BhG 6.30

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) sarvatra (everywhere) mām (me) paśyati (he sees),
sarvam ca (and all) mayi (in me) paśyati (he sees),
tasya (for him) aham (I) na praṇaśyāmi (do not disappear).
sa ca (and he) me (for me) na praṇaśyati (does not disappear).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
mām asmat sn. 2n.1me;
paśyati dṛś (to see) Praes. P 1v.1he sees;
sarvatra av.everywhere, in every case (from: sarva – all; indeclinable locative with an ending -tra);
sarvam sarva sn. 2n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
ca av.and;
mayi asmat sn. 7n.1in me;
paśyati dṛś (to see) Praes. P 1v.1he sees;
tasya tat sn. 6n.1 m.his;
aham asmat sn. 1n.1I;
na av.not;
praṇaśyāmi pranaś (to disappear, to be lost, to perish) Praes. P 1v.1I disappear;
saḥ tat sn. 1n.1 m.he;
ca av.and;
me asmat sn. 6n.1my (shortened form of: mama);
na av.not;
praṇaśyati pranaś (to disappear, to be lost, to perish) Praes. P 1v.1he disappears;

 

textual variants


sarvaṁ ca mayi paśyati → mayi paśyati cāpy ahaṁ (and even sees in me, I);
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati → na praṇasyāmi sa ca me mā praṇaśyati te ‘vyayam (I do not disappear, and he for me does not disappear, for you unchangeably);

 
 



Śāṃkara


etasyātmaikatva-darśanasya phalam ucyate—

yo māṃ paśyati vāsudevaṃ sarvasyātmānaṃ sarvatra sarveṣu bhūteṣu sarvaṃ ca brahmādi-bhūta-jātaṃ mayi sarvātmani paśyati, tasya evam ātmaikatva-darśino’ham īśvaro na praṇaśyāmi na parokṣatāṃ gamiṣyāmi | sa ca me na praṇaśyati sa ca vidvān me mama vāsudevasya na praṇaśyati na parokṣo bhavati, tasya ca mama caikātmakatvāt | svātmā hi nāmātmanaḥ priya eva bhavati | yasmāc cāham eva sarvātmaikatva-darśī

 

Rāmānuja


tato ‚pi vipākadaśāpanno mama sādharmyam upāgataḥ, „nirañjanaḥ paramaṃ sāmyam upaiti” ity ucyamānaṃ sarvasyātmavastuno vidhūtapuṇyapāpasya svarūpeṇāvasthitasya matsāmyaṃ paśyan yaḥ sarvatrātmavastuni māṃ paśyati, sarvam ātmavastu ca mayi paśyati anyonyasāmyād anyataradarśanena anyatarad apīdṛśam iti paśyati, tasya svātmasvarūpaṃ paśyato ‚haṃ tatsāmyān na praṇaśyāmi nādarśanam upayāmi; mamāpi māṃ paśyataḥ, matsāmyāt svātmānaṃ matsamam avalokayan sa nādarśanam upayāti

 

Śrīdhara


evambhūtātma-jñāne ca sarva-bhūtātmayā mad-upāsanaṃ mukhyaṃ kāraṇam ity āha yo mām iti | māṃ parameśvaraṃ sarvatra bhūta-mātre yaḥ paśyati | sarvaṃ ca prāṇi-mātraṃ mayi yaḥ paśyati | tasyāhaṃ na praṇaśyāmy adṛśyo na bhavāmi | sa ca mamādṛśyo na bhavati | pratyakṣo bhūtvā kṛpā-dṛṣṭyā taṃ vilokyānugṛhṇāmīty arthaḥ

 

Madhusūdana


evaṃ śuddhaṃ tva-padārthaṃ nirūpya śuddhaṃ tat-padārthaṃ nirūpayati yo mām iti | yo yogī mām īśvaraṃ tat-padārtham aśeṣa-prapañca-kāraṇa-māyopādhikam upādhi-vivekena sarvatra prapañce sad-rūpeṇa sphuraṇa-rūpeṇa cānusyūtaṃ sarvopādhi-vinirmuktaṃ paramārtha-satyaam ānanda-ghanam anantaṃ paśyati yoga-jena pratyakṣeṇāparokṣīkaroti | tathā sarvaṃ ca prapañca-jātaṃ māyayā mayy āropitaṃ mad-bhinnatayā mṛṣātvenaiva paśyati | tasyaivaṃ-viveka-darśino ‚haṃ tat-padārtho bhagavān na praṇaśyāmi | īśvaraḥ kaścin mad-bhinno ‚stīti parokṣa-jñāna-viṣayo na bhavāmi, kintu yogajāparokṣa-jñāna-viṣayo bhavāmi | yadyappi vākyajāparokṣa-jñāna-viṣayatvaṃ tvaṃ-padārthābhedenaiva tathāpi kevalasyāpi tat-padārthasya yogajāparokṣa-jñāna-viṣayatvam upapadyata eva | evaṃ yogajena pratyakṣeṇa mām aparokṣīkurvan sa ca me na praṇaśyati parokṣo na bhavati | svātmā hi mama sa vidvān atipriyatvāt sarvadā mad-aparokṣa-jñāna-gocaro bhavati | ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] ity ukteḥ | tathiava śara-śayyā-stha-bhīṣma-dhyānasya yudhiṣṭhiraṃ prati bhagavatokteḥ | avidvāṃs tu svātmānam api santaṃ bhagavantaṃ na parśyati | ato bhagavān paśyann api taṃ na paśyati | sa enam avidito na bhunakti [BAU 1.4.15] iti śruteḥ | vidvāṃs tu sadaiva saṃnihito bhagavato ‚nugraha-bhājanam ity arthaḥ

 

Viśvanātha


evam aparokṣānubhavinaḥ phalam āha yo mām iti | tasyāhaṃ brahma na praṇaśyāmi nāpratyakṣībhavāmi | tathā mat-pratyakṣatāyāṃ śāśvatikyāṃ satyāṃ sa yogī me mad-upāsako na praṇaśyati na kadācid api bhraśyati

 

Baladeva


etad vivṛṇvan tathātva-darśinaḥ phalam āha yo mām iti | tasya tādṛśasya yogino ‚haṃ paramātmā na praṇaśyāmi nādṛśyo bhavāmi | sa ca yogī me na praṇaśyati nādṛśyo bhavati | āvayor mithaḥ-sākṣātkṛtiḥ sarvadā bhavatīty arthaḥ

 
 



Both comments and pings are currently closed.