vṛta covered);
mūḍhaḥ mūḍha (muh – to become confused, bewildered, stupefied) PP 1n.1 m. bewildered, perplexed;
ayam idam sn. 1n.1 m.this;
na av.not;
abhijānāti abhi-jñā (to distinguish) Praes. P 1v.1he distinguishes, he understands;
lokaḥ loka 1n.1 m. world, people;
mām asmat sn. 2n.1me;
ajam a-ja 2n.1 m.unborn (from: jan – to be born, ja – suffix: born);
avyayam a-vyaya 2n.1 m.unchangeable, imperishable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


sarvasya → sarvaś ca / sarveṣāṁ (and whole / among all);
mūḍho changes place with: loko;
loko → loke (in the world);
avyayam → atyayam (vanishing / passing);
 
 



Śāṃkara


tad-ajñānaṃ kiṃ-nimittam ity ucyate—

nāhaṃ prakāśaḥ sarvasya lokasya, keṣāṃcid eva mad-bhaktānāṃ prakāśo’ham ity abhiprāyaḥ | yoga-māyā-samāvṛto yogo guṇānāṃ yuktir ghaṭanaṃ saiva māyā yoga-māyā | tayā yogamāyayā samāvṛtaḥ, saṃchanna ity arthaḥ | ata eva mūḍho loko’yaṃ nābhijānāti mām ajam avyayam

 

Rāmānuja


kuta evaṃ na prakāśyata ity atrāha

kṣetrajñāsādhāraṇamanuṣyatvādisaṃsthānayogākhyamāyayā samāvṛto ‚haṃ na sarvasya prakāśaḥ / mayi manuṣyatvādisaṃsthānadarśanamātreṇa mūḍho ‚yaṃ loko mām ativāyvindrakarmāṇam atisūryāgnitejasam upalabhyamānam api ajam avyayaṃ nikhilajagadekakāraṇaṃ sarveśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānam āsthitaṃ nābhijānāti

 

Śrīdhara


teṣāṃ svājñāne hetum āha nāham iti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu mad-bhaktānām eva | yato yoga-māyayā samāvṛtaḥ | yogo yuktir madīyaḥ ko ‚py acintyaḥ prajñā-vilāsaḥ | sa eva māyāghaṭana-ghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva mat-svarūpa-jñāne mūḍhaḥ sann ayaṃ loko ‚jam avyayaṃ ca māṃ na jānātīti

 

Madhusūdana


nanu janma-kāle ‚pi sarva-yogi-dhyeyaṃ śrī-vaikuṇṭha-stham aiśvaram eva rūpam āvirbhāvitavati samprati ca śrīvatsa-kaustubha-vanamālā-kirīṭa-kuṇḍalādi-divyopakaraṇa-śālini kambu-kamala-kaumodakī-cakra-vara-dhāri-catur-bhuje śrīmad-vainateya-vāhane nikhila-sura-loka-sampādita-rāja-rājeśvarābhiṣekādi-mahā-vaibhave sarva-surāsura-jetari vividha-divya-līlā-vilāsa-śīle sarvāvatāra-śiromaṇau sākṣād-vaikuṇṭha-nāyake nikhila-loka-duḥkha-nistārāya bhuvam avatīrṇe viriñci-prapañcāsambhavi-niratiśaya-saundarya-sāra-sarvasva-mūrtau bāla-līlā-vimohita-vidhātari taraṇi-kiraṇojjvala-divya-pītāmbare nirupama-śyāmasundare kara-dīkṛta-pārijātārtha-parājita-purandare bāṇa-yuddha-vijita-śaśāṅka-śekhare samasta-surāsura-vijayi-naraka-prabhṛti-mahā-daiteya-prakara-prāṇa-paryanta-sarvasva-hāriṇi śrīdāmādi-parama-raṅka-mahā-vaibhava-kāriṇi ṣoḍaśa-sahasra-divya-rūpa-dhāriṇy aparimeya-guṇa-garimaṇi mahā-mahimani nārad-mārkaṇḍeyādi-mahā-muni-gaṇa-stute tvayi katham avivekino ‚pi manuṣa-buddhir jīva-buddhir vety arjunāśaṅkām apaninīṣur āha bhagavān nāham iti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcin mad-bhaktānām prakaṭo bhavāmīty abhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ity atra hetum āha yoga-māyā-samāvṛtaḥ | yogo mama saṅkalpas tad-vaśa-vartinī māyā yoga-māyā tathāyam abhakto jano māṃ svarūpeṇa na jānātv iti saṅkalpānuvidhāyinyā māyayā samyag āvṛtaḥ saty api jñāna-kāraṇe jñāna-viṣayatvāyogyaḥ kṛtaḥ | ato yad uktaṃ paraṃ bhāvam ajānanta iti tatra mama saṅkalpa eva kāraṇam ity uktaṃ bhavati | ato mama māyayā mūḍha āvṛta-jñānaḥ sann ayaṃ caturvidha-bhakta-vilakṣaṇo lokaḥ saty api jñāna-kāraṇe mām ajam avyayam anādy-anantaṃ parameśvaraṃ nābhijānāti, kintu viparīta-dṛṣṭyā manuṣyam eva kaṃcin manyata ity arthaḥ | vidyamānaṃ vastu-svarūpam āvṛṇoty avidyamānaṃ ca kiṃcid darśayatīti laukika-māyām api prasiddham etat

 

Viśvanātha


nanu yadi tvaṃ nitya-rūpa-guṇa-līlo ‚si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāham iti | ahaṃ sarvasya sarva-deśa-kāla-vartino janasya na prakāśo na prakaṭaḥ | yathā guṇa-līlā-parikaravattvena sadaiva virājamāno ‚pi dadācid eva keṣucid eva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeru-śailāvaraṇa-vaśāt sarvadā loka-dṛśyo na bhavati, kintu kadācid eva, tathaivāham api yogamāyā-samāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakra-madhye sāmastyena sadaiva virājamāno ‚pi sūryaḥ sarva-kāla-deśa-varti-janasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham api |

sva-dhāmasu svarūpa-sūryo yathā sadaiva dṛśyas tathaiva śrī-kṛṣṇa-dhāmani mathurā-dvārakādau sthitānām idānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakra-madhye sumerur abhaviṣyat tadā tad-āvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādi-kṛṣṇa-dyumaṇi-dhāmani sumeru-sthānīyā yoga-māyaiva sadā vartata ity atas tad-āvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācid eveti sarvam anavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajam avyayaṃ māyika-janmādi-śūnyaṃ nābhijānāti | ataeva kalyāṇa-guṇa-vāridhiṃ mām apy antatas tyaktvā man-nirviśeṣ-svarūpaṃ brahmaiva upāsata iti

 

Baladeva


nanu bhaktā ivābhaktāś ca tvāṃ pratyakṣīkurvanti prasādād eva bhajatsv abhivyaktir iti katham ? tatrāha nāham iti | bhaktānām evāhaṃ nitya-vijñām asukha-ghano ‚nanta-kalyāṇa-guṇa-karmā prakāśo ‚bhivyakto, na tu sarveṣām abhaktānām api | yad ahaṃ yogamāyayā samāvṛto mad-vimukha-vyāmohakatva-yoga-yuktayā māyayā samācchanna-parisara ity arthaḥ | yad uktaṃ -māyā-javanikācchanna-mahimne brahmaṇe namaḥ iti | māyā-mūḍho ‚yaṃ loko ‚timānuṣa-daivata-prabhāvaṃ vidhi-rudrādi-vanditam api māṃ nābhijānāti | kīdṛśam ? ajaṃ janma-śūnyaṃ yato ‚vyayam apracyuta-svarūpa-sāmarthya-sārvajñyādikam ity arthaḥ

 
 



Both comments and pings are currently closed.