BhG 7.24

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ
paraṃ bhāvam ajānanto mamāvyayam anuttamam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


abuddhayaḥ (the unintelligent) mām avyaktam (me, unmanifested) vyaktim āpannaṁ (who attained manifestation) manyante (they think).
[te] (they) mama (my) avyayam (unchangeable) anuttamam (unsurpassed) param bhāvam (supreme nature) ajānantaḥ (those who do not know).

 

grammar

avyaktam a-vyakta (vi-añj – to decorate, to make visible) PP 2n.1 m.unmanifested, invisible, unevolved;
vyaktim vyakti 2n.1 f.manifestation, appearance, distinctness (from: vi-añj – to decorate, to make visible);
āpannam ā-panna (ā-pad – to come, to attain) PP 2n.1 m.having attained;
manyante man (to think) Praes. Ā 1v.3they think;
mām asmat sn. 2n.1me;
abuddhayaḥ a-buddhi 1n.3 m.the unintelligent (from: budh – to wake, to perceive, to understand; buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
param para 2n.1 m.beyond, ancient, final, the best, the supreme;
bhāvam bhāva 2n.1 m.state, existence, nature from: bhū – to be);
ajānantaḥ a-jānant (jña – to know, to understand) PPr 1n.3 m.those who do not know;
mama asmat sn. 6n.1my;
avyayam a-vyaya 2n.1 m.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);
anuttamam an-uttama 2n.1 m.having no superior, unsurpassed (from: ut-tama – uppermost, highest, superlative of: ud – upwards, above);

 

textual variants


mamāvyayam → mamātyayam (my vanishing / passing);
anuttamam → ananvayam (having no relation);

The third pada of verse 7.24 is the same as the third pada of verse BhG 9.11;

 
 



Śāṃkara


kiṃ-nimittaṃ mām eva na prapadyanta ity ucyate—

avyaktam aprakāśaṃ vyaktim āpannaṃ prakāśaṃ gatam idānīṃ manyante māṃ nitya-prasiddham īśvaram api santam abuddhayo’vivekinaḥ paraṃ bhāvaṃ param ātma-svarūpam ajānanto’vivekinaḥ mamāvyayaṃ vyaya-rahitam anuttamaṃ niratiśayaṃ madīyaṃ bhāvam ajānanto manyanta ity arthaḥ

 

Rāmānuja


itare tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣv avatāram apy akiñcitkaraṃ kurvantīty āha

sarvaiḥ karmabhir ārādhyo ‚haṃ sarveśvaro vāṅmanasāparicchedyasvarūpasvabhāvaḥ paramakāruṇyād aśrityavātsalyāc ca sarvasamāśrayaṇīyatvāyājahatsvabhāva eva vasudevasūnur avarīrṇa iti mamaivaṃ paraṃ bhāvam avyayam anuttamam ajānantaḥ prākṛtarājasūnusamānam itaḥ pūrvam anabhivyaktam idānīṃ karmavaśāj janmaviśeṣaṃ prāpya vyaktim āpannam prāptaṃ mām buddhayo manyante / ato māṃ nāśrayante; na karmabhir ārādhayanti ca

 

Śrīdhara


nau ca samāne prayāse mahati ca phala-viśeṣe sati sarve ‚pi kim iti devatāntaraṃ hitvā tvām eva na bhajanti ? tatrāha avyaktam iti | avyaktaṃ prapañcātītaṃ māṃ vyaktiṃ manuṣya-matsya-kūrmādi-bhāvaṃ prāptam alpa-buddhayo manyante | tatra hetuḥ — mama paraṃ bhāvaṃ svarūpam ajānantaḥ | katham-bhūtam ? avyayaṃ nityam | na vidyata uttamo bhāvo yasmāt tat mad-bhāvam | ato jagad-rakṣaṇārthaṃ līlayāviṣkṛta-nānā-viśuddhorjita-sattva-mūrtiṃ māṃ parameśvaraṃ ca sva-karma-nirmita-bhautika-dehaṃ ca devatāntaraṃ samaṃ paśyanto manda-matayo māṃ nātīvādriyante | pratyuta kṣipra-phaladaṃ devatāntaram eva bhajanti | te cokta-prakāreṇāntavat phalaṃ prāpunvantīty arthaḥ

 

Madhusūdana


evaṃ bhagavad-bhajanasya sarvottama-phalatve ‚pi kathaṃ prāyeṇa prāṇino bhagavad-vimukhyā ity atra hetum āha bhagavān avyaktam iti | avyaktaṃ deha-grahaṇāt prāk-kāryākṣamatvena sthitam idānīṃ vasudeva-gṛhe vyaktiṃ bhautika-dehāvacchedena kārya-kṣamatāṃ prāptaṃ kaṃcij jīvam eva manyante mām īśvaram apy abuddhayo viveka-śūnyāḥ | avyaktaṃ sarva-kāraṇam api māṃ vyaktiṃ kārya-rūpatāṃ matsya-kūrmādy-anekāvatāra-rūpeṇa prāptam iti vā |

kathaṃ te jīvās tvāṃ na viviñcanti ? tatrābuddhaya ity uktaṃ hetuṃ vivṛṇoti | paraṃ sarva-kāraṇa-rūpam avyayaṃ nityaṃ mama bhāvaṃ svarūpaṃ sopādhikam ajānantas tathā nirupādhikam apy anuttamaṃ sarvotkṛṣṭam anatiśayādvitīya-paramānanda-ghanam anantaṃ mama svarūpam ajānanto jīvānukāri-kārya-darśanāj jīvam eva kaṃcin māṃ manyante | tato mām anīśvaratvenābhimataṃ vihāya prasiddhaṃ devatāntaram eva bhajante | tataś cāntavad eva phalaṃ prāpnuvantīty arthaḥ | agre ca vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti

 

Viśvanātha


devatāntara-bhaktānām alpa-medhasāṃ vārtā dūre tāvad āstām | vedādi-samasta-śāstra-darśino ‚pi mat-tattvaṃ na jānanti |

athāpi te deva padāmbuja-dvaya-
prasāda-leśānugṛhīta eva hi |
jānāti tattvaṃ bhagavan mahimno
na cānya eko ‚pi ciraṃ vicinvan || [BhP 10.14.29]

iti brahmaṇāpi māṃ pratyuktam | ato mad-bhaktān vinā mat-tattva-jñāne sarvatra vālpa-buddhaya ity āha avyaktaṃ prapañcātītaṃ nirākāraṃ brahmaiva māṃ māyikākāratvenaiva vyaktiṃ vasudeva-gṛhe janma prāptaṃ nirbuddhayo manyante māyikākāyasyaiva dṛśyatvād iti bhāvaḥ | yato mama paraṃ bhāvaṃ māyātītaṃ svarūpaṃ janma-karma-līlādikam ajānantaḥ | bhāvaṃ kīdṛśam ? avyayaṃ nityam anuttamaṃ sarvotkṛṣṭam | bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu | kriyā-līlā-padārtheṣu iti medinī | bhagavat-svarūpa-guṇa-janma-karma-līlānām anādy-antatvena nityatvaṃ śrī-rūpa-gosvāmi-caraṇair bhāgavatāmṛta-granthe pratipāditam | mama paraṃ bhāvaṃ svarūpam avyayaṃ nityam viśuddhorjita-sattva-mūrtṃ iti svāmi-caraṇaiś coktam

 

Baladeva


atha kā vārtā mad-anya-deva-yājinām alpa-medhasām upaniṣan-niṣṇātānām api mad-bhakti-riktānāṃ mat-tattva-dhīr na syād ity āśayenāha avyaktam iti | abuddhayo mat-tattva-yāthātmya-buddhi-śūnyā janā avyaktaṃ sva-prakāśātma-vigrahatvād indriyāviṣayaṃ māṃ vyaktim āpannaṃ tad-viṣayāṃ manyante | devakyāṃ vasudevāt sattvotkṛṣṭena karmaṇā sañjātam itara-rāja-putra-tulyaṃ māṃ vadanti | yatas te mad-abhijña-sat-prasaṅgābhāvān mama bhāvaṃ param avyayam anuttamam ajānantaḥ –

bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu |
kriyā-līlā-padārtheṣu vibhūti-budha-jantuṣu || iti medinī-kāraḥ |

mad-bhakti-hīnās te mama svarūpa-guṇa-janma-līlādi-lakṣaṇa-bhāvaṃ māyāditaḥ paramato ‚vyayaṃ nityam anuttamaṃ sarvottamaṃ na, kintv anyavan māyikam anityaṃ sādhāraṇaṃ ca gṛhṇanta ity arthaḥ | svarūpaṃ harer vijñānānandaika-rasaṃ vijñānam ānandaṃ brahma ity ādeḥ | sārvajñādi-guṇa-gaṇas tasya svarūpānubandhī ananta-kalyāṇa-guṇātmako ‚sau ity ādeḥ | abhivyakti-mātraṃ janma ajo ‚pi san ity ādeḥ | parantu avyaktasyaiva bhajatsu prasādenaivābhivyakti-śīlaṃ [MBh 12.323.18] –

na śakyaḥ sa tvayā draṣṭum asmābhir vā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati || ity ādeḥ

 
 



Both comments and pings are currently closed.