BhG 6.31

sarva-bhūta-sthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
sarvathā vartamāno pi sa yogī mayi vartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) ekatvam āsthitaḥ (who resorted to oneness) sarva-bhūta-sthitam (situated in all beings) mām (me) bhajati (he worships),
sa (he) yogī (a yogī) sarvathā (in every way) vartamānaḥ api (although moving) mayi (in me) vartate (exists).

 

grammar

sarva-bhūta-sthitam sarva-bhūta-sthita 2n.1 m.; TP: sarveṣu bhūteṣu sthitam iti situated in all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world; sthā – to stand, PP sthita – staying, situated);
yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
bhajati bhaj (to share, to love, to rejoice, to worship) Praes. P 1v.1he worships;
ekatvam eka-tva abst. 2n.1 n.oneness, identity (from: eka – one);
āsthitaḥ āsthita (ā-sthā – to resort, to go towards) PP 1n.1 m.one who resorted to, who attained;
sarvathā av.in every way, by all means, entirely (from: sarva – all, whole);
vartamānaḥ vartamāna (vṛt – to move, to happen, to act) PPr 1n.1 m.[while] moving, [while] existing;
api av.although, moreover, besides, even;
saḥ tat sn. 1n.1 m.he;
yogī yogin 1n.1 m.a yogī, engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
mayi asmat sn. 7n.1in me;
vartate vṛt (to move, to happen, to act) Praes. Ā 1v.1he moves, he exists;

 

textual variants


ekatvam → ekastham (situated in oneness);
sarvathā → sarveṣāṁ (in all);
vartamāno → āvartamāno (surrounding);
mayi vartate → na nivartate (does not exist);
sa yogī mayi vartate → mayy evāsau ca vartate (and that indeed in me exists);

 
 



Śāṃkara


ity etat pūrva-lokārthaṃ samyag darśanam anūdya tat-phalaṃ mokṣo’bhidhīyate—

sarvathā sarva-prakāraiḥ vartamāno’pi samyag-darśī yogī mayi vaiṣṇave parame pade vartate, nityam ukta eva saḥ, na mokṣaṃ prati kenacit pratibadhyate ity arthaḥ

 

Rāmānuja


tato ‚pi vipākadaśām āha

yogadaśāyāṃ sarvabhūtasthitaṃ mām asaṃkucitajñānaikākāratayā ekatvam āsthitaḥ prākṛtabhedaparityāgena sudṛḍhaṃ yo bhajate, sa yogī vyutthānakāle ‚pi yathā tathā vartamānaḥ svātmānaṃ sarvabhūtāni ca paśyan mayi vartate mām eva paśyati / svātmani sarvabhūteṣu ca sarvadā matsāmyam eva paśyatītyarthaḥ

 

Śrīdhara


na caivaṃ-bhūto vidhi-kiṅkaraḥ syād ity āha sarva-bhūta-sthitam iti | sarva-bhūteṣu sthitaṃ mām abhedam āsthita āśrito yo bhajati sa yogī jñānī sarvathā karma-parityāgenāpi vartamāno mayy eva vartate mucyate | na tu bhraśyatīty arthaḥ

 

Madhusūdana


evaṃ tvaṃ-padārthaṃ tat-padārthaṃ ca śuddhaṃ nirūpya tattvam asīti vākyārthaṃ nirūpayati sarva-bhūtam iti | sarveṣu bhūteṣv adhiṣṭhānatayā sthitaṃ sarvānusyūta-san-mātraṃ mām īśvaraṃ tat-pada-lakṣyaṃ svena tvaṃ-pada-lakṣyeṇa sahaikatvam atyantābhedam āsthito ghaṭākāśo mahākāśa ity atrevopādhi-bheda-nirākaraṇena niścinvan yo bhajati ahaṃ brahmāsmīti vedānta-vākyajena sākṣātkāreṇāparokṣīkaroti so ‚vidyā-tat-kārya-nivṛttyā jīvanmuktaḥ kṛta-kṛtya eva bhavati | yāvat tu tasya bādhitānuvṛttyā śarīrādi-darśanam anuvartate tāvat prārabhda-karma-prābalyāt sarva-karma-tyāgena vā yājñavalkyādivat | vihitena karmaṇā vā janakādivat, pratiṣiddhena karmaṇā vā dattātreyādivat | sarvathā yena kenāpi rūpeṇa vartamāno ‚pi vyavaharann aḸ sa yogī brahmāham asamīti vidvān mayi paramātmany evābhedena vartate | sarvathā tasya mokṣaṃ prati nāsti pratibandha-śaṅkā tasya ha na devāś canābhūtyā īśata ātmā hy eṣāṃ sa bhavati [BAU 1.4.10] iti śruteḥ | devā mahā-prabhāvā api tasya mokṣābhavanāya neśate kim utānye kṣudrā ity arthaḥ | brahma-vido niṣiddha-karmaṇi pravartakayo rāga-dveṣayor asambhavena niṣiddha-karmāsambhave ‚pi tad aṅgīkṛtya jñāna-stuty-artham idam uktaṃ sarvathā vartamāno ‚pīti hatvāpi sa imān lokān na hanti na nibadhyate [Gītā 18.17] itivat

 

Viśvanātha


evaṃ mad-aparokṣānubhavāt pūrva-daśāyām api sarvatra parātma-bhāvanayā bhajato yogino na vidhi-kaiṅkaryam ity āha sarveti | paramātmaiva sarva-karaṇatvād eko ‚stīty ekatvam āsthitaḥ san yo bhajati, śravaṇa-smaraṇādi-bhajana-yukto bhavati, sa sarvathā śāstroktaṃ karma kurvann akurvan vā vartamāno mayi vartate, na tu saṃsāre

 

Baladeva


sa yogī mamācintya-svarūpa-śaktim anubhavann atipriyo bhavatīty āśayavān āha sarveti | sarveṣāṃ jīvānāṃ hṛdayeṣu prādeśa-mātraś caturbāhur atasī-puṣpa-prabhaś cakrādidharo ‚haṃ pṛthak pṛthaṅ nivasāmi | teṣu bahūnāṃ mad-vigrahāṇām ekatvam abhedam āśrito yo māṃ bhajati dhyāyati, so yogī sarvathā vartamāno vyutthāna-kāle sva-vihitaṃ karma kurvann akurvan vā mayi vartate mamācintya-śaktikatva-dharmānubhava-mahimnā nirdagdha-kāma-cāra-doṣo mat-sāmīpya-lakṣaṇaṃ mokṣaṃ vindati, na tu saṃsāram ity arthaḥ | śrutiś ca harer acintya-śatkikatām āha eko ‚pi san bahudhā yo ‚vabhāti iti | smṛtiś ca –

eka eva paro viṣṇuḥ sarva-vyāpī na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca sūryavad bahudheyate || iti

 
 



Both comments and pings are currently closed.