BhG 7.11

balaṃ balavatāṃ cāhaṃ kāma-rāga-vivarjitam
dharmāviruddho bhūteṣu kāmo smi bharata-rṣabha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bharatarṣabha (O best of the Bharatas!),
aham ca (and I) balavatāṁ (of the strong) kāma-rāga-vivarjitam (devoid of desire and passion) balam (strength) [asmi] (I am),
bhūteṣu (in beings) dharmāviruddhaḥ (not against dharma) kāmaḥ (desire) asmi (I am).

 

grammar

balam bala 1n.1 n.strength;
balavatām bala-vant 6n.3 m.of the strong (from: bala – strength, force; -mant / -vant – suffix denoting one who possesses);
ca av.and;
aham asmat sn. 1n.1I;
kāma-rāga-vivarjitam kāma-rāga-vivarjita 1n.1 n.; TP/DV: kāmena ca rāgena ca vivarjitam iti devoid of desire and passion (from: kam –to wish, to love, to long for, kāma – wish, desire; rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; vi-vṛj – to exclude, to avoid, caus. PP vivarjita – excluded, deprived of, without);
dharmāviruddhaḥ dharma-aviruddha 1n.1 m.; TP: dharmeṇa aviruddha iti not against the law (from: dhṛ – to hold, dharma – the law; vi-rudh – to obstruct, to stop, PP viruddha – kept back, prohibited);
bhūteṣu bhūta (bhū – to be) PP 7n.3 m.in beings;
kāmaḥ kāma 1n.1 m.wish, desire, pleasure (from: kam – to wish, to love, to long for);
asmi as (to be) Praes. P 3v.1I am;
bharata-rṣabha bharata-rṣabha 8n.1 m.; TP: bharatāṇām ṛṣabha itiO best of the Bharatas (from: bhṛ – to hold or bharata – king Bharata, maintained, actor, in plural – the descendants of Bharata; ṛṣabha – bull, the best of any kind);

 

textual variants


balavatāṁbalavatā (by the strong);
cāhaṁ → asmi (I am);
 
 



Śāṃkara


balaṃ sāmarthyam ojo balavatām aham | tac ca balaṃ kāma-rāga-vivarjitam | kāmaś ca rāgaś ca kāma-rāgau | kāmas tṛṣṇā-saṃnikṛṣṭeṣu viṣayeṣu, rāgo rañjanā prāpteṣu viṣayeṣu—tābhyāṃ kāma-rāgābhyāṃ vivarjitaṃ dehādi-dhāraṇa-mātrārthaṃ balaṃ sattvam aham asmi | na tu yat saṃsāriṇāṃ tṛṣṇā-rāga-kāraṇam | kiṃ ca—dharmāviruddhaḥ | dharmeṇa śāstrārthenāviruddho yaḥ prāṇiṣu bhūteṣu kāmaḥ, yathā deha-dhāraṇa-mātrādy-artho’śana-pānādi-viṣayaḥ, sa kāmo’smi | he bharatarṣabha

 

Rāmānuja


ataḥ sarvasya paramapuruṣaśarīratvenātmabhūtaparamapuruṣaprakārarvāt sarvaprakāraḥ paramapuruṣa evāvasthita iti sarvaiś śabdais tasyaivābhidhānam iti tat tat sāmānādhikaraṇyena āha

ete sarve vilakṣaṇā bhāvā matta evotpannāḥ, maccheṣabhūtāḥ maccharīratayā mayy evāvasthitāḥ; atas tattatprakāro ‚ham evāvathitaḥ

 

Śrīdhara


kiṃ ca balam iti | kāmo ‚prāpte vastuny abhilāṣo rājasaḥ | rāgaḥ punar abhilaṣite ‚rthe prāpte ‚pi punar adhike ‚rthe citta-rañjanātmakas tṛṣṇāpara-paryāyas tāmasaḥ | tābhyāṃ vivarjitaṃ balavatāṃ balam aham asmi | sāttvikaṃ sva-dharmānuṣṭhāna-sāmarthyam aham ity arthaḥ | dharmeṇāviruddhaḥ sva-dāreṣu putrotpādana-mātropayogī kāmo ‚ham iti

 

Madhusūdana


aprāpto viṣayaḥ prāpti-kāraṇābhāve ‚pi prāpyatām ity ākāraś citta-vṛtti-viśeṣaḥ kāmaḥ | prāpto viṣayaḥ kṣaya-kāraṇe saty api na kṣīyatām ity evam-ākāraś citta-vṛtti-viśeṣo rañjanātmā rāgas tābhyāṃ viśeṣeṇa varjitaṃ sarvathā tad-akāraṇaṃ rajas-tamo-virahitaṃ yat svadharmānuṣṭhānāya dehendriyādi-dhāraṇa-sāmarthyaṃ sāttvikaṃ balam balavatāṃ tādṛśa-sāttvika-bala-yuktānāṃ saṃsāra-parāṅmukhānāṃ tad aham asmi | tad-rūpe mayi balavantaḥ protā ity arthaḥ | ca-śabdas tu-śabdārtho bhinna-kramaḥ | kāma-rāga-vivarjitam eva balaṃ mad-rūpatvena dhyeyaṃ na tu saṃsāriṇāṃ kāma-rāga-kāraṇaṃ balam ity arthaḥ |

krodhārtho vā rāga-śabdo vyākhyeyaḥ | dharmo dharma-śāstraṃ tenāviruddho ‚pratiṣiddho dharmānukūlo vā yo bhūteṣu prāṇiṣu kāmaḥ śāstrānumata-jāyā-putra-vittādi-viṣayo ‚bhilāṣaḥ so ‚ham asmi | he bharatarṣabha ! śāstrāviruddha-kāma-bhūte mayi tathāvidha-kāma-yuktānāṃ bhūtānāṃ protatvam ity arthaḥ

 

Viśvanātha


kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgaḥ krodhas tad-vivarjitam | na tad-dvayotthitam ity arthaḥ | dharmāviruddhaḥ sva-bhāryāyāṃ putrotpatti-mātropayogī

 

Baladeva


kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgas tu prāpte ‚py abhilaṣite ‚rthe punas tato ‚py adhike ‚rthe citta-rañjanātmako ‚titṛṣṇāpara-nāmā, tābhyāṃ vivarjitaṃ balaṃ sva-dharmānuṣṭhāna-sāmarthyam ity arthaḥ | dharmāviruddhaḥ svapatnyāṃ putrotpatti-mātra-hetuḥ

 
 



Both comments and pings are currently closed.