BhG 6.47

yoginām api sarveṣāṃ mad-gatenāntar-ātmanā
śraddhā-vān bhajate yo māṃ sa me yuktatamo mataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) śraddhā-vān (has faith) mad-gatena (by being gone into me) antar-ātmanā (by inner self) mām (me) bhajate (he worships),
saḥ (he) sarveṣām (among all) yoginām api (even among the yogīs) yukta-tamaḥ [iti] (the best of the engaged) me mataḥ (is considered by me).

 

grammar

yoginām yogin 6n.3 m.of the yogīs (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
api av.although, moreover, besides, even;
sarveṣām sarva sn. 6n.3 m.among all;
mad-gatena mad-gata 3n.1 m.; TP: mayi gatenetiby being gone into me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; gam – to go, PP gata – gone);
antar-ātmanā antar-ātman 3n.1 m.; KD: antarenātmaneti by inner self (from: anta – end, limit, settlement, inside, nature, av. antaḥ – inside, within; ātman – self);
śraddhā-vān śraddhā-vant 1n.1 m.who has faith (from: śrat – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence; -mant / -vant – suffix denoting one who possesses);
bhajate bhaj (to share, to love, to rejoice, to worship) Praes. Ā 1v.1he worships;
yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
saḥ tat sn. 1n.1 m.he;
me asmat sn. 6n.1my (shortened form of: mama);
yuktatamaḥ yukta-tama 1n.1 m. the best of the engaged (from: yuj – to yoke, to join, to engage; superlative of: PP yukta – yoked, endowed with);
mataḥ mata (man – to think) PP 1n.1 n. regarded, esteemed; thought, opinion, view;

 

textual variants


yogināmyogīnām;
api → mama (my);
-ātmanā-ātmanaḥ (of the self);
bhajate → labhate (he obtains);
 
 



Śāṃkara


yoginām api sarveṣāṃ rūdrādityādi-dhyāna-parāṇāṃ madhye mad-gatena mayi vāsudeve samāhitenāntarātmanāntaḥ-karaṇena śraddhāvān śraddadhānaḥ san bhajate sevate yo mām, sa me mama yuktatamo’tiśayena yukto mato’bhipreta iti

 

Rāmānuja


tad evaṃ paravidyāṅgabhūtaṃ prajāpativākyoditaṃ pratyagātmadarśanam uktam; atha paravidyāṃ prastauti

yoginām iti pañcamyarthe ṣaṣṭhī / „sarvabhūtastham ātmānam” ityādinā caturvidhā yoginaḥ pratipāditāḥ / teṣv anantargatatvād vakṣyamāṇasya yoginaḥ na nirdhāraṇe ṣaṣṭhī saṃbhavati / api sarveṣām iti sarvaśabdanirdiṣṭās tapasviprabhṛtayaḥ / tatrāpy uktena nyāyena pañcamyartho grahītavyaḥ / yogibhyaḥ, api sarvebhyo vakṣyamāṇo yogī yuktatamaḥ / tadapekṣayā avaratve tapasviprabhṛtīnāṃ yogināṃ ca na kaścidviśeṣa ityarthaḥ; mervapekṣayā sarṣapāṇām iva / yady api sarṣapeṣu anyonyanyūnādhikabhāvo vidyate tathāpi mervapekṣayā avaratvanirdeśaḥ samānaḥ / matpriyatvātirekena ananyadhāraṇasvabhāvatayā madgatena antarātmanā manasā, śraddhāvān atyarthamatpriyatvena kṣaṇamātraviśleṣāsahatayā matprāptipravṛttau tvarāvān yo māṃ bhajate māṃ vicitrānantabhogyabhoktṛvargabhogopakaraṇabhogasthānaparipūrṇanikhilajagadudayavibhavalayalīlam, aspṛṣṭāśeṣadoṣānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtyasaṅkhyeyakalyāṇaguṇagaṇanidhim, svābhimatānurūpaikarūpācintyadivyādbhutanityaniravadyaniratiśayāujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpam, vāṅmanasāparicchedyasvarūpasvabhāvam, apārakāruṇyasauśīlyavātsalyodāryamahodadhim, anālocitaviśeṣāśeṣalokaśaraṇyam, praṇatārtiharam, āśritavātsalyaikajaladhim, akhilam anujanayanaviṣayatāṃ gatam, ajahatsvasvabhāvam, vasudevagṛhe ‚vatīrṇam, anavadhikātiśayatejasā nikhilaṃ jagad bhāsayantam, ātmakāntyā viśvam āpyāyayantam, bhajate sevate, upāsta ityarthaḥ sa me yuktatamo mataḥ sa sarvebhyaś śreṣṭatamaḥ iti sarvaṃ sarvadā yathāvasthitaṃ svata eva sākṣātkurvan ahaṃ manye

 

Śrīdhara


yoginām api yama-niyamādi-parāṇāṃ madhye mad-bhaktaḥ śreṣṭha ity āha yoginām apīti | mad-gatena mayy āsaktena | antarātmanā manasā | yo māṃ parameśvaraṃ vāsudevam | śraddā-yuktaḥ san bhajate | sa yoga-yukteṣu śreṣṭho mama saṃmataḥ | ato mad-bhakto bhava iti bhāvaḥ

 

Madhusūdana


idānīṃ sarva-yogi-śreṣṭhaṃ yoginaṃ vadann adhyāyam upasaṃharati yoginām iti | yogināṃ vasu-rudrādityādi-kṣudra-devatā-bhaktānāṃ sarveṣām api madhye mayi bhagavati vāsudeve puṇya-paripāka-viśeṣād gatena prīti-vaśān niviṣṭena mad-gatenāntarātmanāntaḥ-karaṇena prāg-bhavīya-saṃskāra-pāṭavāt sādhu-saṅgāc ca mad-bhajana evaṃ śraddhāvān atiśayena śraddadhānaḥ sambhajante sevata satataṃ cintayati yo māṃ nārāyaṇam īśvareśvaraṃ sa-guṇaṃ nirguṇaṃ vā manuṣyo ‚yam īśvarāntara-sādhāraṇo ‚yam ity ādi-bhramaṃ hitvā sa eva mad-bhakto yogī yuktatamaḥ sarvebhyaḥ samāhita-cittebhyo yuktebhyaḥ śreṣṭho me mama parameśvarasya sarvajñasya mato niścitaḥ | samāne ‚pi yogābhyāsa-kleśe samāne ‚pi bhajanāyāse mad-bhakti-śūnyebhyo mad-bhaktasyaiva śreṣṭhatvāt tvaṃ mad-bhaktaḥ paramo yuktatamo ‚nāyāsena bhavituṃ śakṣyasīti bhāvaḥ |

tad anenādhyāyena karma-yogasya buddhi-śuddhi-hetor maryādāṃ darśayatā tataś ca kṛta-sarva-karma-saṃnyāsasya sāṅgaṃ yogaṃ vivṛṇvatā mano-nigrahopāyaṃ cākṣepa-nirāsa-pūrvakam upadiśatā yoga-bhraṣṭasya puruṣārtha-śūnyatāśaṅkāṃ ca śithilatayā karma-kāṇḍaṃ bhajanīyaṃ ca bhagavantaṃ vāsudevaṃ tat-padārthaṃ nirūpayitum agrima-madhyāya-ṣaṭkam ārabhyata iti śivam

 

Viśvanātha


tarhi yoginaḥ sakāśān nāsty adhikaḥ ko ‚pīty avasīyate | tatra maivaṃ vācyam ity āha yoginām api | pañcamy-arthe ṣaṣṭhī nirdhāraṇa-yogāt | tapasvibhyo jñānibhyo ‚py adhika iti pañcamy-artha-kramāc ca yogibhyaḥ sakāśād apīty arthaḥ | na kevalaṃ yogibhya eka-vidhebhyaḥ sakāśāt | api tu yogibhyaḥ sarvebhyo nānā-vidhebhyo yogārūḍhebhyaḥ samprajñāta-samādhy-asamprajñāta-samādhimadbhyo ‚pīti | yad vā yogā upāyāḥ karma-jñāna-tapo-yoga-bhakty-ādayas tadvatāṃ madhye yo māṃ bhajeta | mad-bhakto bhavati sa yuktatama upāyavattamaḥ | karmī tapasvī jñānī ca yogī mataḥ | aṣṭāṅga-yogī yogitaraḥ | śravaṇa-kīrtanādi-bhaktimāṃs tu yogitama ity arthaḥ | yad uktaṃ śrī-bhāgavate-

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || iti

 

Baladeva


tad ittham ādyena ṣaṭkena saniṣṭhasya sādhanāni jñāna-garbhāni niṣkāma-karmāṇi yoga-śiraskāny abhidhāya madhyena pariniṣṭhitāder bhagavac-charaṇādīni sādhanāny abhidhāsyan tasmāt tasya śraiṣṭhyāvedakaṃ tat-sūtram abhidhatte yoginām iti | pañcamy-arthe ṣaṣṭhīyaṃ tapasvibhya iti pūrvopakramāt | na ca nirdhāraṇe ṣaṣṭhīyam astu vakṣyamāṇasya yoginas tapasvy-ādi-vilakṣaṇa-kriyatvena teṣv anantar-bhāvāt | yadyapi tapasvy-ādīnāṃ mitho nyūnādhikatābhāvo ‚sti | tathāpy avaratvaṃ tasmāt samānam | svarṇa-girer iva tad anyeṣām uccāvacānāṃ girīṇām iti | yaḥ śraddhāvān mad-bhakti-nirūpakeṣu śruty-ādi-vākyeṣu dṛḍha-viśvāsaḥ san māṃ nīlotpala-śyāmalam ājānu-pīvara-bāhuṃ savitṛ-kara-vikasitāravindekṣaṇaṃ vidyud-ujjvala-vāsasaṃ kirīṭa-kuṇḍala-kaṭaka-keyūra-hāra-kaustubha-nūpuraiḥ vanamālayā ca vibhrājamānaṃ sva-prabhayā diśo vitamisrāḥ kurvāṇaṃ nitya-siddha-nṛsiṃha-raghu-varyādi-rūpaṃ sarveśvaraṃ svayaṃ bhagavantaṃ manuṣya-saṃniveśi-vibhu-vijñānanda-mayaṃ yaśodā-stanandhayaṃ kṛṣṇādi-śabdair abhidhīyamānaṃ sārvajña-sarvaiśvarya-satya-saṅkalpāśrita-vātsalyādibhiḥ saundarya-mādhurya-lāvaṇyādibhiś ca guṇa-ratnaiḥ pūrṇaṃ bhajate śravaṇādibhiḥ sevate | mad-gatena mad-ekāsaktenāntarātmanā manasā viśiṣṭas tila-mātram api mad-viyogāsahaḥ sann ity arthaḥ | mad-bhaktaḥ sarvebhyas tapasvy-ādibhyo yogibhyo mad-eka-bhakto yuktatama ity arthaḥ |

atra vyācaṣṭe – nanu yoginaḥ sakāśān na ko ‚py adhiko ‚stīti cet tatrāha yoginām iti | yogāroha-tāratamyāt karma-yogino bahavas tebhyaḥ sarvebhyo ‚pīti dhyānārūḍho yuktaḥ samādhy-ārūḍho yuktataraḥ śravaṇādi-bhaktimāṃs tu yuktatama iti | bhakti-śabdaḥ sevābhidhāyī |
bhaja ity eṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ |
tasmāt sevā budhaiḥ proktā bhakti-śabdena bhūyasī || iti smṛteḥ |

etāṃ bhaktiṃ śrutir āha śraddhā-bhakti-dhyāna-yogād avehi iti |

yasya deve parā bhaktir yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti |

bhaktir asya bhajanaṃ tad-ihāmutropādhi-nairāsyenāmuṣmin manaḥ-kalpanam etad eva naiṣkarmyam [GTU 1.14] iti |

ātmānam eva lokam upāsīta [BAU 1.4.8] iti |

ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi [BAU 2.4.5, 4.5.6] iti caivam ādyāḥ |

sā ca bhaktir bhagavat-svarūpa-śakti-vṛtti-bhūtā bodhyā-

vijñāna-ghanānanda-ghanā sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati [GTU 2.79] iti śruteḥ |

tasyāḥ śravaṇādi-kriyā-rūpatvaṃ tu cit-sukha-mūrteḥ sarveśvarasya kuntalādi-pratīkatvavat pratyetavyam | śravaṇādi-rūpāyā bhakteś cid-ānandatvaṃ tv anuvṛttyānubhāvyaṃ sitānusevayā pitta-vināśe tan-mādhuryam iveti

 
 



Both comments and pings are currently closed.