BhG 7.22

sa tayā śraddhayā yuktas tasyā rādhanam īhate
labhate ca tataḥ kāmān mayaiva vihitān hi tān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saḥ [bhaktaḥ] (that devotee) tayā śraddhayā (with that faith) yuktaḥ (endowed) tasyāḥ [tanvāḥ] (these forms) rādhanam (propitiating) īhate (he endeavours to obtain).
tataḥ ca (and from that) mayā eva vihitān (just by me granted) tān hi kāmān (indeed these desires) labhate (he obtains).

 

grammar

saḥ tat sn. 1n.1 m.he;
tayā tat sn. 3n.1 f.with this;
śraddhayā śraddhā 3n.1 f. with faith (from: śrat – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
tasyāḥ tat sn. 6n.1 f.of this;
rādhanam rādhana 1n.1 n.propitiating, pleasure, obtaining (from: rādh – to succeed, to propitiate);
īhate īh (to endeavour, to desire) Praes. Ā 1v.1he endeavours to obtain;
labhate labh (to obtain, to gain) Praes. Ā 1v.1he obtains;
ca av.and;
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
kāmān kāma 2n.3 m.wishes, desires, pleasures (from: kam – to wish, to love, to long for);
mayā asmat sn. 3n.1by me;
eva av.certainly, just, merely;
vihitān vihita (vi-dhā – to divide, to grant) PP 2n.3 m.granted;
hi av.because, just, indeed, surely;
tān tat sn. 2n.3 m.those;

 

textual variants


mayaivamayeva (as if by me);
hi tān → hitān (sent);
 
 



Śāṃkara


yayaiva pūrvaṃ pravṛttaḥ svabhāvato yo yāṃ devatā-tanuṃ śraddhayārcitum icchati—

sa tayā mad-vihitayā śraddhayā yuktaḥ san tasyā devatā-tanvā rādhanam ārādhanam īhate ceṣṭate | labhate ca tatas tasyā ārādhitāyā devatā-tanvāḥ kāmān īpsitān mayaiva parameśvareṇa sarvajñena karma-phala-vibhāga-jñatayā vihitān nirmitān tān, hi yasmāt te bhagavatā vihitāḥ kāmās tasmāt tān avaśyaṃ labhate ity arthaḥ | hitān iti pada-cchede hitatvaṃ kāmānām upacaritaṃ kalpyam | na hi kāmā hitāḥ kasyacit

 

Rāmānuja


sa tayā nirvighnayā śraddhayā yuktas tasya indrāder ārādhanaṃ pratīhate / tataḥ mattanubhūtendrādidevatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate / yady apy ārādhanakāle, „ārādhyendrādayo madīyās tanavaḥ, tata eva tadarcanaṃ ca madārādhanam” iti na jānāti tathāpi tasya vastuno madārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi

 

Śrīdhara


tataś ca tayeti | sa bhaktas tayā dṛḍhayā śraddhayā tasyās tano rādhanm ārādhanam īhate karoti | tataś ca ye saṅkalpitāḥ kāmās tān kāmāṃs tato devatā-viśeṣāl labhate | kintu mayaiva tat-tad-devatāntaryāminā vihitān nirmitān hi | sphuṭam etat tat-tad-devatānām api mad-adhīnatvān man-mūrtitvāc cety arthaḥ

 

Madhusūdana


sa kāmī tayā mad-vihitayā sthirayā śraddhayā yuktas tasyā devatā-tanvā rādhanam ārādhanaṃ pūrajam īhate nirvartayati | upasarga-rahito ‚pi rādhayatiḥ pūjārthaḥ | sopasargatve hy ākāraḥ śrūyate | labhate ca tatas tasyā devatā-tanvāḥ sakāśāt kāmānīpsitāṃs tān pūrva-saṅkalpitān hi prasiddham | mayaiva sarvajñena sarva-karma-phala-dāyinā tat-tad-devatāntaryāmiṇā vihitāṃs tat-tat-phala-vipāka-samaye nirmitān | hitān manaḥ-priyānityaika-padyaṃ vā | ahitatve ‚pi hitatayā pratīyamānānityārthaḥ

 

Viśvanātha


īhate karoti | sa tat-tad-devatārādhanāt kāmānārādhana-phalāni labhate | na ca te te kāmā api tais tair devaiḥ pūrṇāḥ kartuṃ śakyanta ity āha mayaiva vihitān pūrṇīkṛtān

 

Baladeva


sa tayeti | īhate karoti | tato mat-tanu-bhūta-tat-tad-devatārādhanāt | kāmān phalāni tatra tatroktāni | mayaiveti vihitān racitān | yadyapi tasya tasyārādhakasya tathā jñānaṃ nāsti tathāpi mat-tanu-viṣayeyaṃ śraddhety anusandhāyāhaṃ phalāny arpayāmīti bhāvaḥ

 
 



Both comments and pings are currently closed.