BhG 7.5

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām
jīva-bhūtāṃ mahā-bāho yayedaṃ dhāryate jagat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahā-bāho (O mighty-armed one!),
iyam tu (but this) [prakṛtiḥ] (nature) aparā (inferior) [asti] (it is).
itaḥ (than this) anyām (other) parām (superior) jīva-bhūtām (being life) me prakṛtim (my nature) viddhi (you must know).
yayā (by which) idam (this) jagat (world) dhāryate (it is supported).

 

grammar

aparā apara 1n.1 f.other, later, inferior, different;
iyam idam sn. 1n.1 f.this;
itaḥ av.from this, than this (from: idam – this; indeclinable ablative with an ending: -tas);
tu av.but, then, or, and;
anyām anya sn. 2n.1 f.other;
prakṛtim prakṛti 2n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
me asmat sn. 6n.1my (shortened form of: mama);
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
jīva-bhūtām jīva-bhūtā 2n.1 f.being life / comprising the living beings (from: jīv – to live, jīva – living, living being, life; bhū – to be, PP bhūta – been, real, world);
mahā-bāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
yayā yat sn. 3n.1 f. by which;
idam idam sn. 1n.1 n.this;
dhāryate dhṛ (to hold) Praes. caus. pass. 1v.1it is supported;
jagat jagat 1n.1 n.world, moving, mankind (from: gam – to go);

 

textual variants


jīva-bhūtāṃ → bīja-bhūtāṃ (being the seed);

 
 



Śāṃkara


aparā na parā nikṛṣṭāśuddhānartha-karī saṃsāra-bandhanātmikeyam | ito’syāḥ yathoktāyās tv anyāṃ viśuddhāṃ prakṛtiṃ mamātma-bhūtāṃ viddhi me parāṃ prakṛṣṭaṃ jīva-bhūtāṃ kṣetrajña-lakṣaṇāṃ prāṇa-dhāraṇa-nimitta-bhūtāṃ he mahābāho, yayā prakṛtyedaṃ dhāryate jagad antaḥ-praviṣṭayā

 

Rāmānuja


iyaṃ mamāparā prakṛtiḥ; itas tv anyām ito ‚cetanāyāś cetanabhogyabhūtāyāḥ prakṛter visajātīyākārāṃ jīvabhūtāṃ parāṃ tasyāḥ bhoktṛtvena pradhānabhūtāṃ cetanarūpāṃ madīyāṃ prakṛtiṃ viddhi; yayedam acetanaṃ kṛtsnaṃ jagad dhāryate

 

Śrīdhara


aparām imāṃ prakṛtim upasaṃharan parāṃ prakṛtim āha apareyam iti | aṣṭadhā yā prakṛtir ukteyam aparā nikṛṣṭā jaḍatvāt parārthatvāc ca | itaḥ sakāśāt parāṃ prakṛṣṭām anyāṃ jīva-bhūtāṃ jīva-svarūpāṃ me prakṛtiṃ viddhi jānīhi | paratve hetuḥ yayā cetanayā kṣetrajña-rūpayā svakarma-dvāreṇedaṃ jagad dhāryate

 

Madhusūdana


evaṃ kṣetra-lakṣaṇāyāḥ prakṛter aparatvaṃ vadan kṣetrajña-lakṣaṇāṃ parāṃ prakṛtim āha apareyam iti | yā prāg aṣṭadhoktā prakṛtiḥ sarvācetana-varga-rūpā seyam aparā nikṛṣṭā jaḍatvāt parārthatvāt saṃsāra-bandha-rūpatvāc ca | itas tv acetana-varga-rūpāyāḥ kṣetra-lakṣaṇāyāḥ prakṛter anyāṃ vilakṣaṇāṃ tu-śabdād yathā-kathaṃcid apy abhedāyogyāṃ jīva-bhūtāṃ cetanātmikāṃ kṣetrajña-lakṣaṇāṃ me mamātma-bhūtāṃ viśuddhāṃ parāṃ prakṛṣṭāṃ prakṛtiṃ viddhi he mahābāho, yayā kṣetrajña-lakṣaṇayā jīva-bhūtayāntar-anupraviṣṭayā prakṛtyedaṃ jagad-acetana-jātaṃ dhāryate svato viśīrya uttamyate anena jīvenātmanānupraviśa nāma-rūpe vyākaravāṇi iti śruteḥ | na hi jīva-rahitaṃ dhārayituṃ śakyam ity abhiprāyaḥ

 

Viśvanātha


iyaṃ prakṛtir variyaṅgākhyā śaktir aparānutkṛṣṭā jaḍatvāt | ito ‚nyāṃ prakṛtiṃ taṭasthāṃ śaktiṃ jīva-bhūtāṃ parām utkṛṣṭāṃ viddhi caitanyatvāt | asyā utkṛṣṭatve hetuḥ yayā cetanayedaṃ jagad acetanaṃ svabhogārthaṃ gṛhyate

 

Baladeva


eṣā prakṛtir aparā nikṛṣṭā jaḍatvād bhogyatvāc ceto jaḍāyāḥ prakṛter anyāṃ parāṃ cetanatvād bhoktṛtvāc cotkṛṣṭāṃ jīva-bhūtāṃ me madīyāṃ prakṛtiṃ viddhi | he mahābāho pārtha ! paratve hetuḥ yayeti | yayā cetanayā idaṃ jagat sva-karma-dvārā dhāryate śayyāsanādivat sva-bhogāya gṛhyate | śrutiś ca harer eveyaṃ śaktis tvayīty āha pradhāna-kṣetrajña-patir guṇeśaḥ [ŚvetU 6.16] iti

 
 



Both comments and pings are currently closed.