BhG 6.27

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


uttamam (supreme) sukham (happiness) enam (to this) śānta-rajasam (whose rajas is pacified) praśānta-manasam (whose mind is pacified) akalmaṣam (sinless) brahma-bhūtam (being brahman) yoginam hi (indeed to a yogī) upaiti (it comes).

 

grammar

praśānta-manasam praśānta-manas 1n.1 m.; BV: yasya manaḥ praśāntam asti tamwhose mind is pacified (from: pra-śam – to calm, to put to an end, to destroy, PP praśānta – pacified, calm; man – to think, manas – the mind);
hi av.because, just, indeed, surely;
enam etat sn. 2n.1 m.to this;
yoginam yogin 2n.1 m.a yogī, engaged (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
sukham sukha 1n.1 n.happiness, pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
uttamam uttama 1n.1 n.uppermost, highest, most elevated (superlative of: ud – upwards, above);
upaiti upa-i (to go near, to attain) Praes. P 1v.1it comes;
śānta-rajasam śānta-rajas 2n.1 m.; BV: yasya rajaḥ śāntam asti tam whose rajas is pacified (from: śam – to calm, to put to an end, to destroy, PP śānta – calm, tranquil; rañj – to be dyed, be excited, be delighted, rajas – coloured, dust, passion);
brahma-bhūtam brahma-bhūta 2n.1 m.; TP: brahmaṇi bhūtam itibeing in brahman / being brahman (from: bṛh – to increase, brahman – spirit, the Vedas; bhū – to be, PP bhūta – been, real, world);
akalmaṣam a-kalmaṣa 2n.1 m.spotless, sinless (from: karma+so – destroying good acts);

 

textual variants


yoginaṁ sukham uttamamyoginaṁ sukham uttaram / yasmād yoginam uttamaṁ (higher happiness, to a yogī / from which to a yogī highest);
upaiti → abhyeti (it comes);
śānta-rajasaṁ → śāṁti-rajasaṁ / śāṁta-manasam (having pacified rajas / having pacified mind);

 
 



Śāṃkara


praśāntamanasaṃ prakarṣeṇa śāntaṃ mano yasya saḥ praśāntamanās taṃ praśāntamanasaṃ hi enaṃ yoginaṃ sukham uttamaṃ nitiśayam upaiti upagacchati śānta-rajasaṃ prakṣīṇa-mohādi-kleśa-rajasam ity arthaḥ, brahma-bhūtaṃ jīvanmuktaṃ brahmaiva sarvam ity evaṃ niścayavantaṃ brahma-bhūtam akalmaṣaṃ dharmādharmādi-varjitam

 

Rāmānuja


praśāntamanasam ātmani niścalamanasam, ātmanyastamanasaṃ tad eva hetor dagdhāśeṣakalmaṣam, tata eva śāntarajasaṃ vinaṣṭarajoguṇam, tata eva brahmabhūtaṃ svasvarūpeṇāvasthitam enaṃ yoginam ātmasvarūpānubhavarūpam uttamaṃ sukham upaiti / hīti hetau; uttamasukharūpatvād ātmasvarūpasyetyarthaḥ

 

Śrīdhara


evaṃ pratyāhārādibhiḥ punaḥ punar mano vaśīkurvan rajo-guṇa-kṣaye sati yoga-sukhaṃ prāpnotīty āha praśānteti | evam ukta-prakāreṇa śāntaṃ rajo yasya tam | ataeva praśāntaṃ mano yasya tam enaṃ niṣkalmaṣam brahmatvaṃ prāptaṃ yoginaṃ uttamam sukhaṃ samādhi-sukhaṃ svayam evopaiti prāpnoti

 

Madhusūdana


evaṃ yogābhyāsa-balād ātmany eva yoginaḥ praśāmyati manaḥ | tataś ca praśānteti | prakarṣeṇa śāntaṃ nirvṛttikatayā niruddhaṃ saṃskāra-mātra-śeṣaṃ mano yasya taṃ praśānta-manasaṃ vṛtti-śūnyatayā nirmanaskam | nirmanaskatve hetu-garbhaṃ viśeṣaṇa-dvayaṃ śānta-rajasaṃ akalmaṣam iti | śāntaṃ vikṣepakaṃ rajo yasya taṃ vikṣepa-śūnyam | tathā na vidyate kalmaṣam laya-hetus tamo yasya tam akalmaṣam laya-śūnyam | śānta-rajasam ity anenaiva tamo-guṇopalakṣaṇe ‚ kalmaṣam saṃsāra-hetu-dharmādharmādi-varjitam iti vā | brahma-bhūtaṃ brahmaiva sarvam iti niścayena samaṃ brahma prāptaṃ jīvan-muktam enaṃ yoginam | evam uktena prakāreṇeti śrīdharaḥ | uttamaṃ niratiśayaṃ sukham upaity upagacchati | manas tad-vṛttyor abhāve suṣuptau svarūpa-sukhāvirbhāva-prasiddhiṃ dyotayati hi-śabdaḥ | tathā ca prāg-vyākhyātaṃ sukham ātyantikaṃ yat tad ity atra

 

Viśvanātha


tataś ca pūrvavad eva tasya samādhisukhaṃ syād ity āha praśānteti | sukhaṃ kartṛ yoginam upaiti prāpnoti

 

Baladeva


evaṃ prayatamānasya pūrvavad eva samādhi-sukhaṃ syād ity āha praśānteti | praśāntam ātmany acalaṃ mano yasya tam | ataevākalmaṣaṃ dagdha-prāktana-sūkṣma-doṣam | ataeva śānta-rajasam | brahma-bhūtaṃ sākṣāt-kṛta-viviktāvirbhāvitāṣṭa-guṇakātma-svarūpaṃ yoginaṃ praty uttamam ātmānubhava-rūpaṃ mahat sukhaṃ kartā svayam evopaiti

 
 



Both comments and pings are currently closed.