BhG 6.39

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
tvad-anyaḥ saṃśayasyāsya chettā na hy upapadyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kṛṣṇa (O Kṛṣṇa!),
[tvam] (you) me (my) etat saṁśayam (this doubt) aśeṣataḥ (completely) chettum (to cut) arhasi (you deserve).
tvad-anyaḥ (other than you) asya saṁśayasya (of this doubt) chettā (who cuts) na hi upapadyate (indeed does not exist).

 

grammar

etat etat sn. 2n.1 n.this (with word saṁśaya m. it is possible to use n. of etat – ārṣa-prayoga = archaic use);
me asmat sn. 6n.1my (shortened form of: mama);
saṁśayam saṁśaya 2n.1 m.doubt, hesitation (from: sam-śī – to waver);
kṛṣṇa kṛṣṇa 8n.1 m.O dark one, O Kṛṣṇa;
chettum chid (to cut) inf.to cut, to destroy;
arhasi arh (to deserve, to be able to) Praes. P 2v.1you deserve;
aśeṣataḥ av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; indeclinable ablative with an ending –tas);
tvad-anyaḥ tvad-anya 1n.1 m.; TP: tvattaḥ kenāpy anya iti [whoever] other than you (from: tvat – the basic form of a personal ponoun „you” singular used in compounds; anya other);
saṁśayasya saṁśaya 6n.1 m.hesitation, doubt (from: sam-śī – to waver);
asya idam sn. 6n.1 n.of this;
chettā chettṛ 1n.1 m.one who cuts (from: chid – to cut);
na av.not;
hi av.because, just, indeed, surely;
upapadyate upa-pad (to approach, to exist, to be suitable, to attain) Praes. Ā 1v.1it exists, it is possible;

 

textual variants


etan me → etaṃ me / enaṃ me (this my);
 
 



Śāṃkara


etan me mama saṃśayaṃ kṛṣṇaś chettum apanetum arhasy aśeṣataḥ | tvad-anyas tvatto’nyaḥ ṛṣir devo vā cchettā nāśayitā saṃśayasyāsya na hi yasmād upapadyate na saṃbhavati | atas tvam eva cchettum arhasīty arthaḥ

 

Rāmānuja


śraddhayā yoge pravṛtto dṛḍhatarābhyāsarūpayatanavaikalyena yogasaṃsiddhim aprāpya yogāc calitamānasaḥ kāṃ gatiṃ gacchati; ubhayavibhraṣṭo ‚yaṃ cchinnābhram iva kaccin na naśyati? yathā meghaśakalaḥ pūrvasmād bṛhato meghāc chinnaḥ paraṃ bṛhantaṃ megham aprāpya madhye vinaṣṭo bhavati, tathaiva kaccin na naśyati / katham ubhayavibhraṣṭatā? apratiṣṭhaḥ, vimūḍho brahmaṇaḥ pathīti / yathāvasthitaṃ svargādisādhanabhūtaṃ karma phalābhisandhirahitasyāsya puruṣasya svaphalasādhanatvena pratiṣṭhā na bhavatīty apratiṣṭhaḥ / prakrānte brahmaṇaḥ pathi vimūḍhaḥ tasmāt pathaḥ pracyutaḥ / ataḥ ubhayavibhraṣṭatayā kim ayaṃ naśyaty eva, uta na naśyati? tam enaṃ saṃśayam aśeṣataś chettum arhasi / svataḥ pratyakṣeṇa yugapat sarvaṃ sadā paśyatas tvatto ‚nyaḥ saṃśayasyāsya chettā na hy upapadyate

 

Śrīdhara


tvayaiva sarvajñenāyaṃ mama sandeho nirasanīyaḥ | tvatto ‚nyas tv etat sandeha-nivartako nāsti ity āha etad iti etad enam | chettvā nivartakaḥ spaṣṭam anyat

 

Madhusūdana


yathopadarśita-saṃśayāpākaraṇāya bhagavantam antaryāmiṇam arthayate pārthaḥ etan ma iti | etad evaṃ pūrvopadarśitaṃ me mama saṃśayaṃ he kṛṣṇa cchettum apanetum arhasy aśeṣataḥ saṃśaya-mūlādharmādy-ucchedena | mad-anyaḥ kaścid ṛṣir vā devo vā tvadīyam imaṃ saṃśayam ucchetsyatīty āśaṅkyāha tvad-anya iti | tvat parameśvarāt sarvajñāc chāstra-kṛtaḥ parama-guroḥ kāruṇikād anyo ‚nīśvaratvena asarvajñaḥ kaścid ṛṣir vā devo vāsya yoga-bhraṣṭa-para-loka-gati-viṣayasya saṃśayasya cchettā samyag-uttara-dānena nāśayitā hi yasmā̆n nopapadyate na sambhavati tasmāt tvam eva pratyakṣa-darśī sarvasya parama-guruḥ saṃśayam etaṃ mama cchettum arhasīty arthaḥ

 

Viśvanātha


etad etam

 

Baladeva


etad iti klībtvam ārṣam | tvad iti sarveśvarāt sarvajñatvatto ‚nyo ‚nīśvaro ‚lpajñaḥ kaścid ṛṣiḥ

 
 



Both comments and pings are currently closed.