BhG 6.43

tatra taṃ buddhi-saṃyogaṃ labhate paurva-dehikam
yatate ca tato bhūyaḥ saṃsiddhau kuru-nandana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kuru-nandana (O delight of the Kurus!),
tatra [yoginām kule] (there in the family of yogīs) tam paurva-dehikam (this related to previous body) buddhi-saṁyogam (contact with intelligence) labhate (he obtains),
tataḥ ca (and then) bhūyaḥ (again) saṁsiddhau (to perfection) yatate (he endeavours).

 

grammar

tatra av.there (from: tat; indeclinable locative with an ending -tra);
tam tat sn. 2n.1 m.that;
buddhi-saṁyogam buddhi-saṁyoga 2n.1 m.; TP: buddhyā saṁyogam iti contact with intelligence (from: budh – to wake, to perceive, to understand; buddhi – intelligence, thought, understanding, knowledge, idea, opinion; sam-yuj – to yoke, to join, to engage, saṁyoga – connection, union);
labhate labh (to obtain, to gain) Praes. Ā 1v.1he obtains;
paurva-dehikam paurva-dehika 2n.1 m.related to previous body (from: pūrva – previous, ancient; dih – to anoint, to smear, deha – a form, shape, body; purva-deha – previous body);
yatate yat (to place in order, to endeavour) Praes. Ā 1v.1he endeavours, he strives (for what? – requires locative);
ca av.and;
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
bhūyaḥ av.more, again, besides;
saṁsiddhau sam-siddhi 7n.1 f.in accomplishment, in perfection, in success (from: sidh – to succeed, to become perfect);
kuru-nandana kuru-nandana 8n.1 m.; TP: kurūṇāṁ nandanetiO delight of the Kurus (from: from: kuru – Kuru, the Kurus – the descendants of Kuru; nand – to delight, nandana – delight, gladness);

 

textual variants


taṁ buddhi-saṁyogaṁsaṁbuddhi-saṁyogaṁ (contact with full intelligence);
paurva-dehikam → pūrva-daihikaṁ / paurva-daihikam / pūrva-dehikaṁ (related to previous body);
yatate ca tato bhūyaḥ → tato bhūyo ‘pi yatate (therefore again he endeavours);
saṁsiddhau → siddhaye (for perfection);

 
 



Śāṃkara


yasmāt—

tatra yogināṃ kule taṃ buddhi-saṃyogaṃ buddhyā saṃyogaṃ buddhi-saṃyogaṃ labhate paurvadehikaṃ pūrvasmin dehe bhavaṃ paurvadehikam | yatate ca prayatnaṃ ca karoti tatas tasmāt pūrva-kṛtāt saṃskārāt bhūyo bahutaraṃ saṃsiddhau saṃsiddhi-nimittaṃ he kuru-nandana

 

Rāmānuja


tatra janmani paurvadaihikaṃ tam eva yogaviṣayaṃ buddhisaṃyogaṃ labhate / tataḥ suptaprabuddhavad bhūyaḥ saṃsiddhau yatate yathā nāntarāyahato bhavati, tathā yatate / tena pūrvābhyāsena pūrveṇa yogaviṣyeṇābhyāsena saḥ yogabhraṣṭo hy avaśo ‚pi yoga eva hriyate / prasiddhaṃ hy etad yogamāhātmyam ityarthaḥ

 

Śrīdhara


tataḥ kiṃ ? ata āha tatreti sārdhena | sa tatra dvi-prakāre ‚pi janmani pūrva-dehe bhavaṃ paurvadehikam | tam eva brahma-viṣayayā buddhyā saṃyogaṃ labhate | tataś ca bhūyo ‚dhikaṃ saṃsiddhau mokṣe prayatnaṃ karoti

 

Madhusūdana


etādṛśa-janma-dvayasya durlabhatvaṃ kasmāt ? yasmāt tatra tam iti | tatra dvi-prakāre ‚pi janmani pūrva-dehe bhavaṃ paurvadehikam sarva-karma-saṃnyāsa-gurūpasadana-śravaṇa-manana-nididhyāsanānāṃ madhye yāvat-paryantam anuṣṭhitaṃ tāvat paryantam eva taṃ brahmātmaikya-viṣayayā buddhyā saṃyogaṃ tat-sādhana-kalāpam iti yāvat | labhate prāpnoti | na kevalaṃ labhata eva kintu tatas tal-lābhānantaraṃ bhūyo ‚dhikaṃ labdhāyā bhūmer agrimāṃ bhūmiṃ sampādayituṃ saṃsiddhau saṃsiddhir mokṣas tan-nimittaṃ yatate ca prayatnaṃ karoti ca | yāvan mokṣaṃ bhūmikāḥ sampādayatīty arthaḥ | he kuru-nandana tavāpi śucīnāṃ śrīmatāṃ kule yoga-bhraṣṭa-janama jātam iti pūrva-vāsanā-vaśād anāyāsenaiva jñāna-lābho bhaviṣyatīti sūcayituṃ mahā-prabhāvasya kuroḥ kīrtanam |

ayam artho bhagavad-vaśiṣṭha-vacane vyaktaḥ | yathā śrī-rāmaḥ –

ekām atha dvitīyāṃ vā tṛtīyāṃ bhūmikām uta |
ārūḍhasya mṛtakasyātha kīdṛśī bhagavan gatiḥ ||

pūrvaṃ hi sapta bhūmayo vyākhyātāḥ | tatra nityānitya-vastu-viveka-pūrvakād ihāmutrārtha-bhoga-vairāgyāc chama-dama-śraddhā-titikṣā-sarva-karma-saṃnyāsādi-puraḥsarā mumukṣā śubhecchākhyā prathamā bhūmikā | sādhana-catuṣṭaya-sampad iti tāvat | tataḥ śravaṇa-manana-pariniṣpannasya tattva-jñānasya nirvicikitsanā-rūpā tanu-mānasā nāma tṛtīyā bhūmikā | nididhyāsana-sampad iti yāvat | caturthī bhūmikā tu tattva-sākṣātkāra eva | pañcama-ṣaṣṭha-saptama-bhūmayas tu jīvanmukter avāntara-bhedā iti tṛtīye prāg-vyākhyātam | tatra caturthīṃ bhūmiṃ prāptasya mṛtasya jīvan-mukty-abhāve ‚pi videha-kaivalyaṃ prati nāsty eva saṃśayaḥ | tad-uttara-bhūmi-trayaṃ prāptas tu jīvann api muktaḥ kim u videha iti nāsty eva bhūmikā-catuṣṭaye śaṅkā | sādhana-bhūta-bhūmikā-traye tu karma-tyāgāj jñānālābhāc ca bhavati śaṅketi tatraiva praśnaḥ |

śrī-vaśiṣṭhaḥ –

yoga-bhūmikayotkrānta-jīvitasya śarīriṇaḥ |
bhūmikāṃśānusāreṇa kṣīyate pūrva-duṣkṛtam ||
tataḥ sura-vimāneṣu loka-pāla-pureṣu ca |
merūpavana-kuñjeṣu ramate ramaṇī-sakhaḥ ||
tataḥ sukṛta-saṃbhāre duṣkṛte ca purākṛte |
bhoga-kṣayāt parikṣīṇe jāyante yogino bhuvi ||
śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām |
janitvā yogam evaite sevante yoga-vāsitāḥ ||
tatra pāg-bhavanābhyastaṃ yoga-bhūmi-kramaṃ budhāḥ |
dṛṣṭvā paripatanty uccair uttaraṃ bhūmikā-kramam || iti |

atra prāg-upacita-bhoga-vāsanā-prābalyād alpa-kālābhyasta-vairāgya-vāsanā-daurbalyena prāṇotkrānti-samaye prādurbhūta-bhoga-spṛhaḥ sarva-karma-saṃnyāsī yaḥ sa evoktaḥ | yas tu vairāgya-vāsanā-prābalyāt prakṛṣṭa-puṇya-prakaṭita-parameśvara-prasāda-vaśena prāṇotkrānti-samaye ‚nudbhūta-bhoga-spṛhaḥ saṃnyāsī bhoga-vyavadhānaṃ vinaiva brāhmaṇānām eva brahma-vidāṃ sarva-pramāda-kāraṇa-śūnye kule samutpannas tasya prāktana-saṃskārābhivyaktenāyāsenaiva sambhavān nāsti pūrvasyaiva mokṣaṃ praty āśaṅketi sa vasiṣṭhena nokto bhagavatā tu parama-kāruṇikenāthaveti pakṣāntaraṃ kṛtvokta eva | spaṣṭam anyat

 

Viśvanātha


tatra dvividhe ‚pi janmani buddhyā paramātma-niṣṭhayā saha saṃyogaṃ paurvadaihikaṃ pūrva-janma-bhavam

 

Baladeva


āmutrikīṃ sukha-sampattiṃ vaktuṃ pūrva-saṃskāra-hetukaṃ sādhanam āha tatreti | tatra dvividhe janmani paurvadaihikaṃ pūrva-dehe bhavam | buddhyā svadharma-svātma-paramātma-viṣayā saṃyogaṃ sambandhaṃ labhate | tataś ca hṛd-viśuddhi-sva-paramātmāvaloka-rūpāyāṃ saṃsiddhau nimitte svāpotthitavad bhūyo bahutaraṃ yatate | yathā punar vighna-hato na syāt

 
 



Both comments and pings are currently closed.