BhG 6.42

atha vā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṃ loke janma yad īdṛśam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


atha vā (or now) dhī-matām (of the wise) yoginām eva (just of the yogīs) kule (in the family) bhavati (he becomes).
yat īdṛśam (which like this) janma (birth) etat hi (this indeed) loke (in the world) durlabha-taram [asti] (it is very difficult to obtain).

 

grammar

atha av.then, now, moreover, certainly, rather;
av.or, and, on the other side, but even if, however;
yoginām yogin 6n.3 m.of the yogīs, of those engaged (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
eva av.certainly, just, merely;
kule kula 7n.1 n.in the family
bhavati bhū (to be) Praes. P 1v.1he becomes;
dhīmatām dhīmant 6n.3 m. of the wise, of the intelligent (from: dhī – to think, to consider; dhī – thought, intelligence; -mant / -vant – suffix denoting one who possesses);
etat etat sn. 1n.1 n.this;
hi av.because, just, indeed, surely;
durlabhataram dur-labha-tara 1n.1 n.very difficult to obtain (from: dur / dus – prefix: difficult, bad, hard; labh – to obtain, to gain; lābha – gain, profit; comparative of: durlabha – durlabha-tara, durlabha-tama)
loke loka 7n.1 m.in the world;
janma janman 1n.1 n.birth (from: jan – to be born);
yat yat sn. 1n.1 n.that which;
īdṛśam īdṛśa 1n.1 n. of this kind, like this;

 

textual variants


bhavati → mahati (in a powerful [family]);
dhīmatām → nirmale (in a spotless [family]);
kule bhavati dhīmatām → jāyate dhī śrīmatāṁ kule (indeed he is born in the family of the wealthy);

 
 



Śāṃkara


athavā śrīmatāṃ kulāt anyasmin yoginām eva daridrāṇāṃ kule bhavati jāyate dhīmatāṃ buddhimatām | etat hi janma, yat daridrāṇāṃ yogināṃ kule, durlabhataraṃ duḥkha-labhyataraṃ pūrvam apekṣya loke janma yad īdṛśaṃ yathokta-viśeṣaṇe kule

 

Rāmānuja


paripakvayogaś calitaś cet, yogināṃ dhīmatāṃ yogaṃ kurvatāṃ svayam eva yogopadeśakṣamāṇāṃ mahatāṃ kule bhavati; tad etad ubhayavidhaṃ yogayogyānāṃ yogināṃ ca kule janma loke prākṛtānāṃ durlabhataram / etat tu yogamāhātmyakṛtam

 

Śrīdhara


alpa-kālābhyasta-yoga-bhraṃśe gatir iyam uktā | cirābhyasta-yoga-bhraṃśe tu pakṣāntaram āha athaveti | yoga-niṣṭhānāṃ dhīmatāṃ jñāninām eva kule jāyate | na tu pūrvoktānām ārūḍha-yogānāṃ kule | etaj janma stauti īdṛśaṃ yaj janma etad dhi loke durlabhataraṃ mokṣa-hetutvāt

 

Madhusūdana


dvitīyaṃ prati pakṣāntaram āha athaveti | śraddhā-vairāgyādi-kalyāṇa-guṇādhikye tu bhoga-vāsanā-virahāt puṇya-kṛtāṃ lokān aprāpyaiva yoginām eva daridrāṇāṃ brāhmaṇānāṃ na tu śrīmatāṃ rājñāṃ gṛhe yoga-bhraṣṭa-janma tad api durlabham aneka-sukṛta-sādhyatvān mokṣa-paryavasāyitvāc ca | yat tu śucīnāṃ daridrāṇāṃ brāhmaṇānāṃ brahma-vidyāvatāṃ kule janma | etad dhi prasiddhaṃ śukādivat | durlabhataraṃ durlabhād api durlabhaṃ loke yad īdṛśaṃ sarva-pramāda-kāraṇa-śūnyaṃ janmeti dvitīyaḥ stūyate bhoga-vāsanā-śūnyatvena sarva-karma-saṃnyāsārhatvāt

 

Viśvanātha


alpa-kālābhyasta-yoga-bhraṃśe gatir iyam uktā | cira-kālābhyasta-yoga-bhraṃśe tu pakṣāntaram āha athaveti | yogināṃ nimi-prabhṛtīnām ity arthaḥ

 

Baladeva


cirārābdhād yogād bhraṣṭasya gatim āha athaveti | yogināṃ yogam abhyasatāṃ dhīmatāṃ yoga-deśikānāṃ kule bhavaty utpadyate | dvividhaṃ janma stauti etad iti | yogārhāṇāṃ yogam abhyasatāṃ ca kule pūrva-yoga-saṃskāra-bala-kṛtam etaj janma prākṛtānām atidurlabham

 
 



Both comments and pings are currently closed.