BhG 7.15

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛta-jñānā āsuraṃ bhāvam āśritāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


duṣkṛtinaḥ (sinners) mūḍhāḥ (bewildered) narādhamāḥ (the worst of men) māyayā apahṛta-jñānāḥ (whose knowledge is carried away by illusion) āsuram bhāvam āśritāḥ (who have taken shelter in demoniac nature) mām (to me) na prapadyante (they do not surrender).

 

grammar

na av.not;
mām asmat sn. 2n.1me;
duṣkṛtinaḥ duṣkṛtin 1n.3 m.evil-doers, sinners (from: dur / dus – prefix: difficult, bad, hard; kṛ – to do, PP kṛta – done, made; duṣ-kṛta – wrongly done, evil action, sin; -in, -min, -vin – sufixes meaning one who possesses);
mūḍhāḥ mūḍha (muh – to become confused, bewildered, stupefied) PP 1n.1 m. those bewildered;
prapadyante pra-pad (to surrender) Praes. Ā 1v.3 they surrender, they take shelter of;
narādhamāḥ nara-adhama 1n.3 m.; TP: nareṣv adhamā iti the lowest among men (from: nṛ man, mankind, nara – a man, a person; adhas – low, adhara – lower, adhama – lowest, vilest);
māyayā māyā 3n.1 f.by magic, by illusion, by supernatural power;
apahṛta-jñānāḥ apahṛta-jñāna 1n.3 m.; BV: yeṣāṁ jñānam apahṛtam asti tewhose knowledge is carried away (from: apa-hṛ to carry away, PP apahṛta – carried away, stolen; jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence);
āsuram āsura 2n.1 m.demoniac, hellish (from: asura – opponent of the heavenly, demon);
bhāvam bhāva 2n.1 m.state, existence, nature (from: bhū – to be);
āśritāḥ āśrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.3 m.those who took refuge, who approached (whom? – requires accusative);

 

textual variants


māṁ → me / mā (for me / no);
māyayāpahṛta-jñānāmāyayā prahṛta-jñānā / māyayā mad-gata-jñānā (whose knowledge is beaten by magic / whose knowledge is gone into me by magic);
āśritāḥ → āsthitāḥ (situated);

 
 



Śāṃkara


yadi tvāṃ prapannāḥ māyām etāṃ taranti, kasmāt tvām eva sarve na prapadyante ? ity ucyate—

na māṃ parameśvaraṃ nārāyaṇaṃ duṣkṛtinaḥ pāpa-kāriṇaḥ mūḍhāḥ prapadyante narādhamā narāṇāṃ madhye’dhamāḥ nikṛṣṭaḥ | te ca māyayāpahṛta-jñānāḥ saṃmuṣita-jñānā āsuraṃ bhāvaṃ hiṃsānṛtādi-lakṣaṇam āśritāḥ

 

Rāmānuja


kim iti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarve na kurvata ity atrāha

duṣkṛtinaḥ pāpakarmāṇaḥ māṃ na prapadyate / duṣkṛtatāratamyena te caturvidhā bhavanti mūḍhāḥ, narādhamāḥ, māyayāpahṛtajñānāḥ, āsuraṃ bhāvam āśritāḥ iti / mūḍhāḥ viparītajñānāḥ; pūrvoktaprakāreṇa bhagavaccheṣataikarasam ātmānaṃ bhogyajātaṃ ca svaśeṣatayā manyamānāḥ / narādhamāḥ sāmānyena jñāte ‚pi matsvarūpe madaunmukhyānarhāḥ / māyayāpahṛtajñānāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yeṣāṃ tadasaṃbhāvanāpādinībhiḥ kūṭayuktibhir apahṛtam, te tathā uktāḥ / āsuraṃ bhāvam āśritāḥ madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍham upapannaṃ yeṣāṃ dvaiṣāyaiva bhavati; te āsuraṃ bhāvam āśritāḥ / uttarottarāḥ pāpiṣṭhatamāḥ

 

Śrīdhara


yady evaṃ tarhi sarve tvām eva kim iti na bhajanti ? tatrāha na mām iti | nareṣu ye ‚dhamās te māṃ na prapadyante na bhajanti | adhamatve hetuḥ -mūḍhā viveka-śūnyāḥ | tat kutaḥ ? duṣkṛtinaḥ pāpa-śīlāḥ | ato māyayāpahṛtaṃ nirastaṃ śāstrācāryopadeśābhyāṃ jātam api jñānaṃ yeṣāṃ te tathā | ataeva dambho darpo ‚bhimānaś ca krodhaḥ pāruṣyam eva cety ādinā vakṣyamāṇam āsuraṃ bhāvam svabhāvaṃ prāptāḥ santo na māṃ bhajanti

 

Madhusūdana


yady evaṃ tarhi kim iti nikhilānartha-mūla-māyonmūlanāya bhagavantaṃ bhavantam eva sarve na pratipadyante cira-saṃcita-durita-pratibandhād ity āha bhagavān na mām iti | duṣkṛtino duṣkṛtena pāpena saha nitya-yoginaḥ | ataeva nareṣu madhye ‚dhamā iha sādhubhir garhaṇīyāḥ paratra cānartha-sahasra-bhājaḥ | kuto duṣkṛtam anartha-hetum eva sadā kurvanti yato mūḍhā idam artha-sādhanam idam anartha-sādhanam iti viveka-śūnyāḥ | sati pramāṇe kuto na viviñcanti yato māyayāpahṛta-jñānāḥ śarīrendriya-saṃghāta-tādāmtya-bhrānti-rūpeṇa pariṇatayā māyayā pūrvoktayāpahṛtaṃ pratibaddhaṃ jñānaṃ viveka-sāmarthyaṃ yeṣāṃ te tathā | ataeva te dambho darpo ‚bhimānaś ca krodhaḥ pāruṣyam eva ca [Gītā 16.4] ity ādināgre vakṣyamānam āsuraṃ bhāvaṃ hiṃsānṛtādi-svabhāvam āśritā mat-pratipatty-ayogyāḥ santo na māṃ sarveśvaraṃ prapadyante na bhajante | aho daurbhāgyaṃ teṣām ity abhiprāyaḥ

 

Viśvanātha


nanu tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante ? tatra ye paṇḍitās te māṃ prapadyanta eva | paṇḍita-mānina eva na māṃ prapadyanta ity āha na mām iti | duṣkṛtino duṣṭāś ca te kṛtinaḥ paṇḍitāś ceti te kupaṇḍitā ity arthaḥ | te ca caturvidhāḥ | eke mūḍhāḥ paśu-tulyāḥ karmiṇaḥ | yad uktaṃ –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

mukundaṃ ko vai na seveta vinā naretaraḥ iti ca |

apare narādhamāḥ kañcit kālaṃ bhaktimattvena prāpta-naratvā apy ante phala-prāptau na sādhanopayoga iti matvā svecchayaiva bhakti-tyāginaḥ | svakartṛka-bhakti-tyāga-lakṣaṇam eva teṣām adhamatvam iti bhāvaḥ | apare śāstrādhyāpanādi-mattve ‚pi māyayāpahṛtaṃ jñānam eṣāṃ te vaikuṇṭha-virājinī nārāyaṇa-mūrtir eva sārvakālikī-bhakti-prāpyā, na tu kṛṣṇa-rāmādi-mūrtir mānuṣīti manyamānā ity arthaḥ | yad vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti | te khalu māṃ prapadyamānā api na māṃ prapadyanta iti bhāvaḥ | apare āsuraṃ bhāvam āśritāḥ | asurā jarāsandhādayo mad-vigrahaṃ lakṣīkṛtya śarair vidhyanti | tathaiva dṛśyatādi-hetu-mat-kutarkair mad-vigrahaṃ vaikuṇṭha-stham api khaṇḍayanty eva | na tu prapadyanta ity arthaḥ

 

Baladeva


nanu cet tvām eva prapannā vimucyante tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante tatrāha na mām iti | duṣṭāś ca te kṛtinaḥ śāstrārtha-kuśalāś ceti duṣkṛtinaḥ kupaṇḍitās te māṃ na prapadyante | śrutiś caivam āha –

avidyāyām antare vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5]

te catur-vidhāḥ – eke māyayā mūḍhāḥ karma-jaḍā indrādivan mām api viṣṇuṃ karmāṅgaṃ jīvavat karmādhīnaṃ manyamānāḥ | apare māyayā narādhamā viprādi-kula-janmanā narottamatāṃ prāpyāpy asat kāvyārthāsattyā pāmaratā-bhājaḥ | yad uktam –

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthā purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

anye māyayāpahṛta-jñānāḥ sāṅkhyādayaḥ | te hi sārvajña-sārvaiśvarya-sarva-sraṣṭṛtva-muktidatvādi dharmaiḥ śruti-sahasra-prasiddham api mām īśvaram apalapantaḥ prakṛtim eva sarva-sraṣṭrīṃ mokṣa-dātrīṃ ca kalpayanti | tatra tādṛśa-kuṭila-kuyukti-śatāny udbhāvayantī māyayaiva hetuḥ | kecit tu māyayaivāsuraṃ bhāvam āśritā nirviśeṣa-cin-mātra-vādinaḥ | asurā yathā nikhilānanda-karaṃ mad-vigrahaṃ śarair vidhyanti tathādṛśyatvādi-hetubhis te nitya-caitanyātmatayā śruti-prasiddham api taṃ khaṇḍayantīti tatrāpi tādṛśa-buddhy-utpādanī māyaiva hetur iti

 
 



Both comments and pings are currently closed.