BhG 7.7

mattaḥ parataraṃ nānyat kiṃ-cid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he dhanaṁjaya (O winner of wealth!),
mattaḥ (from me) parataram (superior) anyat (other) kiṁcit (something) na asti (there is not).
sūtre (on a thread) maṇi-gaṇāḥ iva (like groups of jewels) [protāḥ santi] (it is strung),
[tathā] (so) mayi (in me) idam sarvam (all that) protaṁ (strung) [asti] (it is).

 

grammar

mattaḥ av.from me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; indeclinable ablative with an ending: -tas);
parataram paratara 1n.1 n.superior, better, previous (comparative of: para – beyond, ancient, final, the best, the supreme);
na av.not;
anyat anya sn. 1n.1 n.other;
kiṁ-cit kiṁ-cit sn. 1n.1 n.something (from: kim – what?; -cit – indefinitive particle);
asti as (to be) Praes. P 1v.1there is;
dhanaṁjaya dhanaṁ-jaya 8n.1 m.O winner of wealth, O Dhanaṁjaya (yo dhanaṁ jayati saḥ – one who wins wealth; dhana – booty, prey, riches; ji – to conquer, jaya – victory);
mayi asmat sn. 7n.1in me;
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
idam idam sn. 1n.1 n.this;
protam pra-uta / -ūta (pra-ve – to weave) PP 1n.1 n.sewed, strung on, fixed;
sūtre sūtra 7n.1 n.on a thread, on a line (from: siv – to sew, to stitch, to join);
maṇi-gaṇāḥ maṇi-gaṇa 1n.3 m.; TP: maṇīṇāṁ gana itigroups of jewels (from: maṇi – jewel, gem; gaṇ – to count, to sum up, gaṇa – group, flock, troop, series, class);
iva av.like, in the same manner as, almost, exactly;

 

textual variants


protaṃ → proktaṃ (said);

 
 



Śāṃkara


yatas tasmāt—

mattaḥ parameśvarāt parataram anyat kāraṇāntaraṃ kiṃcit nāsti na vidyate, aham eva jagat-kāraṇam ity arthaḥ, he dhanaṃjaya | yasmād evaṃ tasmāt mayi parameśvare sarvāṇi bhūtāni sarvam idaṃ jagat protam anusyūtam anugatam anuviddhaṃ grathitam ity arthaḥ | dīrgha-tantuṣu paṭavat, sūtre ca maṇi-gaṇā iva

 

Rāmānuja


yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvena, sarvācetanavastuśeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṃ parataraḥ tathā jñānaśaktibalādiguṇayogena cāham eva parataraḥ / matto ‚nyan madvyatiriktaṃ jñānabalādiguṇāntarayogi kiṃcid api parataraṃ nāsti

sarvam idaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtre maṇigaṇavad atmatayāvasthite mayi protam āśritam / „yasya pṛthivī śarīram”, „yasyātmā śarīram”, „eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ” iti, ātmaśarīrabhāvenāvasthānaṃ ca jagadbrahmaṇor antaryāmibrāhmaṇādiṣu siddham

 

Śrīdhara


yasmād evaṃ tasmāt matta iti | mattaḥ sakāśāt parataraṃ śreṣṭhaṃ jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇaṃ kiñcid api nāsti | sthiti-hetur apy aham evety āha mayīti | mayi sarvam idaṃ jagat protaṃ grathitam āśritam ity arthaḥ | dṛṣṭāntaḥ spaṣṭaḥ

 

Madhusūdana


yasmād aham eva māyayā sarvasya jagato janma-sthiti-bhaṅga-hetus tasmāt paramārthataḥ matta iti | nikhila-dṛśyākāra-pariṇata-māyādhiṣṭhānāt sarva-bhāsakān mattaḥ sad-rūpeṇa sphuraṇa-rūpeṇa ca sarvānusyūtān sva-prakāśa-paramānanda-caitanya-ghanāt paramārtha-satyāt svapna-dṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śukti-śakalāvacchinna-caitanyādivat-tad-ajñāna-kalpitaṃ rajataṃ parataraṃ paramārtha-satyam anyat kiṃcid api nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ity arthaḥ tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāra-dṛṣṭyā tu mayi sad-rūpe sphuraṇa-rūpe ca sarvam idaṃ jaḍa-jātaṃ protaṃ grathitaṃ mat-sattayā sad iva mat-sphuraṇena ca sphurad iva vyavahārāya māyā-mayāya kalpate | sarvasya caitanya-grathitatva-mātre dṛṣṭāntaḥ – sūtre maṇi-gaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapna-dṛśi svapna-protā maṇi-gaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu param ataḥ setūn māna-sambandha-bheda-vyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrva-pakṣasyottaratvena ślokam imaṃ vyācakṣate | mattaḥ sarvajñāt sarva-śakteḥ sarva-kāraṇāt parataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇam anyan nāsti he dhanañjaya ! yasmād evaṃ tasmān mayi sarva-kāraṇe sarvam idaṃ kārya-jātaṃ protaṃ grathitaṃ nānyan na | sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre na tu kāraṇatve | kanake kuṇḍalādivad iti tu yogyo dṛṣṭāntaḥ

 

Viśvanātha


yasmād evaṃ tasmād aham eva sarvam ity āha mattaḥ parataram anyat kiñcid apii nāsti | kārya-kāraṇayor aikyāt śakti-śaktimator aikyāc ca | tathā ca śrutiḥ ekam evādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvam uktvā sarvāntaryāmitvaṃ cāha mayīti | sarvam idaṃ cij-jaḍātmakaṃ jagat mat-kāryatvān mad-ātmakam api punar mayy antaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇi-gaṇāḥ protāḥ | madhusūdana-sarasvatī-pādās tu sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre, na tu kāraṇatve kanake kuṇḍalādivad iti tu yogyo dṛṣṭānta ity āhuḥ

 

Baladeva


nanu sthira-carayor apara-parayoḥ prakṛtyor api tvam eva tac-chaktimān yonir ity ukter nikhila-jagad-bījatvaṃ tava pratītaṃ, na tu sarva-paratvam | tac ca tad-bījāt tvatto ‚nyasyaiva –

tato yad uttarataraṃ tad arūpam anāmayam |
ya etad vidur amṛtās te bhavanti athetare
duḥkham evāpi yanti || [ŚvetU 3.10] iti śravaṇād iti cet tatrāha matta iti |

mattas tvat-sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham eva sarva-śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv anyathā śrutim iti cen mandam etat kṣodākṣamatvāt | tathā hi

vedāham etaṃ puruṣaṃ mahāntam
ādity-varṇaṃ tamasaḥ parastāt |
tam eva vidvān amṛta iha bhavati
nānyaḥ panthā vidyate ‚nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarva-jagad-bījasya mahā-puruṣasya viṣṇor jñānam amṛtasya panthās tato nāstīty upadiśya tad-upapādanāya

yasmāt paraṃ nāparam asti kiñcid
yasmān nāṇīyona jyāyo ‚sti kiñcit

iti tasyaiva paramatvaṃ tad-itarasya tad-asambhavaṃ ca pratipādya | tato yad uttarotaraṃ ity ādinā pūrvoktam eva nigamitam | na tu tato ‚nyac-chreṣṭham astīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evam āha sūtrakāraḥ-tathānya-pratiṣedhāt [Vs 3.2.36] iti | mad-anyasya kasyacid api śraiṣṭhyābhāvād aham eva mad-anya-sarvāśraya ity āha mayīti | protaṃ grathitaṃ sphuṭam anyat | etena viśvapālakatvaṃ svasyoktam

 
 



Both comments and pings are currently closed.