BhG 7.10

bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
mām (me) sarva-bhūtānām (of all beings) sanātanam (eternal) bījam (semen) viddhi (you must know).
aham (I) buddhi-matām (of the intelligent) buddhiḥ (intelligence),
tejasvinām (of those having prowess) tejaḥ (vigour) asmi (I am).

 

grammar

bījam bīja 2n.1 n.seed, semen, source;
mām asmat sn. 2n.1me;
sarva-bhūtānām sarva-bhūta 6n.3 m.; sarvāṇāṁ bhūtānām iti of all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
sanātanam sanātana 2n.1 n.eternal, primeval;
buddhiḥ buddhi 1n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
buddhimatām buddhimant 6n.3 m.of the intelligent (from: budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion; -mant / -vant – suffix denoting one who possesses);
asmi as (to be) Praes. P 3v.1I am;
tejaḥ tejas 1n.1 n.sharpness, heat, splendour, vigour, semen (from: tij – to sharpen, to tolerate);
tejasvinām tejasvin 6n.3 m.of those having prowess, of ascetics (from: tij – to sharpen, to tolerate, tejas – sharpness, heat, splendour, prowess, semen; -in, -min, -vin – sufixes meaning one who possesses);
aham asmat sn. 1n.1I;

 

textual variants


The fourth pada of verse 7.10 is the same as the second pada of verse BhG 10.36;

 
 



Śāṃkara


bījaṃ praroha-kāraṇaṃ māṃ viddhi sarva-bhūtānāṃ he pārtha sanātanaṃ cirantanam | kiṃ ca, buddhir viveka-śaktir antaḥ-karaṇasya buddhimatāṃ viveka-śaktimatām asmi | tejaḥ prāgalbhyaṃ tadvatāṃ tejasvinām aham

 

Rāmānuja


commentary under the verse BhG 7.11

 

Śrīdhara


kiṃ ca bījam iti | sarveṣāṃ carācarāṇāṃ bhūtānāṃ bījaṃ sajātīya-kāryotpādana-sāmarthyam | sanātanaṃ nityam uttarottara-sarva-kāryeṣv anusyūtam | tad eva bījaṃ mad-vibhūtiṃ viddhi | na tu prativyakti vinaśyam | tathā buddhimatāṃ buddhiḥ prajñāham asmi | tejasvināṃ pragalbhānāṃ tejaḥ pragalbhatām

 

Madhusūdana


sarvāṇi bhūtāni sva-sva-bījeṣu protāni na tu svayīti cen nety āha bījam iti | yat sarva-bhūtānāṃ sthāvara-jaṅgamānām ekaṃ bījaṃ kāraṇaṃ | sanātanaṃ nityaṃ bījāntarānapekṣaṃ na tu prativyakti-bhinnam anityaṃ vā tad-avyākṛtākhyaṃ sarva-bījaṃ mām eva viddhi na tu mad-bhinnaṃ he pārtha | ato yuktam ekasminn eva mayi sarva-bīje protatvaṃ sarveṣām ity arthaḥ | kiṃ ca buddhis tattvātattva-viveka-sāmarthyaṃ tādṛśa-buddhimatām aham asmi | buddhi-rūpe mayi buddhimantaḥ protā viśeṣaṇābhāve viśiṣṭābhāvasyoktatvāt | tathā tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ pariś cānabhibhāvyatvaṃ tejasvināṃ tathāvidha-prāgalbhya-yuktānāṃ yat tad aham asmi, tejo-rūpe mayi tejasvinaḥ protā ity arthaḥ

 

Viśvanātha


bījam avikṛtaṃ kāraṇaṃ pradhānākhyam ity arthaḥ | sanātanaṃ nityaṃ buddhimatāṃ buddhir eva sāraḥ

 

Baladeva


sarva-bhūtānāṃ carācarāṇāṃ yad eka-bījaṃ sanātanaṃ nityaṃ, na tu prativyakti-bhinnam anityaṃ vā tat pradhānākhyaṃ sarva-bījaṃ mām eva viddhi tad-rūpayā vibhūtyā tāny ahaṃ pālayāmi tat-pareṇa hi tāni puṣyante | buddhiḥ sārāsāra-vivekavatī | tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ parān abhibhāvyatvaṃ ca

 
 



Both comments and pings are currently closed.