BhG 7.4

bhūmir āpo nalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃ-kāra itīyaṃ me bhinnā prakṛtir aṣṭadhā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


bhūmiḥ (earth) āpaḥ (water) analaḥ (fire) vāyuḥ (air) kham (space) manaḥ (the mind) buddhiḥ (intelligence) ahaṁ-kāraḥ eva ca iti (and indeed egoism)
iyam (this) me (my) aṣṭadhā (eightfold) bhinnā (divided) prakṛtiḥ (nature).

 

grammar

bhūmiḥ bhūmi 1n.1 f. earth;
āpaḥ ap 1n.3 f.water (inflected always in plural);
analaḥ anala 1n.1 m. fire (an – to breath, to live);
vāyuḥ vāyu 1n.1 m.wind (from: – to blow);
kham kha 1n.1 n.cavity (eg in the body), empty space, ether, sky;
manaḥ manas 1n.1 n.the mind (from: man – to think);
buddhiḥ buddhi 1n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
eva av.certainly, just, merely;
ca av.and;
ahaṁ-kāraḥ ahaṁ-kāra 1n.1 m. ego, egotism, pride (from: aham – I; kṛ – to do, kāra – a doer);
iti av.thus (used to close the quotation);
iyam idam sn. 1n.1 f.this;
me asmat sn. 6n.1my (shortened form of: mama);
bhinnā bhinnā (bhid – to split) PP 1n.1 f.split, divided, separated;
prakṛtiḥ prakṛti 1n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
aṣṭa-dhā av.eightfold (from: aṣṭa – eight; -dhā – suffix to form manifold numerals);

 
 



Śāṃkara


śrotāraṃ prarocanenābhimukhīkṛtyāha—

bhūmiḥ pṛthivī-tanmātram ucyate, na sthūlā | bhinnā prakṛtir aṣṭadhā iti vacanāt | tathāb-ādayo’pi tanmātrāṇy eva ucyante—āpo’nalo vāyuḥ kham | mana iti manasaḥ kāraṇam ahaṃkāro gṛhyate | buddhir ity ahaṃkāra-kāraṇaṃ mahat-tattvam | ahaṃkāra ity avidyā-saṃyuktam avyaktam | yathā viṣa-saṃyuktam annaṃ viṣam ity ucyate, evam ahaṃkāra-vāsanāvad avyaktaṃ mūla-kāraṇam ahaṃkāra ity ucyate, pravartakatvāt ahaṃkārasya | ahaṃkāra eva hi sarvasya pravṛtti-bījaṃ dṛṣṭaṃ loke | itīyaṃ yathoktā prakṛtir me mamaiśvarī māyā-śaktir aṣṭadhā bhinnā bhedam āgatā

 

Rāmānuja


asya vicitrānantabhogyabhogopakaraṇabhogasthānarūpeṇāvasthitasya jagataḥ prakṛtir iyaṃ gandhādiguṇakapṛthivyaptejovāyvākāśādirūpeṇa manaḥprabhṛtīndriyarūpeṇa mahadahaṃkārarūpeṇa cāṣṭadhā bhinnā madīyeti viddhi

 

Śrīdhara


evaṃ śrotāram abhimukhīkṛtyedānīṃ prakṛti-dvārā sṛṣṭy-ādi-kartṛtveneśvara-tattvaṃ pratijñātaṃ nirūpayiṣyan parāpara-bhedena prakṛti-dvayam āha bhūmir iti dvyābhyām | bhūmy-ādi-śabdaiḥ pañca-gandhādi-tan-mātrāṇy ucyante | manaḥ-śabdena tat-kāraṇa-bhūto ‚haṅkāraḥ | buddhi-śabdena tat-kāraṇaṃ mahat-tattvam ahaṅkāra-śabdena tat-kāraṇam avidyā | ity evam aṣṭadhā bhinnā | yad vā bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣmaiḥ sahikīkṛtya gṛhyante | ahaṅkāra-śabdenaivāhaṅkāras tenaiva tat-kāryāṇīndriyāṇy api gṛhyante | buddhir iti mahat-tattvam | manaḥ-śabdena tu manasaivonneyam avyakta-rūpaṃ pradhānam iti | anena prakāreṇa me pakṛtir māyākhyā śaktir aṣṭadhā bhinnā vibhāgaṃ prāptā | caturviṃśati-bheda-bhinnāpy aṣṭa-svaivāntarbhāva-vivakṣayāṣṭadhā bhinnety uktam | tathā ca kṣetrādhyāya imām eva prakṛtiṃ caturviṃśati-tattvātmanā prapañcayiṣyati –

mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ || [Gītā 13.5] iti

 

Madhusūdana


evaṃ prarocanena śrotāram abhimukhīkṛtyātmanaḥ sarvātmakatvena paripūrṇatvam avatārayann ādāv aparāṃ prakṛtim upanyasyati bhūmir iti | sāṅkhyair hi pañca tan-mātrāṇy ahaṅkāro mahān avyaktam ity aṣṭau prakṛtayaḥ pañca mahā-bhūtāni pañca karmendriyāṇi pañca jñānendriyāṇi ubhaya-sādhāraṇaṃ manaś ceti ṣoḍaśa vikārā ucyante | etāny eva caturviṃśatis tattvāni | tatra bhūmir āpo ‚nalo vāyuḥ kham iti pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | buddhy-ahaṅkāra-śabdau tu svārthāv eva | manaḥ-śabdena ca pariśiṣṭam avyaktaṃ lakṣyante prakṛti-śabda-sāmānādhikaraṇyena svārtha-hāner āvaśyakatvāt |

manaḥ-śabdena vā sva-kāraṇam ahaṅkāro lakṣyate pañca-tanmātra-saṃnikarṣāt | buddhi-śabdas tv ahaṅkāra-kāraṇe mahat-tattve mukhya-vṛttir eva | ahaṅkāra-śabdena ca sarva-vāsanā-vāsitam avidyātmakam avyaktaṃ lakṣyante pravartakatvādy-asādhāraṇa-dharma-yogāc ca | iti ukta-prakāreṇeyam aparokṣā sākṣi-bhāsyatvāt prakṛtir māyākhyā pārameśvarī śaktir anirvacanīya-svabhāvā triguṇātmikāṣṭadhā bhinno ‚ṣṭabhiḥ prakārair bhedam āgatā | sarvo ‚pi jaḍa-vargo ‚traivāntarbhavatīty arthaḥ | sva-siddhānte cekṣaṇa-saṅkalpātmakau māyā-pariṇāmāv eva buddhy-ahaṅkārau | pañca-tan-mātrāṇi cāpañcīkṛta-pañca-mahā-bhūtānīty asakṛd avocām

 

Viśvanātha


atha bhakti-mate jñānaṃ nāma bhagavad-aiśvarya-jñānam eva, na tu dehādy-atiriktātma-jñānam eveti | ataḥ svīyaiśvarya-jñānaṃ nirūpayan parāpara-bhedena svīya-prakṛti-dvayam āha bhūmir iti dvābhyām | bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣma-bhūtair gandhādibhiḥ sahaikīkṛtya saṅgṛhyante, ahaṅkāra-śabdena tat-kārya-bhūtānīndriyāṇi tat-kāraṇa-bhūta-mahat-tattvam api gṛhyate | buddhi-manasoḥ pṛthag-uktis tattveṣu tayoḥ prādhānyāt

 

Baladeva


evaṃ śrotāraṃ pārtham abhimukhīkṛtya svasya kāraṇa-svarūpaṃ cid-acic-chaktimad vaktuṃ te śaktī prāha bhūmir iti dvābhyām | caturviṃśatidhā prakṛtir bhūmy-ādy-ātmanāṣṭadhā bhinnā me madīyā bodhyā tan-mātrādīnāṃ bhūmy-ādiṣv antarbhāvād ihāpi caturviṃśatidhaivāvaseyā | tatra bhūmy-ādiṣu pañcasu bhūteṣu tat-kāraṇānāṃ gandhānāṃ pañcānāṃ tan-mātrāṇām antar-bhāvaḥ | ahaṅkāre tat-kāryāṇām ekādaśānām indriyāṇām | buddhi-śabdo mahat-tattvam āha | manaḥ-śabdas tu mano-gamyam avyakta-rūpaṃ pradhānam iti | śrutiś caivam āha-caturviṃśati-saṅkhyānām avyaktaṃ vyaktam ucyate iti | svayaṃ ca kṣetrādhyāye vakṣyati mahābhūtāny ahaṅkāraḥ [Gītā 13.5] ity ādinā

 
 



Both comments and pings are currently closed.