BhG 7.2

jñānaṃ te haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ
yaj jñātvā neha bhūyo nyaj jñātavyam avaśiṣyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) te (to you) idam jñānam (this knowledge) sa-vijñānam (together with wisdom) aśeṣataḥ (in full) vakṣyāmi (I will speak),
yat [jñānam] (this knowledge) jñātvā (after knowing) iha (here) bhūyaḥ (more) anyat (other) jñātavyam (to be known) na avaśiṣyate (it is not left).

 

grammar

jñānam jñāna 2n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
aham asmat sn. 1n.1I;
sa-vijñānam sa-vijñāna 2n.1 n.; BV: yad vijñānena saha vartate tattogether with wisdom (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; vi-jñāna – comprehension, understanding, wisdom);
idam idam 2n.1 n.this;
vakṣyāmi vac (to speak) Fut. P 3v.1I will speak;
aśeṣataḥ av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; indeclinable ablative with an ending –tas);
yat yat sn. 2n.1 n.that which;
jñātvā jñā (to know, to understand) absol.after understanding;
na av.not;
iha av.here (often meaning: in this world);
bhūyaḥ av.more, again, besides;
anyat anya sn. 1n.1 n.other;
jñātavyam jñātavya (jñā – to know, to understand) PF 1n.1 n.to be known, to be understood;
avaśiṣyate ava-śiṣ (to leave) Praes. pass. 1v.1it is left;

 

textual variants


te haṁ → dehaṁ (form);
aśeṣataḥśeṣataḥ (otherwise);
neha bhūyo → na punaḥ kiṁcij / na punaś cānyaj (again something [is not left] / and again other [is not left]);
avaśiṣyateiha śiṣyate (here it is left);
ciṁtanīyaṁ yad utkṛṣṭaṁ sattvaṁ tad upadiśyate (that truth which is extracted, being [the subject] of reflection, will be shown);

 
 



Śāṃkara


tac ca mad-viṣayaṃ—

jñānaṃ te tubhyam ahaṃ sa-vijñānaṃ vijñāna-sahitaṃ svānubhava-yuktam idaṃ vakṣyāmi kathayiṣyāmy aśeṣataḥ kārtsnyena | taj jñānaṃ vivakṣitaṃ stauti śrotuḥ abhimukhīkaraṇāya—yaj jñātvā yaj jñānaṃ jñātvā neha bhūyaḥ punar anyat jñātavyaṃ puruṣārtha-sādhanam avaśiṣyate nāvaśiṣṭaṃ bhavati | iti mat-tattva-jño yaḥ, sa sarvajño bhavatīty arthaḥ | ato viśiṣṭa-phalatvāt durlabhaṃ jñānam

 

Rāmānuja


ahaṃ te madviṣayam idaṃ jñānaṃ vijñānena sahāśeṣato vakṣayāmi / vijñānan viviktākāraviṣayaṃ jñānam / yathāhaṃ madvyatiriktāt samastacidacidvastujātān nikhilaheyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyeyakalyāṇaguṇagaṇānantamahāvibhūtitayā ca viviktaḥ, tena viviktaviṣayajñānena saha matsvarūpaviṣayajñānaṃ vakṣyāmi / kiṃ bahunā; yad jñānaṃ jñātvā
mayi punar anyaj jñātavyaṃ nāvaśiṣyate

 

Śrīdhara


vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | jñānaṃ śāstrīyaṃ vijñānam anubhavaḥ | tat-sahitam idaṃ mad-viṣayam aśeṣataḥ sākalyena vakṣyāmi | yaj jñātveha śreyo-mārge vartamānasya punar anyaj jñātavyam avaśiṣṭaṃ na bhavati | tenaiva kṛtārtho bhavatīty arthaḥ

 

Madhusūdana


jñāsyasīty ukte parokṣam eva taj jñānaṃ syād iti śaṅkāṃ vyāvartayan stauti śrotur ābhimukhyāya jñānam iti | idaṃ mad-viṣayaṃ svato ‚parokṣa-jñānam | asambhāvanādi-pratibandhena phalam ajanayat parokṣam ity upacaryate asambhāvanādi-nirāse tu vicāra-paripākānte tenaiva pramāṇena janitaṃ jñānaṃ pratibandhābhāvāt phalaṃ janayad-aparokṣam ity ucyate | vicāra-paripāka-niṣpannatvāc ca tad eva vijñānaṃ, tena vijñānena sahitam idam aparokṣam eva jñānaṃ śāstra-janyaṃ te tubhyam ahaṃ param āpto vakṣyāmy aśeṣataḥ sādhana-phalādi-sahitatvena niravaśeṣaṃ kathayiṣyāmi | śrautīm eka-vijñānena sarva-vijñāna-pratijñām anusarann āha yaj-jñānaṃ nitya-caitanya-rūpaṃ jñātvā vedānta-janya-mano-vṛtti-viṣayīkṛtyeha vyavahāra-bhūmau bhūyaḥ punar api anyat kiṃcid api jñātavyaṃ nāvaśiṣyate | sarvādhiṣṭhāna-san-mātra-jñānena kalpitānāṃ sarveṣāṃ bādhe san-mātra-pariśeṣāt tan-mātra-jñānenaiva tvaṃ kṛtārtho bhaviṣyasīty abhiprāyaḥ

 

Viśvanātha


tatra mad-bhakter āsakti-bhūmikātaḥ pūrvam api me jñānam aiśvarya-mayaṃ bhavet | tad-uttaraṃ vijñānaṃ mādhuryānubhava-mayaṃ bhavet | tad-ubhayam api tvaṃ śṛṇv ity āha jñānam iti | anyaj jñātavyaṃ nāviśiṣyate iti man-nirviśeṣa-brahma-jñāna-vijñāne ‚py etad-antarbhūta evety arthaḥ

 

Baladeva


vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | idaṃ cid-acic-chaktimat-svarūpa-viṣayakaṃ jñānaṃ | tac ca sa-vijñānam vakṣyāmi | tac-chakti-dvaya-vivikta-svarūpa-viṣayakaṃ jñānaṃ vijñānaṃ tena sahitaṃ te tubhyaṃ prapannāyāśeṣataḥ sāmagryeṇopadekṣyāmīty arthaḥ | yat svarūpaṃ sarva-kāraṇaṃ yac ca dhyeyaṃ tad ubhaya-viṣayakaṃ jñānam atra vaktuṃ pratijñātaṃ yaj jñānaṃ jñātveha śreyo-vartmani niviṣṭasya jijñāsos tavānyaj jñātavyaṃ nāvaśiṣyate | sarvasya tad-antarbhāvāt

 
 



Both comments and pings are currently closed.