BhG 7.8

raso ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ
praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
aham (I) apsu (in waters) rasaḥ (taste),
śaśi-sūryayoḥ (of Moon and Sun) prabhā (light),
sarva-vedeṣu (in all Vedas) praṇavaḥ (syllable OM),
khe (in space) śabdaḥ (sound),
nṛṣu (in men) pauruṣam (manhood) asmi (I am).

 

grammar

rasaḥ rasa 1n.1 m.juice, nectar, taste (from: ras – to taste, to relish, to love);
aham asmat sn. 1n.1I;
apsu ap 7n.3 f.in waters (zawsze odmieniane w l.mn.);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
prabhā pra-bhā 1n.1 f.brightness, light, splendour, beauty (from: pra-bhā – to shine, to be bright);
asmi as (to be) Praes. P 3v.1I am;
śaśi-sūryayoḥ śaśi-sūrya 6n.2 m.; DV: śaśinaś ca sūryasya cetiof Moon and Sun (from: śaśa – rabbit, hare, śaśin – with a [sign of a] rabbit, Moon; sūrya – Sun);
praṇavaḥ praṇava 1n.1 m.syllable OM (from: pra-ṇu – to reverberate);
sarva-vedeṣu sarva-veda 7n.3 m.; sarveṣu vedeṣv itiin all Vedas (from: sarva – all, whole; vid – to know, to understand, veda – the Vedas);
śabdaḥ śabda 1n.1 m.sound;
khe kha 7n.1 n.in a cavity (eg in the body), in an empty space, ether, sky;
pauruṣam pauruṣa 1n.1 n.manhood, virile, human (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people, puruṣa – a person);
nṛṣu nṛ 7n.3 m. in men;

 

textual variants


prabhāsmi → prakāśaḥ (manifestation);
sarva-vedeṣu → sarva-bhuteṣu (in all beings);

 
 



Śāṃkara


kena kena dharmeṇa viśiṣṭo tvayi sarvam idaṃ protam ity ucyate—

raso’ham, apāṃ yaḥ sāraṃ sa rasaḥ, tasmin rasa-bhūte mayi āpaḥ protā ity arthaḥ | evaṃ sarvatra | yathāham apsu rasaḥ, evaṃ prabhāsmi śaśi-sūryayoḥ | praṇava oṃkāraḥ sarva-vedeṣu, tasmin praṇava-bhūte mayi sarve vedāḥ protāḥ | tathā khe ākāśe śabdaḥ sāra-bhūtaḥ, tasmin mayi khaṃ protam | tathā pauruṣaṃ puruṣasya bhāvaḥ pauruṣaṃ yataḥ puṃ-buddhir nṛṣu, tasmin mayi puruṣāḥ protāḥ

 

Rāmānuja


commentary under the verse BhG 7.11

 

Śrīdhara


jagataḥ sthiti-hetutvam eva prapañcati raso ‚ham iti pañcabhiḥ | apsu raso ‚haṃ rasa-tan-mātra-rūpayā vibhūtyā tad-āśrayatenāpsu-sthito ‚ham ity arthaḥ | tathā śaśi-sūryayoḥ prabhāsmi | candre sūrye ca prakāśa-rūpayā vibhūtyā tad-āśrayatvena sthito ‚ham ity arthaḥ | uttarātrāpy evaṃ draṣṭavyam | sarveṣu vedeṣu vaikharī-rūpeṣu tan-mūla-bhūtaḥ praṇava oṅkāro ‚smi | kha ākāśe śabda-tan-mātra-rūpo ‚smi | nṛṣu puruṣeṣu pauruṣam udyamam asmi | udyame hi puruṣās tiṣṭhanti

 

Madhusūdana


avādīnāṃ rasādiṣu protatva-pratīteḥ kathaṃ tvayi sarvam idaṃ protam iti ca na śaṅkyaṃ rasādi-rūpeṇa mamaiva sthitatvād ity āha raso ‚ham iti pañcabhiḥ | rasaḥ puṇyo madhuras tan-mātra-rūpaḥ sarvāsām apāṃ sāraḥ kāraṇa-bhūto yo ‚psu sarvāsvanugataḥ so ‚haṃ he kaunteya tad-rūpe mayi sarvā āpaḥ protā ity arthaḥ | evaṃ sarveṣu paryāyeṣu vyākhyātavyam | iyaṃ vibhūtir ādhyānāyopadiśyata iti nātīvābhiniveṣṭavyam | tathā porabhā prakāśaḥ śaśi-sūryayor aham asmi | prakāśa-sāmānya-rūpe mayi śaśi-sūryau protāv ity arthaḥ | tathā praṇaya oṅkāraḥ sarva-vedeṣv anusyūto ‚haṃ tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṅkāreṇa sarvā vāk iti śruteḥ | saṃtṛṇṇāni grathitāni | sarvā vāk sarvo veda ity arthaḥ | śabdaḥ puṇyas tan-mātra-rūpaḥ kha ākāśe ‚nusyūto ‚ham | pauruṣaṃ puruṣatva-sāmānyaṃ nṛṣu puruṣeṣu yad anusyūtaṃ tad aham | sāmānya-rūpe mayi sarve viśeṣāḥ protāḥ śrautair dundubhy-ādi-dṛṣṭāntair iti sarvatra draṣṭavyam

 

Viśvanātha


sva-kārye jagaty atra yathāham antaryāmi-rūpeṇa praviṣṭo varte, tathā kvacit kāraṇa-rūpeṇa kvacit kāryeṣu manuṣyādiṣu sāra-rūpeṇāpy ahaṃ varta ity āha raso ‚ham iti caturbhiḥ | apsu rasa tat-kāraṇa-bhūto mad-vibhūtir ity arthaḥ | evaṃ sarvatrāgre ‚pi | prabhā prabhā-rūpaḥ | praṇava oṅkāraḥ sarva-veda-kāraṇam | ākāśe śabdas tat-kāraṇam | nṛṣu pauruṣam sakala udyama-viśeṣa eva manuṣya-sāraḥ

 

Baladeva


tattvaṃ darśayati raso ‚ham iti pañcabhiḥ | apsu raso ‚haṃ rasa-tan-mātrayā vibhūtyā tāḥ pālayan tāsv ahaṃ vartate | tāṃ vinā tāsām asthiteḥ | śaśini sūrye cāhaṃ prabhāsmi prabhayā vibhūtyā tau pālayan tayor ahaṃ varte | evaṃ paratra draṣṭavyam | vaikharī-rūpeṣu sarva-vedeṣu tan-mūla-bhūtaḥ praṇavo ‚ham | khe nabhasi śabdas tan-mātra-lakṣaṇo ‚ham | nṛṣu pauruṣaṃ phalavān udyamo ‚ham | tenaiva teṣāṃ sthiteḥ

 
 



Both comments and pings are currently closed.